TITUS
Mahabharata
Part No. 849
Previous part

Chapter: 186 
Adhyāya 186


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tato halahalāśabdo   divi rājan mahān abʰūt
   
tato halahalā-śabdo   divi rājan mahān abʰūt /
Halfverse: c    
prasvāpaṃ bʰīṣma srākṣīr   iti kauravanandana
   
prasvāpaṃ bʰīṣma srākṣīr   iti kaurava-nandana /1/

Verse: 2 
Halfverse: a    
ayuñjam eva caivāhaṃ   tad astraṃ bʰr̥gunandane
   
ayuñjam eva caivāhaṃ   tad astraṃ bʰr̥gu-nandane /
Halfverse: c    
prasvāpaṃ māṃ prayuñjānaṃ   nārado vākyam abravīt
   
prasvāpaṃ māṃ prayuñjānaṃ   nārado vākyam abravīt /2/

Verse: 3 
Halfverse: a    
ete viyati kauravya   divi devagaṇāḥ stʰitāḥ
   
ete viyati kauravya   divi deva-gaṇāḥ stʰitāḥ /
Halfverse: c    
te tvāṃ nivārayanty adya   prasvāpaṃ prayojaya
   
te tvāṃ nivārayanty adya   prasvāpaṃ prayojaya /3/

Verse: 4 
Halfverse: a    
rāmas tapasvī brahmaṇyo   brāhmaṇaś ca guruś ca te
   
rāmas tapasvī brahmaṇyo   brāhmaṇaś ca guruś ca te /
Halfverse: c    
tasyāvamānaṃ kauravya    sma kārṣīḥ katʰaṃ cana
   
tasya_avamānaṃ kauravya    sma kārṣīḥ katʰaṃcana /4/

Verse: 5 
Halfverse: a    
tato 'paśyaṃ diviṣṭʰān vai   tān aṣṭau brahmavādinaḥ
   
tato_apaśyaṃdiviṣṭʰān vai   tān aṣṭau brahma-vādinaḥ /
Halfverse: c    
te māṃ smayanto rājendra   śanakair idam abruvan
   
te māṃ smayanto rāja_indra   śanakair idam abruvan /5/ ՙ

Verse: 6 
Halfverse: a    
yatʰāha bʰarataśreṣṭʰa   nāradas tat tatʰā kuru
   
yatʰā_āha bʰarata-śreṣṭʰa   nāradas tat tatʰā kuru /
Halfverse: c    
etad dʰi paramaṃ śreyo   lokānāṃ bʰaratarṣabʰa
   
etadd^hi paramaṃ śreyo   lokānāṃ bʰarata-r̥ṣabʰa /6/

Verse: 7 
Halfverse: a    
tataś ca pratisaṃhr̥tya   tad astraṃ svāpanaṃ mr̥dʰe
   
tataś ca pratisaṃhr̥tya   tad astraṃ svāpanaṃ mr̥dʰe / ՙ
Halfverse: c    
brahmāstraṃ dīpayāṃ cakre   tasmin yudʰi yatʰāvidʰi
   
brahma_astraṃ dīpayāṃ cakre   tasmin yudʰi yatʰā-vidʰi /7/


Verse: 8 
Halfverse: a    
tato rāmo ruṣito rājaputra; dr̥ṣṭvā tad astraṃ vinivartitaṃ vai
   
tato rāmo ruṣito rāja-putra   dr̥ṣṭvā tad astraṃ vinivartitaṃ vai /
Halfverse: c    
jito 'smi bʰīṣmeṇa sumandabuddʰir; ity eva vākyaṃ sahasā vyamuñcat
   
jito_asmi bʰīṣmeṇa sumanda-buddʰir   ity eva vākyaṃ sahasā vyamuñcat /8/

Verse: 9 
Halfverse: a    
tato 'paśyat pitaraṃ jāmadagnyaḥ; pitus tatʰā pitaraṃ tasya cānyam
   
tato_apaśyat pitaraṃ jāmadagnyaḥ   pitus tatʰā pitaraṃ tasyacānyam /
Halfverse: c    
ta evainaṃ saṃparivārya tastʰur; ūcuś cainaṃ sāntvapūrvaṃ tadānīm
   
