TITUS
Mahabharata
Part No. 850
Chapter: 187
Adhyāya
187
Verse: 1
{Rāma
uvāca}
Halfverse: a
pratyakṣam
etal
lokānāṃ
sarveṣām
eva
bʰāmini
pratyakṣam
etal
lokānāṃ
sarveṣām
eva
bʰāmini
/
Halfverse: c
yatʰā
mayā
paraṃ
śaktyā
kr̥taṃ
vai
pauruṣaṃ
mahat
yatʰā
mayā
paraṃ
śaktyā
kr̥taṃ
vai
pauruṣaṃ
mahat
/1/
Verse: 2
Halfverse: a
na
caiva
yudʰi
śaknomi
bʰīṣmaṃ
śastrabʰr̥tāṃ
varam
na
ca
_eva
yudʰi
śaknomi
bʰīṣmaṃ
śastrabʰr̥tāṃ
varam
/
Halfverse: c
viśeṣayitum
atyartʰam
uttamāstrāṇi
darśayan
viśeṣayitum
atyartʰam
uttama
_astrāṇi
darśayan
/2/
Verse: 3
Halfverse: a
eṣā
me
paramā
śaktir
etan
me
paramaṃ
balam
eṣā
me
paramā
śaktir
etan
me
paramaṃ
balam
/
Halfverse: c
yatʰeṣṭaṃ
gamyatāṃ
bʰadre
kim
anyad
vā
karomi
te
yatʰā
_iṣṭaṃ
gamyatāṃ
bʰadre
kim
anyad
vā
karomi
te
/3/
ՙ
Verse: 4
Halfverse: a
bʰīṣmam
eva
prapadyasva
na
te
'nyā
vidyate
gatiḥ
bʰīṣmam
eva
prapadyasva
na
te
_anyā
vidyate
gatiḥ
/
Halfverse: c
nirjito
hy
asmi
bʰīṣmeṇa
mahāstrāṇi
pramuñcatā
nirjito
hy
asmi
bʰīṣmeṇa
mahā
_astrāṇi
pramuñcatā
/4/
Verse: 5
{Bʰīṣma
uvāca}
Halfverse: a
evam
uktvā
tato
rāmo
viniḥśvasya
mahāmanāḥ
evam
uktvā
tato
rāmo
viniḥśvasya
mahā-manāḥ
/
ՙ
Halfverse: c
tūṣṇīm
āsīt
tadā
kanyā
provāca
bʰr̥gunandanam
tūṣṇīm
āsīt
tadā
kanyā
provāca
bʰr̥gu-nandanam
/5/
Verse: 6
Halfverse: a
bʰagavann
evam
evaitad
yatʰāha
bʰagavāṃs
tatʰā
bʰagavann
evam
eva
_etad
yatʰā
_āha
bʰagavāṃs
tatʰā
/
ՙ
Halfverse: c
ajeyo
yudʰi
bʰīṣmo
'yam
api
devair
udāradʰīḥ
ajeyo
yudʰi
bʰīṣmo
_ayam
api
devair
udāra-dʰīḥ
/6/
Verse: 7
Halfverse: a
yatʰāśakti
yatʰotsāhaṃ
mama
kāryaṃ
kr̥taṃ
tvayā
yatʰā-śakti
yatʰā
_utsāhaṃ
mama
kāryaṃ
kr̥taṃ
tvayā
/
Halfverse: c
anidʰāya
raṇe
vīryam
astrāṇi
vividʰāni
ca
anidʰāya
raṇe
vīryam
astrāṇi
vividʰāni
ca
/7/
Verse: 8
Halfverse: a
na
caiṣa
śakyate
yuddʰe
viśeṣayitum
antataḥ
na
ca
_eṣa
śakyate
yuddʰe
viśeṣayitum
antataḥ
/
Halfverse: c
na
cāham
enaṃ
yāsyāmi
punar
bʰīṣmaṃ
katʰaṃ
cana
na
ca
_aham
enaṃ
yāsyāmi
punar
bʰīṣmaṃ
katʰaṃcana
/8/
Verse: 9
Halfverse: a
gamiṣyāmi
tu
tatrāhaṃ
yatra
bʰīṣmaṃ
tapodʰana
gamiṣyāmi
tu
tatra
_ahaṃ
yatra
bʰīṣmaṃ
tapo-dʰana
/
Halfverse: c
samare
pātayiṣyāmi
svayam
eva
bʰr̥gūdvaha
samare
pātayiṣyāmi
svayam
eva
bʰr̥gu
_udvaha
/9/
ՙ
Verse: 10
Halfverse: a
evam
uktvā
yayau
kanyā
roṣavyākulalocanā
evam
uktvā
yayau
kanyā
roṣa-vyākula-locanā
/
Halfverse: c
tapase
dʰr̥tasaṃkalpā
mama
cintayatī
vadʰam
tapase
dʰr̥ta-saṃkalpā
mama
cintayatī
vadʰam
/10/
10
Verse: 11
