TITUS
Mahabharata
Part No. 850
Previous part

Chapter: 187 
Adhyāya 187


Verse: 1  {Rāma uvāca}
Halfverse: a    
pratyakṣam etal lokānāṃ   sarveṣām eva bʰāmini
   
pratyakṣam etal lokānāṃ   sarveṣām eva bʰāmini /
Halfverse: c    
yatʰā mayā paraṃ śaktyā   kr̥taṃ vai pauruṣaṃ mahat
   
yatʰā mayā paraṃ śaktyā   kr̥taṃ vai pauruṣaṃ mahat /1/

Verse: 2 
Halfverse: a    
na caiva yudʰi śaknomi   bʰīṣmaṃ śastrabʰr̥tāṃ varam
   
na ca_eva yudʰi śaknomi   bʰīṣmaṃ śastrabʰr̥tāṃ varam /
Halfverse: c    
viśeṣayitum atyartʰam   uttamāstrāṇi darśayan
   
viśeṣayitum atyartʰam   uttama_astrāṇi darśayan /2/

Verse: 3 
Halfverse: a    
eṣā me paramā śaktir   etan me paramaṃ balam
   
eṣā me paramā śaktir   etan me paramaṃ balam /
Halfverse: c    
yatʰeṣṭaṃ gamyatāṃ bʰadre   kim anyad karomi te
   
yatʰā_iṣṭaṃ gamyatāṃ bʰadre   kim anyad karomi te /3/ ՙ

Verse: 4 
Halfverse: a    
bʰīṣmam eva prapadyasva   na te 'nyā vidyate gatiḥ
   
bʰīṣmam eva prapadyasva   na te_anyā vidyate gatiḥ /
Halfverse: c    
nirjito hy asmi bʰīṣmeṇa   mahāstrāṇi pramuñcatā
   
nirjito hy asmi bʰīṣmeṇa   mahā_astrāṇi pramuñcatā /4/

Verse: 5 
{Bʰīṣma uvāca}
Halfverse: a    
evam uktvā tato rāmo   viniḥśvasya mahāmanāḥ
   
evam uktvā tato rāmo   viniḥśvasya mahā-manāḥ / ՙ
Halfverse: c    
tūṣṇīm āsīt tadā kanyā   provāca bʰr̥gunandanam
   
tūṣṇīm āsīt tadā kanyā   provāca bʰr̥gu-nandanam /5/

Verse: 6 
Halfverse: a    
bʰagavann evam evaitad   yatʰāha bʰagavāṃs tatʰā
   
bʰagavann evam eva_etad   yatʰā_āha bʰagavāṃs tatʰā / ՙ
Halfverse: c    
ajeyo yudʰi bʰīṣmo 'yam   api devair udāradʰīḥ
   
ajeyo yudʰi bʰīṣmo_ayam   api devair udāra-dʰīḥ /6/

Verse: 7 
Halfverse: a    
yatʰāśakti yatʰotsāhaṃ   mama kāryaṃ kr̥taṃ tvayā
   
yatʰā-śakti yatʰā_utsāhaṃ   mama kāryaṃ kr̥taṃ tvayā /
Halfverse: c    
anidʰāya raṇe vīryam   astrāṇi vividʰāni ca
   
anidʰāya raṇe vīryam   astrāṇi vividʰāni ca /7/

Verse: 8 
Halfverse: a    
na caiṣa śakyate yuddʰe   viśeṣayitum antataḥ
   
na ca_eṣa śakyate yuddʰe   viśeṣayitum antataḥ /
Halfverse: c    
na cāham enaṃ yāsyāmi   punar bʰīṣmaṃ katʰaṃ cana
   
na ca_aham enaṃ yāsyāmi   punar bʰīṣmaṃ katʰaṃcana /8/

Verse: 9 
Halfverse: a    
gamiṣyāmi tu tatrāhaṃ   yatra bʰīṣmaṃ tapodʰana
   
gamiṣyāmi tu tatra_ahaṃ   yatra bʰīṣmaṃ tapo-dʰana /
Halfverse: c    
samare pātayiṣyāmi   svayam eva bʰr̥gūdvaha
   
samare pātayiṣyāmi   svayam eva bʰr̥gu_udvaha /9/ ՙ

Verse: 10 
Halfverse: a    
evam uktvā yayau kanyā   roṣavyākulalocanā
   
evam uktvā yayau kanyā   roṣa-vyākula-locanā /
Halfverse: c    
tapase dʰr̥tasaṃkalpā   mama cintayatī vadʰam
   