ta\ eva_enaṃ saṃparivārya tastʰur   ūcuś ca_enaṃ sāntva-pūrvaṃ tadānīm /9/ ՙ


Verse: 10 
Halfverse: a    
smaivaṃ sāhasaṃ vatsa   punaḥ kārṣīḥ katʰaṃ cana
   
sma_evaṃ sāhasaṃ vatsa   punaḥ kārṣīḥ katʰaṃcana /
Halfverse: c    
bʰīṣmeṇa saṃyugaṃ gantuṃ   kṣatriyeṇa viśeṣataḥ
   
bʰīṣmeṇa saṃyugaṃ gantuṃ   kṣatriyeṇa viśeṣataḥ /10/ 10

Verse: 11 
Halfverse: a    
kṣatriyasya tu dʰarmo 'yaṃ   yad yuddʰaṃ bʰr̥gunandana
   
kṣatriyasya tu dʰarmo_ayaṃ   yad yuddʰaṃ bʰr̥gu-nandana /
Halfverse: c    
svādʰyāyo vratacaryā ca   brāhmaṇānāṃ paraṃ dʰanam
   
svādʰyāyo vrata-caryā ca   brāhmaṇānāṃ paraṃ dʰanam /11/

Verse: 12 
Halfverse: a    
idaṃ nimitte kasmiṃś cid   asmābʰir upamantritam
   
idaṃ nimitte kasmiṃś cid   asmābʰir upamantritam / ՙ
Halfverse: c    
śastradʰāraṇam atyugraṃ   tac ca kāryaṃ kr̥taṃ tvayā
   
śastra-dʰāraṇam atyugraṃ   tac ca kāryaṃ kr̥taṃ tvayā /12/

Verse: 13 
Halfverse: a    
vatsa paryāptam etāvad   bʰīṣmeṇa saha saṃyuge
   
vatsa paryāptam etāvad   bʰīṣmeṇa saha saṃyuge /
Halfverse: c    
vimardas te mahābāho   vyapayāhi raṇād itaḥ
   
vimardas te mahā-bāho   vyapayāhi raṇād itaḥ /13/

Verse: 14 
Halfverse: a    
paryāptam etad bʰadraṃ te   tava kārmukadʰāraṇam
   
paryāptam etad bʰadraṃ te   tava kārmuka-dʰāraṇam /
Halfverse: c    
visarjayaitad durdʰarṣa   tapas tapyasva bʰārgava
   
visarjaya_etad durdʰarṣa   tapas tapyasva bʰārgava /14/

Verse: 15 
Halfverse: a    
eṣa bʰīṣmaḥ śāṃtanavo   devaiḥ sarvair nivāritaḥ
   
eṣa bʰīṣmaḥ śāṃtanavo   devaiḥ sarvair nivāritaḥ /
Halfverse: c    
nivartasva raṇād asmād   iti caiva pracoditaḥ
   
nivartasva raṇād asmād   iti caiva pracoditaḥ /15/ ՙ

Verse: 16 
Halfverse: a    
rāmeṇa saha yotsīr   guruṇeti punaḥ punaḥ
   
rāmeṇa saha yotsīr   guruṇā_iti punaḥ punaḥ /
Halfverse: c    
na hi rāmo raṇe jetuṃ   tvayā nyāyyaḥ kurūdvaha
   
na hi rāmo raṇe jetuṃ   tvayā nyāyyaḥ kuru_udvaha /
Halfverse: e    
mānaṃ kuruṣva gāṅgeya   brāhmaṇasya raṇājire
   
mānaṃ kuruṣva gāṅgeya   brāhmaṇasya raṇa_ājire /16/

Verse: 17 
Halfverse: a    
vayaṃ tu guravas tubʰyaṃ   tatas tvāṃ vārayāmahe
   
vayaṃ tu guravas tubʰyaṃ   tatas tvāṃ vārayāmahe / ՙ
Halfverse: c    
bʰīṣmo vasūnām anyatamo   diṣṭyā jīvasi putraka
   
bʰīṣmo vasūnām anyatamo   diṣṭyā jīvasi putraka /17/ q

Verse: 18 
Halfverse: a    
gāṅgeyaḥ śaṃtanoḥ putro   vasur eṣa mahāyaśāḥ
   
gāṅgeyaḥ śaṃtanoḥ putro   vasur eṣa mahā-yaśāḥ /
Halfverse: c    
katʰaṃ tvayā raṇe jetuṃ   rāma śakyo nivarta vai
   
