TITUS
Mahabharata
Part No. 849
Chapter: 186
Adhyāya
186
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tato
halahalāśabdo
divi
rājan
mahān
abʰūt
tato
halahalā-śabdo
divi
rājan
mahān
abʰūt
/
Halfverse: c
prasvāpaṃ
bʰīṣma
mā
srākṣīr
iti
kauravanandana
prasvāpaṃ
bʰīṣma
mā
srākṣīr
iti
kaurava-nandana
/1/
Verse: 2
Halfverse: a
ayuñjam
eva
caivāhaṃ
tad
astraṃ
bʰr̥gunandane
ayuñjam
eva
caivāhaṃ
tad
astraṃ
bʰr̥gu-nandane
/
Halfverse: c
prasvāpaṃ
māṃ
prayuñjānaṃ
nārado
vākyam
abravīt
prasvāpaṃ
māṃ
prayuñjānaṃ
nārado
vākyam
abravīt
/2/
Verse: 3
Halfverse: a
ete
viyati
kauravya
divi
devagaṇāḥ
stʰitāḥ
ete
viyati
kauravya
divi
deva-gaṇāḥ
stʰitāḥ
/
Halfverse: c
te
tvāṃ
nivārayanty
adya
prasvāpaṃ
mā
prayojaya
te
tvāṃ
nivārayanty
adya
prasvāpaṃ
mā
prayojaya
/3/
Verse: 4
Halfverse: a
rāmas
tapasvī
brahmaṇyo
brāhmaṇaś
ca
guruś
ca
te
rāmas
tapasvī
brahmaṇyo
brāhmaṇaś
ca
guruś
ca
te
/
Halfverse: c
tasyāvamānaṃ
kauravya
mā
sma
kārṣīḥ
katʰaṃ
cana
tasya
_avamānaṃ
kauravya
mā
sma
kārṣīḥ
katʰaṃcana
/4/
Verse: 5
Halfverse: a
tato
'paśyaṃ
diviṣṭʰān
vai
tān
aṣṭau
brahmavādinaḥ
tato
_apaśyaṃdiviṣṭʰān
vai
tān
aṣṭau
brahma-vādinaḥ
/
Halfverse: c
te
māṃ
smayanto
rājendra
śanakair
idam
abruvan
te
māṃ
smayanto
rāja
_indra
śanakair
idam
abruvan
/5/
ՙ
Verse: 6
Halfverse: a
yatʰāha
bʰarataśreṣṭʰa
nāradas
tat
tatʰā
kuru
yatʰā
_āha
bʰarata-śreṣṭʰa
nāradas
tat
tatʰā
kuru
/
Halfverse: c
etad
dʰi
paramaṃ
śreyo
lokānāṃ
bʰaratarṣabʰa
etadd^hi
paramaṃ
śreyo
lokānāṃ
bʰarata-r̥ṣabʰa
/6/
Verse: 7
Halfverse: a
tataś
ca
pratisaṃhr̥tya
tad
astraṃ
svāpanaṃ
mr̥dʰe
tataś
ca
pratisaṃhr̥tya
tad
astraṃ
svāpanaṃ
mr̥dʰe
/
ՙ
Halfverse: c
brahmāstraṃ
dīpayāṃ
cakre
tasmin
yudʰi
yatʰāvidʰi
brahma
_astraṃ
dīpayāṃ
cakre
tasmin
yudʰi
yatʰā-vidʰi
/7/
Verse: 8
Halfverse: a
tato
rāmo
ruṣito
rājaputra
;
dr̥ṣṭvā
tad
astraṃ
vinivartitaṃ
vai
tato
rāmo
ruṣito
rāja-putra
dr̥ṣṭvā
tad
astraṃ
vinivartitaṃ
vai
/
Halfverse: c
jito
'smi
bʰīṣmeṇa
sumandabuddʰir
;
ity
eva
vākyaṃ
sahasā
vyamuñcat
jito
_asmi
bʰīṣmeṇa
sumanda-buddʰir
ity
eva
vākyaṃ
sahasā
vyamuñcat
/8/
Verse: 9
Halfverse: a
tato
'paśyat
pitaraṃ
jāmadagnyaḥ
;
pitus
tatʰā
pitaraṃ
tasya
cānyam
tato
_apaśyat
pitaraṃ
jāmadagnyaḥ
pitus
tatʰā
pitaraṃ
tasyacānyam
/
Halfverse: c
ta
evainaṃ
saṃparivārya
tastʰur
;
ūcuś
cainaṃ
sāntvapūrvaṃ
tadānīm
ta\
eva
_enaṃ