tapase dʰr̥ta-saṃkalpā   mama cintayatī vadʰam /10/ 10

Verse: 11 
Halfverse: a    
tato mahendraṃ saha tair   munirbʰir bʰr̥gusattamaḥ
   
tato mahā_indraṃ saha tair   munirbʰir bʰr̥gu-sattamaḥ /
Halfverse: c    
yatʰāgataṃ yayau rāmo   mām upāmantrya bʰārata
   
yatʰā_āgataṃ yayau rāmo   mām upāmantrya bʰārata /11/

Verse: 12 
Halfverse: a    
tato 'haṃ ratʰam āruhya   stūyamāno dvijātibʰiḥ
   
tato_ahaṃ ratʰam āruhya   stūyamāno dvijātibʰiḥ /
Halfverse: c    
praviśya nagaraṃ mātre   satyavatyai nyavedayam
   
praviśya nagaraṃ mātre   satyavatyai nyavedayam /
Halfverse: e    
yatʰāvr̥ttaṃ mahārāja    ca māṃ pratyanandata
   
yatʰā-vr̥ttaṃ mahā-rāja    ca māṃ pratyanandata /12/

Verse: 13 
Halfverse: a    
puruṣāṃś cādiśaṃ prājñān   kanyāvr̥ttāntakarmaṇi
   
puruṣāṃś ca_ādiśaṃ prājñān   kanyā-vr̥tta_anta-karmaṇi /
Halfverse: c    
divase divase hy asyā   gatajalpitaceṣṭitam
   
divase divase hy asyā   gata-jalpita-ceṣṭitam /
Halfverse: e    
pratyāharaṃś ca me yuktāḥ   stʰitāḥ priyahite mama
   
pratyāharaṃś ca me yuktāḥ   stʰitāḥ priya-hite mama /13/

Verse: 14 
Halfverse: a    
yadaiva hi vanaṃ prāyāt   kanyā tapase dʰr̥tā
   
yadā_eva hi vanaṃ prāyāt   kanyā tapase dʰr̥tā /
Halfverse: c    
tadaiva vyatʰito dīno   gatacetā ivābʰavam
   
tadā_eva vyatʰito dīno   gata-cetā\ iva_abʰavam /14/ ՙ

Verse: 15 
Halfverse: a    
na hi māṃ kṣatriyaḥ kaś cid   vīryeṇa vijayed yudʰi
   
na hi māṃ kṣatriyaḥ kaścid   vīryeṇa vijayed yudʰi /
Halfverse: c    
r̥te brahmavidas tāta   tapasā saṃśitavratāt
   
r̥te brahmavidas tāta   tapasā saṃśita-vratāt /15/

Verse: 16 
Halfverse: a    
api caitan mayā rājan   nārade 'pi niveditam
   
api ca_etan mayā rājan   nārade_api niveditam /
Halfverse: c    
vyāse caiva bʰayāt kāryaṃ   tau cobʰau mām avocatām
   
vyāse caiva bʰayāt kāryaṃ   tau ca_ubʰau mām avocatām /16/

Verse: 17 
Halfverse: a    
na viṣādas tvayā kāryo   bʰīṣma kāśisutāṃ prati
   
na viṣādas tvayā kāryo   bʰīṣma kāśi-sutāṃ prati /
Halfverse: c    
daivaṃ puruṣakāreṇa   ko nivartitum utsahet
   
daivaṃ puruṣa-kāreṇa   ko nivartitum utsahet /17/

Verse: 18 
Halfverse: a    
tu kanyā mahārāja   praviśyāśramamaṇḍalam
   
tu kanyā mahā-rāja   praviśya_āśrama-maṇḍalam /
Halfverse: c    
yamunātīram āśritya   tapas tepe 'timānuṣam
   
yamunā-tīram āśritya   tapas tepe_atimānuṣam /18/

Verse: 19 
Halfverse: a    
nirāhārā kr̥śā rūkṣā   jaṭilā malapaṅkinī
   
nirāhārā kr̥śā rūkṣā   jaṭilā mala-paṅkinī /
Halfverse: c    
ṣaṇ māsān vāyubʰakṣā ca   stʰāṇubʰūtā tapodʰanā
   