katʰaṃ tvayā raṇe jetuṃ   rāma śakyo nivarta vai /18/

Verse: 19 
Halfverse: a    
arjunaḥ pāṇḍavaśreṣṭʰaḥ   puraṃdarasuto balī
   
arjunaḥ pāṇḍava-śreṣṭʰaḥ   puraṃdara-suto balī /
Halfverse: c    
naraḥ prajāpatir vīraḥ   pūrvadevaḥ sanātanaḥ
   
naraḥ prajāpatir vīraḥ   pūrva-devaḥ sanātanaḥ /19/

Verse: 20 
Halfverse: a    
savyasācīti vikʰyātas   triṣu lokeṣu vīryavān
   
savya-sācī_iti vikʰyātas   triṣu lokeṣu vīryavān / ՙ
Halfverse: c    
bʰīṣmamr̥tyur yatʰākālaṃ   vihito vai svayambʰuvā
   
bʰīṣma-mr̥tyur yatʰā-kālaṃ   vihito vai svayambʰuvā /20/ 20

Verse: 21 
Halfverse: a    
evam uktaḥ sa pitr̥bʰiḥ   pitr̥̄n rāmo 'bravīd idam
   
evam uktaḥ sa pitr̥bʰiḥ   pitr̥̄n rāmo_abravīd idam /
Halfverse: c    
nāhaṃ yudʰi nivarteyam   iti me vratam āhitam
   
na_ahaṃ yudʰi nivarteyam   iti me vratam āhitam /21/

Verse: 22 
Halfverse: a    
na nivartitapūrvaṃ ca   kadā cid raṇamūdʰani
   
na nivartita-pūrvaṃ ca   kadācid raṇa-mūdʰani /
Halfverse: c    
nivartyatām āpageyaḥ   kāmayuddʰāt pitāmahāḥ
   
nivartyatām āpageyaḥ   kāma-yuddʰāt pitāmahāḥ /
Halfverse: e    
na tv ahaṃ vinivartiṣye   yuddʰād asmāt katʰaṃ cana
   
na tv ahaṃ vinivartiṣye   yuddʰād asmāt katʰaṃcana /22/

Verse: 23 
Halfverse: a    
tatas te munayo rājann   r̥cīkapramukʰās tadā
   
tatas te munayo rājann   r̥cīka-pramukʰās tadā /
Halfverse: c    
nāradenaiva sahitāḥ   samāgamyedam abruvan
   
nāradena_eva sahitāḥ   samāgamya_idam abruvan /23/

Verse: 24 
Halfverse: a    
nivartasva raṇāt tāta   mānayasva dvijottamān
   
nivartasva raṇāt tāta   mānayasva dvija_uttamān /
Halfverse: c    
nety avocam ahaṃ tāṃś ca   kṣatradʰarmavyapekṣayā
   
na_ity avocam ahaṃ tāṃś ca   kṣatra-dʰarma-vyapekṣayā /24/

Verse: 25 
Halfverse: a    
mama vratam idaṃ loke   nāhaṃ yuddʰāt katʰaṃ cana
   
mama vratam idaṃ loke   na_ahaṃ yuddʰāt katʰaṃcana /25/
Halfverse: c    
vimukʰo vinivarteyaṃ   pr̥ṣṭʰato 'bʰyāhataḥ śaraiḥ
   
vimukʰo vinivarteyaṃ   pr̥ṣṭʰato_abʰyāhataḥ śaraiḥ /

Verse: 26 
Halfverse: a    
nāhaṃ lobʰān na kārpaṇyān   na bʰayān nārtʰakāraṇāt
   
nāhaṃ lobʰān na kārpaṇyān   na bʰayān na_artʰa-kāraṇāt /
Halfverse: c    
tyajeyaṃ śāśvataṃ dʰarmam   iti me niścitā matiḥ
   
tyajeyaṃ śāśvataṃ dʰarmam   iti me niścitā matiḥ /26/

Verse: 27 
Halfverse: a    
tatas te munayaḥ sarve   nāradapramukʰā nr̥pa
   
tatas te munayaḥ sarve   nārada-pramukʰā nr̥pa /
Halfverse: c    
bʰāgīratʰī ca me mātā   raṇamadʰyaṃ prapedire
   
bʰāgīratʰī ca me mātā   raṇa-madʰyaṃ prapedire /27/ ՙ

Verse: 28 
Halfverse: a    
tatʰaivāttaśaro dʰanvī   tatʰaiva dr̥ḍʰaniścayaḥ
   
tatʰaiva_ātta-śaro dʰanvī   tatʰaiva dr̥ḍʰa-niścayaḥ /
Halfverse: c    
stʰito 'ham āhave yoddʰuṃ   tatas te rāmam abruvan
   