saṃparivārya
tastʰur
ūcuś
ca
_enaṃ
sāntva-pūrvaṃ
tadānīm
/9/
ՙ
Verse: 10
Halfverse: a
mā
smaivaṃ
sāhasaṃ
vatsa
punaḥ
kārṣīḥ
katʰaṃ
cana
mā
sma
_evaṃ
sāhasaṃ
vatsa
punaḥ
kārṣīḥ
katʰaṃcana
/
Halfverse: c
bʰīṣmeṇa
saṃyugaṃ
gantuṃ
kṣatriyeṇa
viśeṣataḥ
bʰīṣmeṇa
saṃyugaṃ
gantuṃ
kṣatriyeṇa
viśeṣataḥ
/10/
10
Verse: 11
Halfverse: a
kṣatriyasya
tu
dʰarmo
'yaṃ
yad
yuddʰaṃ
bʰr̥gunandana
kṣatriyasya
tu
dʰarmo
_ayaṃ
yad
yuddʰaṃ
bʰr̥gu-nandana
/
Halfverse: c
svādʰyāyo
vratacaryā
ca
brāhmaṇānāṃ
paraṃ
dʰanam
svādʰyāyo
vrata-caryā
ca
brāhmaṇānāṃ
paraṃ
dʰanam
/11/
Verse: 12
Halfverse: a
idaṃ
nimitte
kasmiṃś
cid
asmābʰir
upamantritam
idaṃ
nimitte
kasmiṃś
cid
asmābʰir
upamantritam
/
ՙ
Halfverse: c
śastradʰāraṇam
atyugraṃ
tac
ca
kāryaṃ
kr̥taṃ
tvayā
śastra-dʰāraṇam
atyugraṃ
tac
ca
kāryaṃ
kr̥taṃ
tvayā
/12/
Verse: 13
Halfverse: a
vatsa
paryāptam
etāvad
bʰīṣmeṇa
saha
saṃyuge
vatsa
paryāptam
etāvad
bʰīṣmeṇa
saha
saṃyuge
/
Halfverse: c
vimardas
te
mahābāho
vyapayāhi
raṇād
itaḥ
vimardas
te
mahā-bāho
vyapayāhi
raṇād
itaḥ
/13/
Verse: 14
Halfverse: a
paryāptam
etad
bʰadraṃ
te
tava
kārmukadʰāraṇam
paryāptam
etad
bʰadraṃ
te
tava
kārmuka-dʰāraṇam
/
Halfverse: c
visarjayaitad
durdʰarṣa
tapas
tapyasva
bʰārgava
visarjaya
_etad
durdʰarṣa
tapas
tapyasva
bʰārgava
/14/
Verse: 15
Halfverse: a
eṣa
bʰīṣmaḥ
śāṃtanavo
devaiḥ
sarvair
nivāritaḥ
eṣa
bʰīṣmaḥ
śāṃtanavo
devaiḥ
sarvair
nivāritaḥ
/
Halfverse: c
nivartasva
raṇād
asmād
iti
caiva
pracoditaḥ
nivartasva
raṇād
asmād
iti
caiva
pracoditaḥ
/15/
ՙ
Verse: 16
Halfverse: a
rāmeṇa
saha
mā
yotsīr
guruṇeti
punaḥ
punaḥ
rāmeṇa
saha
mā
yotsīr
guruṇā
_iti
punaḥ
punaḥ
/
Halfverse: c
na
hi
rāmo
raṇe
jetuṃ
tvayā
nyāyyaḥ
kurūdvaha
na
hi
rāmo
raṇe
jetuṃ
tvayā
nyāyyaḥ
kuru
_udvaha
/
Halfverse: e
mānaṃ
kuruṣva
gāṅgeya
brāhmaṇasya
raṇājire
mānaṃ
kuruṣva
gāṅgeya
brāhmaṇasya
raṇa
_ājire
/16/
Verse: 17
Halfverse: a
vayaṃ
tu
guravas
tubʰyaṃ
tatas
tvāṃ
vārayāmahe
vayaṃ
tu
guravas
tubʰyaṃ
tatas
tvāṃ
vārayāmahe
/
ՙ
Halfverse: c
bʰīṣmo
vasūnām
anyatamo
diṣṭyā
jīvasi
putraka
bʰīṣmo
vasūnām
anyatamo
diṣṭyā
jīvasi
putraka
/17/
q
Verse: 18
Halfverse: a
gāṅgeyaḥ
śaṃtanoḥ
putro
vasur
eṣa
mahāyaśāḥ
gāṅgeyaḥ
śaṃtanoḥ
putro
vasur
eṣa
mahā-yaśāḥ
/
Halfverse: c
katʰaṃ
tvayā
raṇe
jetuṃ
rāma
śakyo
nivarta
vai
katʰaṃ
tvayā
raṇe
jetuṃ
rāma
śakyo
nivarta
vai
/18/
Verse: 19
Halfverse: a