Halfverse: a
tato
mahendraṃ
saha
tair
munirbʰir
bʰr̥gusattamaḥ
tato
mahā
_indraṃ
saha
tair
munirbʰir
bʰr̥gu-sattamaḥ
/
Halfverse: c
yatʰāgataṃ
yayau
rāmo
mām
upāmantrya
bʰārata
yatʰā
_āgataṃ
yayau
rāmo
mām
upāmantrya
bʰārata
/11/
Verse: 12
Halfverse: a
tato
'haṃ
ratʰam
āruhya
stūyamāno
dvijātibʰiḥ
tato
_ahaṃ
ratʰam
āruhya
stūyamāno
dvijātibʰiḥ
/
Halfverse: c
praviśya
nagaraṃ
mātre
satyavatyai
nyavedayam
praviśya
nagaraṃ
mātre
satyavatyai
nyavedayam
/
Halfverse: e
yatʰāvr̥ttaṃ
mahārāja
sā
ca
māṃ
pratyanandata
yatʰā-vr̥ttaṃ
mahā-rāja
sā
ca
māṃ
pratyanandata
/12/
Verse: 13
Halfverse: a
puruṣāṃś
cādiśaṃ
prājñān
kanyāvr̥ttāntakarmaṇi
puruṣāṃś
ca
_ādiśaṃ
prājñān
kanyā-vr̥tta
_anta-karmaṇi
/
Halfverse: c
divase
divase
hy
asyā
gatajalpitaceṣṭitam
divase
divase
hy
asyā
gata-jalpita-ceṣṭitam
/
Halfverse: e
pratyāharaṃś
ca
me
yuktāḥ
stʰitāḥ
priyahite
mama
pratyāharaṃś
ca
me
yuktāḥ
stʰitāḥ
priya-hite
mama
/13/
Verse: 14
Halfverse: a
yadaiva
hi
vanaṃ
prāyāt
kanyā
sā
tapase
dʰr̥tā
yadā
_eva
hi
vanaṃ
prāyāt
kanyā
sā
tapase
dʰr̥tā
/
Halfverse: c
tadaiva
vyatʰito
dīno
gatacetā
ivābʰavam
tadā
_eva
vyatʰito
dīno
gata-cetā\
iva
_abʰavam
/14/
ՙ
Verse: 15
Halfverse: a
na
hi
māṃ
kṣatriyaḥ
kaś
cid
vīryeṇa
vijayed
yudʰi
na
hi
māṃ
kṣatriyaḥ
kaścid
vīryeṇa
vijayed
yudʰi
/
Halfverse: c
r̥te
brahmavidas
tāta
tapasā
saṃśitavratāt
r̥te
brahmavidas
tāta
tapasā
saṃśita-vratāt
/15/
Verse: 16
Halfverse: a
api
caitan
mayā
rājan
nārade
'pi
niveditam
api
ca
_etan
mayā
rājan
nārade
_api
niveditam
/
Halfverse: c
vyāse
caiva
bʰayāt
kāryaṃ
tau
cobʰau
mām
avocatām
vyāse
caiva
bʰayāt
kāryaṃ
tau
ca
_ubʰau
mām
avocatām
/16/
Verse: 17
Halfverse: a
na
viṣādas
tvayā
kāryo
bʰīṣma
kāśisutāṃ
prati
na
viṣādas
tvayā
kāryo
bʰīṣma
kāśi-sutāṃ
prati
/
Halfverse: c
daivaṃ
puruṣakāreṇa
ko
nivartitum
utsahet
daivaṃ
puruṣa-kāreṇa
ko
nivartitum
utsahet
/17/
Verse: 18
Halfverse: a
sā
tu
kanyā
mahārāja
praviśyāśramamaṇḍalam
sā
tu
kanyā
mahā-rāja
praviśya
_āśrama-maṇḍalam
/
Halfverse: c
yamunātīram
āśritya
tapas
tepe
'timānuṣam
yamunā-tīram
āśritya
tapas
tepe
_atimānuṣam
/18/
Verse: 19
Halfverse: a
nirāhārā
kr̥śā
rūkṣā
jaṭilā
malapaṅkinī
nirāhārā
kr̥śā
rūkṣā
jaṭilā
mala-paṅkinī
/
Halfverse: c
ṣaṇ
māsān
vāyubʰakṣā
ca
stʰāṇubʰūtā
tapodʰanā
ṣaṇ
māsān
vāyu-bʰakṣā
ca
stʰāṇu-bʰūtā
tapo-dʰanā
/19/
Verse: 20
Halfverse: a
yamunātīram
āsādya
saṃvatsaram
atʰāparam
yamunā-tīram
āsādya
saṃvatsaram
atʰa
_aparam
/
Halfverse: c