ṣaṇ māsān vāyu-bʰakṣā ca   stʰāṇu-bʰūtā tapo-dʰanā /19/

Verse: 20 
Halfverse: a    
yamunātīram āsādya   saṃvatsaram atʰāparam
   
yamunā-tīram āsādya   saṃvatsaram atʰa_aparam /
Halfverse: c    
udavāsaṃ nirāhārā   pārayām āsa bʰāminī
   
uda-vāsaṃ nirāhārā   pārayām āsa bʰāminī /20/ 20

Verse: 21 
Halfverse: a    
śīrṇaparṇena caikena   pārayām āsa cāparam
   
śīrṇa-parṇena ca_ekena   pārayām āsa ca_aparam /
Halfverse: c    
saṃvatsaraṃ tīvrakopā   pādāṅguṣṭʰāgradʰiṣṭʰitā
   
saṃvatsaraṃ tīvra-kopā   pāda_aṅguṣṭʰa_agra-dʰiṣṭʰitā /21/

Verse: 22 
Halfverse: a    
evaṃ dvādaśa varṣāṇi   tāpayām āsa rodasī
   
evaṃ dvādaśa varṣāṇi   tāpayām āsa rodasī /
Halfverse: c    
nivartyamānāpi tu    jñātibʰir naiva śakyate
   
nivartyamānā_api tu    jñātibʰir na_eva śakyate /22/

Verse: 23 
Halfverse: a    
tato 'gamad vatsabʰūmiṃ   siddʰacāraṇasevitām
   
tato_agamad vatsa-bʰūmiṃ   siddʰa-cāraṇa-sevitām /
Halfverse: c    
āśramaṃ puṇyaśīlānāṃ   tāpasānāṃ mahātmanām
   
āśramaṃ puṇya-śīlānāṃ   tāpasānāṃ mahātmanām /23/

Verse: 24 
Halfverse: a    
tatra puṇyeṣu deśeṣu   sāplutāṅgī divāniśam
   
tatra puṇyeṣu deśeṣu   _āpluta_aṅgī divā-niśam /
Halfverse: c    
vyacarat kāśikanyā    yatʰākāmavicāriṇī
   
vyacarat kāśi-kanyā    yatʰā-kāma-vicāriṇī /24/ ՙ

Verse: 25 
Halfverse: a    
nandāśrame mahārāja   tatolūkāśrame śubʰe
   
nanda_āśrame mahā-rāja   tata_ulūka_āśrame śubʰe / [saṃdʰi]
Halfverse: c    
cyavanasyāśrame caiva   brahmaṇaḥ stʰāna eva ca
   
cyavanasya_āśrame caiva   brahmaṇaḥ stʰāna\ eva ca /25/ ՙ

Verse: 26 
Halfverse: a    
prayāge devayajane   devāraṇyeṣu caiva ha
   
prayāge deva-yajane   deva_araṇyeṣu caiva ha /
Halfverse: c    
bʰogavatyāṃ tatʰā rājan   kauśikasyāśrame tatʰā
   
bʰogavatyāṃ tatʰā rājan   kauśikasya_āśrame tatʰā /26/

Verse: 27 
Halfverse: a    
māṇḍavyasyāśrame rājan   dilīpasyāśrame tatʰā
   
māṇḍavyasya_āśrame rājan   dilīpasya_āśrame tatʰā /
Halfverse: c    
rāmahrade ca kauravya   pailagārgyasya cāśrame
   
rāma-hrade ca kauravya   paila-gārgyasya ca_āśrame /27/

Verse: 28 
Halfverse: a    
eteṣu tīrtʰeṣu tadā   kāśikanyā viśāṃ pate
   
eteṣu tīrtʰeṣu tadā   kāśi-kanyā viśāṃ pate /
Halfverse: c    
āplāvayata gātrāṇi   tīvram āstʰāya vai tapaḥ
   
āplāvayata gātrāṇi   tīvram āstʰāya vai tapaḥ /28/

Verse: 29 
Halfverse: a    
tām abravīt kauraveya   mama mātā jalottʰitā
   
tām abravīt kauraveya   mama mātā jala_uttʰitā /
Halfverse: c    
kimartʰaṃ kliśyase bʰadre   tatʰyam etad bravīhi me
   
kim-artʰaṃ kliśyase bʰadre   tatʰyam etad bravīhi me /29/

Verse: 30 
Halfverse: a    
sainām atʰābravīd rājan   kr̥tāñjalir aninditā
   
_enām atʰa_abravīd rājan   kr̥ta_añjalir aninditā /
Halfverse: c    
bʰīṣmo rāmeṇa samare   na jitaś cārulocane
   
bʰīṣmo rāmeṇa samare   na jitaś cāru-locane /30/ 30

Verse: 31 
Halfverse: a    
ko 'nyas tam utsahej jetum   udyateṣuṃ mahīpatim
   
ko_anyas tam utsahej jetum   udyata_iṣuṃ mahī-patim /
Halfverse: c    
sāhaṃ bʰīṣmavināśāya   tapas tapsye sudāruṇam
   