arjunaḥ
pāṇḍavaśreṣṭʰaḥ
puraṃdarasuto
balī
arjunaḥ
pāṇḍava-śreṣṭʰaḥ
puraṃdara-suto
balī
/
Halfverse: c
naraḥ
prajāpatir
vīraḥ
pūrvadevaḥ
sanātanaḥ
naraḥ
prajāpatir
vīraḥ
pūrva-devaḥ
sanātanaḥ
/19/
Verse: 20
Halfverse: a
savyasācīti
vikʰyātas
triṣu
lokeṣu
vīryavān
savya-sācī
_iti
vikʰyātas
triṣu
lokeṣu
vīryavān
/
ՙ
Halfverse: c
bʰīṣmamr̥tyur
yatʰākālaṃ
vihito
vai
svayambʰuvā
bʰīṣma-mr̥tyur
yatʰā-kālaṃ
vihito
vai
svayambʰuvā
/20/
20
Verse: 21
Halfverse: a
evam
uktaḥ
sa
pitr̥bʰiḥ
pitr̥̄n
rāmo
'bravīd
idam
evam
uktaḥ
sa
pitr̥bʰiḥ
pitr̥̄n
rāmo
_abravīd
idam
/
Halfverse: c
nāhaṃ
yudʰi
nivarteyam
iti
me
vratam
āhitam
na
_ahaṃ
yudʰi
nivarteyam
iti
me
vratam
āhitam
/21/
Verse: 22
Halfverse: a
na
nivartitapūrvaṃ
ca
kadā
cid
raṇamūdʰani
na
nivartita-pūrvaṃ
ca
kadācid
raṇa-mūdʰani
/
Halfverse: c
nivartyatām
āpageyaḥ
kāmayuddʰāt
pitāmahāḥ
nivartyatām
āpageyaḥ
kāma-yuddʰāt
pitāmahāḥ
/
Halfverse: e
na
tv
ahaṃ
vinivartiṣye
yuddʰād
asmāt
katʰaṃ
cana
na
tv
ahaṃ
vinivartiṣye
yuddʰād
asmāt
katʰaṃcana
/22/
Verse: 23
Halfverse: a
tatas
te
munayo
rājann
r̥cīkapramukʰās
tadā
tatas
te
munayo
rājann
r̥cīka-pramukʰās
tadā
/
Halfverse: c
nāradenaiva
sahitāḥ
samāgamyedam
abruvan
nāradena
_eva
sahitāḥ
samāgamya
_idam
abruvan
/23/
Verse: 24
Halfverse: a
nivartasva
raṇāt
tāta
mānayasva
dvijottamān
nivartasva
raṇāt
tāta
mānayasva
dvija
_uttamān
/
Halfverse: c
nety
avocam
ahaṃ
tāṃś
ca
kṣatradʰarmavyapekṣayā
na
_ity
avocam
ahaṃ
tāṃś
ca
kṣatra-dʰarma-vyapekṣayā
/24/
Verse: 25
Halfverse: a
mama
vratam
idaṃ
loke
nāhaṃ
yuddʰāt
katʰaṃ
cana
mama
vratam
idaṃ
loke
na
_ahaṃ
yuddʰāt
katʰaṃcana
/25/
Halfverse: c
vimukʰo
vinivarteyaṃ
pr̥ṣṭʰato
'bʰyāhataḥ
śaraiḥ
vimukʰo
vinivarteyaṃ
pr̥ṣṭʰato
_abʰyāhataḥ
śaraiḥ
/
Verse: 26
Halfverse: a
nāhaṃ
lobʰān
na
kārpaṇyān
na
bʰayān
nārtʰakāraṇāt
nāhaṃ
lobʰān
na
kārpaṇyān
na
bʰayān
na
_artʰa-kāraṇāt
/
Halfverse: c
tyajeyaṃ
śāśvataṃ
dʰarmam
iti
me
niścitā
matiḥ
tyajeyaṃ
śāśvataṃ
dʰarmam
iti
me
niścitā
matiḥ
/26/
Verse: 27
Halfverse: a
tatas
te
munayaḥ
sarve
nāradapramukʰā
nr̥pa
tatas
te
munayaḥ
sarve
nārada-pramukʰā
nr̥pa
/
Halfverse: c
bʰāgīratʰī
ca
me
mātā
raṇamadʰyaṃ
prapedire
bʰāgīratʰī
ca
me
mātā
raṇa-madʰyaṃ
prapedire
/27/
ՙ
Verse: 28
Halfverse: a
tatʰaivāttaśaro
dʰanvī
tatʰaiva
dr̥ḍʰaniścayaḥ
tatʰaiva
_ātta-śaro
dʰanvī
tatʰaiva
dr̥ḍʰa-niścayaḥ