udavāsaṃ
nirāhārā
pārayām
āsa
bʰāminī
uda-vāsaṃ
nirāhārā
pārayām
āsa
bʰāminī
/20/
20
Verse: 21
Halfverse: a
śīrṇaparṇena
caikena
pārayām
āsa
cāparam
śīrṇa-parṇena
ca
_ekena
pārayām
āsa
ca
_aparam
/
Halfverse: c
saṃvatsaraṃ
tīvrakopā
pādāṅguṣṭʰāgradʰiṣṭʰitā
saṃvatsaraṃ
tīvra-kopā
pāda
_aṅguṣṭʰa
_agra-dʰiṣṭʰitā
/21/
Verse: 22
Halfverse: a
evaṃ
dvādaśa
varṣāṇi
tāpayām
āsa
rodasī
evaṃ
dvādaśa
varṣāṇi
tāpayām
āsa
rodasī
/
Halfverse: c
nivartyamānāpi
tu
sā
jñātibʰir
naiva
śakyate
nivartyamānā
_api
tu
sā
jñātibʰir
na
_eva
śakyate
/22/
Verse: 23
Halfverse: a
tato
'gamad
vatsabʰūmiṃ
siddʰacāraṇasevitām
tato
_agamad
vatsa-bʰūmiṃ
siddʰa-cāraṇa-sevitām
/
Halfverse: c
āśramaṃ
puṇyaśīlānāṃ
tāpasānāṃ
mahātmanām
āśramaṃ
puṇya-śīlānāṃ
tāpasānāṃ
mahātmanām
/23/
Verse: 24
Halfverse: a
tatra
puṇyeṣu
deśeṣu
sāplutāṅgī
divāniśam
tatra
puṇyeṣu
deśeṣu
sā
_āpluta
_aṅgī
divā-niśam
/
Halfverse: c
vyacarat
kāśikanyā
sā
yatʰākāmavicāriṇī
vyacarat
kāśi-kanyā
sā
yatʰā-kāma-vicāriṇī
/24/
ՙ
Verse: 25
Halfverse: a
nandāśrame
mahārāja
tatolūkāśrame
śubʰe
nanda
_āśrame
mahā-rāja
tata
_ulūka
_āśrame
śubʰe
/
[saṃdʰi]
Halfverse: c
cyavanasyāśrame
caiva
brahmaṇaḥ
stʰāna
eva
ca
cyavanasya
_āśrame
caiva
brahmaṇaḥ
stʰāna\
eva
ca
/25/
ՙ
Verse: 26
Halfverse: a
prayāge
devayajane
devāraṇyeṣu
caiva
ha
prayāge
deva-yajane
deva
_araṇyeṣu
caiva
ha
/
Halfverse: c
bʰogavatyāṃ
tatʰā
rājan
kauśikasyāśrame
tatʰā
bʰogavatyāṃ
tatʰā
rājan
kauśikasya
_āśrame
tatʰā
/26/
Verse: 27
Halfverse: a
māṇḍavyasyāśrame
rājan
dilīpasyāśrame
tatʰā
māṇḍavyasya
_āśrame
rājan
dilīpasya
_āśrame
tatʰā
/
Halfverse: c
rāmahrade
ca
kauravya
pailagārgyasya
cāśrame
rāma-hrade
ca
kauravya
paila-gārgyasya
ca
_āśrame
/27/
Verse: 28
Halfverse: a
eteṣu
tīrtʰeṣu
tadā
kāśikanyā
viśāṃ
pate
eteṣu
tīrtʰeṣu
tadā
kāśi-kanyā
viśāṃ
pate
/
Halfverse: c
āplāvayata
gātrāṇi
tīvram
āstʰāya
vai
tapaḥ
āplāvayata
gātrāṇi
tīvram
āstʰāya
vai
tapaḥ
/28/
Verse: 29
Halfverse: a
tām
abravīt
kauraveya
mama
mātā
jalottʰitā
tām
abravīt
kauraveya
mama
mātā
jala
_uttʰitā
/
Halfverse: c
kimartʰaṃ
kliśyase
bʰadre
tatʰyam
etad
bravīhi
me
kim-artʰaṃ
kliśyase
bʰadre
tatʰyam
etad
bravīhi
me
/29/
Verse: 30
Halfverse: a
sainām
atʰābravīd
rājan
kr̥tāñjalir
aninditā
sā
_enām
atʰa
_abravīd
rājan
kr̥ta
_añjalir
aninditā
/
Halfverse: c
bʰīṣmo
rāmeṇa
samare
na
jitaś
cārulocane
bʰīṣmo
rāmeṇa
samare
na
jitaś
cāru-locane
/30/
30
Verse: 31
Halfverse: a
ko
'nyas
tam
utsahej