_ahaṃ bʰīṣma-vināśāya   tapas tapsye sudāruṇam /31/

Verse: 32 
Halfverse: a    
carāmi pr̥tʰivīṃ devi   yatʰā hanyām ahaṃ nr̥pam
   
carāmi pr̥tʰivīṃ devi   yatʰā hanyām ahaṃ nr̥pam /
Halfverse: c    
etad vratapʰalaṃ dehe   parasmin syād yatʰā hi me
   
etad vrata-pʰalaṃ dehe   parasmin syād yatʰā hi me /32/

Verse: 33 
Halfverse: a    
tato 'bravīt sāgaragā   jihmaṃ carasi bʰāmini
   
tato_abravīt sāgaragā   jihmaṃ carasi bʰāmini /
Halfverse: c    
naiṣa kāmo 'navadyāṅgi   śakyaḥ prāptuṃ tvayābale
   
na_eṣa kāmo_anavadya_aṅgi   śakyaḥ prāptuṃ tvayā_abale /33/

Verse: 34 
Halfverse: a    
yadi bʰīṣmavināśāya   kāśye carasi vai vratam
   
yadi bʰīṣma-vināśāya   kāśye carasi vai vratam /
Halfverse: c    
vratastʰā ca śarīraṃ tvaṃ   yadi nāma vimokṣyasi
   
vratastʰā ca śarīraṃ tvaṃ   yadi nāma vimokṣyasi /
Halfverse: e    
nadī bʰaviṣyasi śubʰe   kuṭilā vārṣikodakā
   
nadī bʰaviṣyasi śubʰe   kuṭilā vārṣika_udakā /34/

Verse: 35 
Halfverse: a    
dustīrtʰā cānabʰijñeyā   vārṣikī nāṣṭamāsikī
   
dustīrtʰā ca_anabʰijñeyā   vārṣikī na_aṣṭa-māsikī /
Halfverse: c    
bʰīmagrāhavatī gʰorā   sarvabʰūtabʰayaṃkarī
   
bʰīma-grāhavatī gʰorā   sarva-bʰūta-bʰayaṃ-karī /35/

Verse: 36 
Halfverse: a    
evam uktvā tato rājan   kāśikanyāṃ nyavartata
   
evam uktvā tato rājan   kāśi-kanyāṃ nyavartata / ՙ
Halfverse: c    
mātā mama mahābʰāgā   smayamāneva bʰāminī
   
mātā mama mahā-bʰāgā   smayamānā_iva bʰāminī /36/

Verse: 37 
Halfverse: a    
kadā cid aṣṭame māsi   kadā cid daśame tatʰā
   
kadācid aṣṭame māsi   kadācid daśame tatʰā /
Halfverse: c    
na prāśnītodakam api   punaḥ varavarṇinī
   
na prāśnīta_udakam api   punaḥ vara-varṇinī /37/

Verse: 38 
Halfverse: a    
vatsabʰūmiṃ kauravya   tīrtʰalobʰāt tatas tataḥ
   
vatsa-bʰūmiṃ kauravya   tīrtʰa-lobʰāt tatas tataḥ /
Halfverse: c    
patitā paridʰāvantī   punaḥ kāśipateḥ sutā
   
patitā paridʰāvantī   punaḥ kāśi-pateḥ sutā /38/

Verse: 39 
Halfverse: a    
nadī vatsabʰūmyāṃ tu   pratʰitāmbeti bʰārata
   
nadī vatsa-bʰūmyāṃ tu   pratʰitā_ambā_iti bʰārata /
Halfverse: c    
vārṣikī grāhabahulā   dustīrtʰā kuṭilā tatʰā
   
vārṣikī grāha-bahulā   dustīrtʰā kuṭilā tatʰā /39/

Verse: 40 
Halfverse: a    
kanyā tapasā tena   bʰāgārdʰena vyajāyata
   
kanyā tapasā tena   bʰāga_ardʰena vyajāyata /
Halfverse: c    
nadī ca rājan vatseṣu   kanyā caivābʰavat tadā
   
nadī ca rājan vatseṣu   kanyā ca_eva_abʰavat tadā /40/ (E)40



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.