/
Halfverse: c
stʰito
'ham
āhave
yoddʰuṃ
tatas
te
rāmam
abruvan
stʰito
_aham
āhave
yoddʰuṃ
tatas
te
rāmam
abruvan
/
Halfverse: e
sametya
sahitā
bʰūyaḥ
samare
bʰr̥gunandanam
sametya
sahitā
bʰūyaḥ
samare
bʰr̥gu-nandanam
/28/
Verse: 29
Halfverse: a
nāvanītaṃ
hi
hr̥dayaṃ
viprāṇāṃ
śāmya
bʰārgava
na
_avanītaṃ
hi
hr̥dayaṃ
viprāṇāṃ
śāmya
bʰārgava
/
ՙ
Halfverse: c
rāma
rāma
nivartasva
yuddʰād
asmād
dvijottama
rāma
rāma
nivartasva
yuddʰād
asmād
dvija
_uttama
/
Halfverse: e
avadʰyo
hi
tvayā
bʰīṣmas
tvaṃ
ca
bʰīṣmasya
bʰārgava
avadʰyo
hi
tvayā
bʰīṣmas
tvaṃ
ca
bʰīṣmasya
bʰārgava
/29/
Verse: 30
Halfverse: a
evaṃ
bruvantas
te
sarve
pratirudʰya
raṇājiram
evaṃ
bruvantas
te
sarve
pratirudʰya
raṇa
_ājiram
/
Halfverse: c
nyāsayāṃ
cakrire
śastraṃ
pitaro
bʰr̥gunandanam
nyāsayāṃ
cakrire
śastraṃ
pitaro
bʰr̥gu-nandanam
/30/
30
Verse: 31
Halfverse: a
tato
'haṃ
punar
evātʰa
tān
aṣṭau
brahmavādinaḥ
tato
_ahaṃ
punar
eva
_atʰa
tān
aṣṭau
brahma-vādinaḥ
/
Halfverse: c
adrākṣaṃ
dīpyamānān
vai
grahān
aṣṭāv
ivoditān
adrākṣaṃ
dīpyamānān
vai
grahān
aṣṭāv
iva
_uditān
/31/
Verse: 32
Halfverse: a
te
māṃ
sapraṇayaṃ
vākyam
abruvan
samare
stʰitam
te
māṃ
sapraṇayaṃ
vākyam
abruvan
samare
stʰitam
/
Halfverse: c
praihi
rāmaṃ
mahābāho
guruṃ
lokahitaṃ
kuru
praihi
rāmaṃ
mahā-bāho
guruṃ
loka-hitaṃ
kuru
/32/
Verse: 33
Halfverse: a
dr̥ṣṭvā
nivartitaṃ
rāmaṃ
suhr̥dvākyena
tena
vai
dr̥ṣṭvā
nivartitaṃ
rāmaṃ
suhr̥d-vākyena
tena
vai
/
Halfverse: c
lokānāṃ
ca
hitaṃ
kurvann
aham
apy
ādade
vacaḥ
lokānāṃ
ca
hitaṃ
kurvann
aham
apy
ādade
vacaḥ
/33/
Verse: 34
Halfverse: a
tato
'haṃ
rāmam
āsādya
vavande
bʰr̥śavikṣataḥ
tato
_ahaṃ
rāmam
āsādya
vavande
bʰr̥śa-vikṣataḥ
/
Halfverse: c
rāmaś
cābʰyutsmayan
premṇā
mām
uvāca
mahātapāḥ
{!}
rāmaś
ca
_abʰyutsmayan
premṇā
mām
uvāca
mahā-tapāḥ
/34/
{!}
Verse: 35
Halfverse: a
tvatsamo
nāsti
loke
'smin
kṣatriyaḥ
pr̥tʰivīcaraḥ
tvat-samo
nāsti
loke
_asmin
kṣatriyaḥ
pr̥tʰivī-caraḥ
/
Halfverse: c
gamyatāṃ
bʰīṣma
yuddʰe
'smiṃs
toṣito
'haṃ
bʰr̥śaṃ
tvayā
gamyatāṃ
bʰīṣma
yuddʰe
_asmiṃs
toṣito
_ahaṃ
bʰr̥śaṃ
tvayā
/35/
Verse: 36
Halfverse: a
mama
caiva
samakṣaṃ
tāṃ
kanyām
āhūya
bʰārgavaḥ
mama
caiva
samakṣaṃ
tāṃ
kanyām
āhūya
bʰārgavaḥ
/
Halfverse: c
uvāca
dīnayā
vācā
madʰye
teṣāṃ
tapasvinām
uvāca
dīnayā
vācā
madʰye
teṣāṃ
tapasvinām
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.