jetum
udyateṣuṃ
mahīpatim
ko
_anyas
tam
utsahej
jetum
udyata
_iṣuṃ
mahī-patim
/
Halfverse: c
sāhaṃ
bʰīṣmavināśāya
tapas
tapsye
sudāruṇam
sā
_ahaṃ
bʰīṣma-vināśāya
tapas
tapsye
sudāruṇam
/31/
Verse: 32
Halfverse: a
carāmi
pr̥tʰivīṃ
devi
yatʰā
hanyām
ahaṃ
nr̥pam
carāmi
pr̥tʰivīṃ
devi
yatʰā
hanyām
ahaṃ
nr̥pam
/
Halfverse: c
etad
vratapʰalaṃ
dehe
parasmin
syād
yatʰā
hi
me
etad
vrata-pʰalaṃ
dehe
parasmin
syād
yatʰā
hi
me
/32/
Verse: 33
Halfverse: a
tato
'bravīt
sāgaragā
jihmaṃ
carasi
bʰāmini
tato
_abravīt
sāgaragā
jihmaṃ
carasi
bʰāmini
/
Halfverse: c
naiṣa
kāmo
'navadyāṅgi
śakyaḥ
prāptuṃ
tvayābale
na
_eṣa
kāmo
_anavadya
_aṅgi
śakyaḥ
prāptuṃ
tvayā
_abale
/33/
Verse: 34
Halfverse: a
yadi
bʰīṣmavināśāya
kāśye
carasi
vai
vratam
yadi
bʰīṣma-vināśāya
kāśye
carasi
vai
vratam
/
Halfverse: c
vratastʰā
ca
śarīraṃ
tvaṃ
yadi
nāma
vimokṣyasi
vratastʰā
ca
śarīraṃ
tvaṃ
yadi
nāma
vimokṣyasi
/
Halfverse: e
nadī
bʰaviṣyasi
śubʰe
kuṭilā
vārṣikodakā
nadī
bʰaviṣyasi
śubʰe
kuṭilā
vārṣika
_udakā
/34/
Verse: 35
Halfverse: a
dustīrtʰā
cānabʰijñeyā
vārṣikī
nāṣṭamāsikī
dustīrtʰā
ca
_anabʰijñeyā
vārṣikī
na
_aṣṭa-māsikī
/
Halfverse: c
bʰīmagrāhavatī
gʰorā
sarvabʰūtabʰayaṃkarī
bʰīma-grāhavatī
gʰorā
sarva-bʰūta-bʰayaṃ-karī
/35/
Verse: 36
Halfverse: a
evam
uktvā
tato
rājan
kāśikanyāṃ
nyavartata
evam
uktvā
tato
rājan
kāśi-kanyāṃ
nyavartata
/
ՙ
Halfverse: c
mātā
mama
mahābʰāgā
smayamāneva
bʰāminī
mātā
mama
mahā-bʰāgā
smayamānā
_iva
bʰāminī
/36/
Verse: 37
Halfverse: a
kadā
cid
aṣṭame
māsi
kadā
cid
daśame
tatʰā
kadācid
aṣṭame
māsi
kadācid
daśame
tatʰā
/
Halfverse: c
na
prāśnītodakam
api
punaḥ
sā
varavarṇinī
na
prāśnīta
_udakam
api
punaḥ
sā
vara-varṇinī
/37/
Verse: 38
Halfverse: a
sā
vatsabʰūmiṃ
kauravya
tīrtʰalobʰāt
tatas
tataḥ
sā
vatsa-bʰūmiṃ
kauravya
tīrtʰa-lobʰāt
tatas
tataḥ
/
Halfverse: c
patitā
paridʰāvantī
punaḥ
kāśipateḥ
sutā
patitā
paridʰāvantī
punaḥ
kāśi-pateḥ
sutā
/38/
Verse: 39
Halfverse: a
sā
nadī
vatsabʰūmyāṃ
tu
pratʰitāmbeti
bʰārata
sā
nadī
vatsa-bʰūmyāṃ
tu
pratʰitā
_ambā
_iti
bʰārata
/
Halfverse: c
vārṣikī
grāhabahulā
dustīrtʰā
kuṭilā
tatʰā
vārṣikī
grāha-bahulā
dustīrtʰā
kuṭilā
tatʰā
/39/
Verse: 40
Halfverse: a
sā
kanyā
tapasā
tena
bʰāgārdʰena
vyajāyata
sā
kanyā
tapasā
tena
bʰāga
_ardʰena
vyajāyata
/
Halfverse: c
nadī
ca
rājan
vatseṣu
kanyā
caivābʰavat
tadā
nadī
ca
rājan
vatseṣu
kanyā
ca
_eva
_abʰavat
tadā
/40/
(E)40
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.