stʰito_aham āhave yoddʰuṃ   tatas te rāmam abruvan /
Halfverse: e    
sametya sahitā bʰūyaḥ   samare bʰr̥gunandanam
   
sametya sahitā bʰūyaḥ   samare bʰr̥gu-nandanam /28/

Verse: 29 
Halfverse: a    
nāvanītaṃ hi hr̥dayaṃ   viprāṇāṃ śāmya bʰārgava
   
na_avanītaṃ hi hr̥dayaṃ   viprāṇāṃ śāmya bʰārgava / ՙ
Halfverse: c    
rāma rāma nivartasva   yuddʰād asmād dvijottama
   
rāma rāma nivartasva   yuddʰād asmād dvija_uttama /
Halfverse: e    
avadʰyo hi tvayā bʰīṣmas   tvaṃ ca bʰīṣmasya bʰārgava
   
avadʰyo hi tvayā bʰīṣmas   tvaṃ ca bʰīṣmasya bʰārgava /29/

Verse: 30 
Halfverse: a    
evaṃ bruvantas te sarve   pratirudʰya raṇājiram
   
evaṃ bruvantas te sarve   pratirudʰya raṇa_ājiram /
Halfverse: c    
nyāsayāṃ cakrire śastraṃ   pitaro bʰr̥gunandanam
   
nyāsayāṃ cakrire śastraṃ   pitaro bʰr̥gu-nandanam /30/ 30

Verse: 31 
Halfverse: a    
tato 'haṃ punar evātʰa   tān aṣṭau brahmavādinaḥ
   
tato_ahaṃ punar eva_atʰa   tān aṣṭau brahma-vādinaḥ /
Halfverse: c    
adrākṣaṃ dīpyamānān vai   grahān aṣṭāv ivoditān
   
adrākṣaṃ dīpyamānān vai   grahān aṣṭāv iva_uditān /31/

Verse: 32 
Halfverse: a    
te māṃ sapraṇayaṃ vākyam   abruvan samare stʰitam
   
te māṃ sapraṇayaṃ vākyam   abruvan samare stʰitam /
Halfverse: c    
praihi rāmaṃ mahābāho   guruṃ lokahitaṃ kuru
   
praihi rāmaṃ mahā-bāho   guruṃ loka-hitaṃ kuru /32/

Verse: 33 
Halfverse: a    
dr̥ṣṭvā nivartitaṃ rāmaṃ   suhr̥dvākyena tena vai
   
dr̥ṣṭvā nivartitaṃ rāmaṃ   suhr̥d-vākyena tena vai /
Halfverse: c    
lokānāṃ ca hitaṃ kurvann   aham apy ādade vacaḥ
   
lokānāṃ ca hitaṃ kurvann   aham apy ādade vacaḥ /33/

Verse: 34 
Halfverse: a    
tato 'haṃ rāmam āsādya   vavande bʰr̥śavikṣataḥ
   
tato_ahaṃ rāmam āsādya   vavande bʰr̥śa-vikṣataḥ /
Halfverse: c    
rāmaś cābʰyutsmayan premṇā   mām uvāca mahātapāḥ {!}
   
rāmaś ca_abʰyutsmayan premṇā   mām uvāca mahā-tapāḥ /34/ {!}

Verse: 35 
Halfverse: a    
tvatsamo nāsti loke 'smin   kṣatriyaḥ pr̥tʰivīcaraḥ
   
tvat-samo nāsti loke_asmin   kṣatriyaḥ pr̥tʰivī-caraḥ /
Halfverse: c    
gamyatāṃ bʰīṣma yuddʰe 'smiṃs   toṣito 'haṃ bʰr̥śaṃ tvayā
   
gamyatāṃ bʰīṣma yuddʰe_asmiṃs   toṣito_ahaṃ bʰr̥śaṃ tvayā /35/

Verse: 36 
Halfverse: a    
mama caiva samakṣaṃ tāṃ   kanyām āhūya bʰārgavaḥ
   
mama caiva samakṣaṃ tāṃ   kanyām āhūya bʰārgavaḥ /
Halfverse: c    
uvāca dīnayā vācā   madʰye teṣāṃ tapasvinām
   
uvāca dīnayā vācā   madʰye teṣāṃ tapasvinām /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.