TITUS
Mahabharata
Part No. 848
Chapter: 185
Adhyāya
185
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tato
rātryāṃ
vyatītāyāṃ
pratibuddʰo
'smi
bʰārata
tato
rātryāṃ
vyatītāyāṃ
pratibuddʰo
_asmi
bʰārata
/
Halfverse: c
taṃ
ca
saṃcintya
vai
svapnam
avāpaṃ
harṣam
uttamam
taṃ
ca
saṃcintya
vai
svapnam
avāpaṃ
harṣam
uttamam
/1/
Verse: 2
Halfverse: a
tataḥ
samabʰavad
yuddʰaṃ
mama
tasya
ca
bʰārata
tataḥ
samabʰavad
yuddʰaṃ
mama
tasya
ca
bʰārata
/
Halfverse: c
tumulaṃ
sarvabʰūtānāṃ
lomaharṣaṇam
adbʰutam
tumulaṃ
sarva-bʰūtānāṃ
loma-harṣaṇam
adbʰutam
/2/
Verse: 3
Halfverse: a
tato
bāṇamayaṃ
varṣaṃ
vavarṣa
mayi
bʰārgavaḥ
tato
bāṇamayaṃ
varṣaṃ
vavarṣa
mayi
bʰārgavaḥ
/
Halfverse: c
nyavārayam
ahaṃ
taṃ
ca
śarajālena
bʰārata
nyavārayam
ahaṃ
taṃ
ca
śara-jālena
bʰārata
/3/
Verse: 4
Halfverse: a
tataḥ
paramasaṃkruddʰaḥ
punar
eva
mahātapāḥ
tataḥ
parama-saṃkruddʰaḥ
punar
eva
mahā-tapāḥ
/
Halfverse: c
hyastanenaiva
kopena
śaktiṃ
vai
prāhiṇon
mayi
hyastanena
_eva
kopena
śaktiṃ
vai
prāhiṇon
mayi
/4/
Verse: 5
Halfverse: a
indrāśanisamasparśāṃ
yamadaṇḍopamaprabʰām
indra
_aśani-sama-sparśāṃ
yama-daṇḍa
_upama-prabʰām
/
Halfverse: c
jvalantīm
agnivat
saṃkʰye
lelihānāṃ
samantataḥ
jvalantīm
agnivat
saṃkʰye
lelihānāṃ
samantataḥ
/5/
Verse: 6
Halfverse: a
tato
bʰarataśārdūla
dʰiṣṇyam
ākāśagaṃ
yatʰā
tato
bʰarata-śārdūla
dʰiṣṇyam
ākāśagaṃ
yatʰā
/
Halfverse: c
sā
mām
abʰyahanat
tūrṇam
aṃsadeśe
ca
bʰārata
sā
mām
abʰyahanat
tūrṇam
aṃsadeśe
ca
bʰārata
/6/
Verse: 7
Halfverse: a
atʰāsr̥ṅ
me
'sravad
gʰoraṃ
girer
gairikadʰātuvat
{!}
atʰa
_asr̥ṅ
me
_asravad
gʰoraṃ
girer
gairika-dʰātuvat
/
{!}
Halfverse: c
rāmeṇa
sumahābāho
kṣatasya
kṣatajekṣaṇa
rāmeṇa
sumahā-bāho
kṣatasya
kṣataja
_īkṣaṇa
/7/
Verse: 8
Halfverse: a
tato
'haṃ
jāmadagnyāya
bʰr̥śaṃ
krodʰasamanvitaḥ
tato
_ahaṃ
jāmadagnyāya
bʰr̥śaṃ
krodʰa-samanvitaḥ
/
Halfverse: c
preṣayaṃ
mr̥tyusaṃkāśaṃ
bāṇaṃ
sarpaviṣopamam
preṣayaṃ
mr̥tyu-saṃkāśaṃ
bāṇaṃ
sarpa-viṣa
_upamam
/8/
Verse: 9
Halfverse: a
sa
tenābʰihato
vīro
lalāṭe
dvijasattamaḥ
sa
tena
_abʰihato
vīro
lalāṭe
dvija-sattamaḥ
/
ՙ
Halfverse: c
aśobʰata
mahārāja
saśr̥ṅga
iva
parvataḥ
aśobʰata
mahā-rāja
saśr̥ṅga\
iva
parvataḥ
/9/
ՙ
Verse: 10
Halfverse: a
sa
saṃrabdʰaḥ
samāvr̥tya
bāṇaṃ
kālānakopamam
sa
saṃrabdʰaḥ
samāvr̥tya
bāṇaṃ
kāla
_anaka
_upamam
/
Halfverse: c
saṃdadʰe
balavat
kr̥ṣya
gʰoraṃ
śatrunibarhaṇam
saṃdadʰe
balavat
kr̥ṣya
gʰoraṃ
śatru-nibarhaṇam
/10/
10
Verse: 11
Halfverse: a
sa
vakṣasi
papātograḥ
śaro
vyāla
iva
śvasan
sa
vakṣasi
papāta
_ugraḥ
śaro
vyāla\
iva
śvasan
/
ՙ
Halfverse: c
mahīṃ
rājaṃs
tataś
cāham
agaccʰaṃ
rudʰirāvilaḥ
mahīṃ
rājaṃs
tataś
ca
_aham
agaccʰaṃ
rudʰira
_āvilaḥ
/11/
Verse: 12
Halfverse: a
avāpya
tu
punaḥ
saṃjñāṃ
jāmadagnyāya
dʰīmate
avāpya
tu
punaḥ
saṃjñāṃ
jāmadagnyāya
dʰīmate
/
Halfverse: c
prāhiṇvaṃ
vimalāṃ
śaktiṃ
jvalantīm
aśanīm
iva
prāhiṇvaṃ
vimalāṃ
śaktiṃ
jvalantīm
aśanīm
iva
/12/
Verse: 13
Halfverse: a
sā
tasya
dvijamukʰyasya
nipapāta
bʰujāntare
sā
tasya
dvija-mukʰyasya
nipapāta
bʰuja
_antare
/
Halfverse: c
vihvalaś
cābʰavad
rājan
vepatʰuś
cainam
āviśat
vihvalaś
ca
_abʰavad
rājan
vepatʰuś
ca
_enam
āviśat
/13/
Verse: 14
Halfverse: a
tata
enaṃ
pariṣvajya
sakʰā
vipro
mahātapāḥ
tata\
enaṃ
pariṣvajya
sakʰā
vipro
mahā-tapāḥ
/
ՙ
Halfverse: c
akr̥tavraṇaḥ
śubʰair
vākyair
āśvāsayad
anekadʰā
akr̥ta-vraṇaḥ
śubʰair
vākyair
āśvāsayad
anekadʰā
/14/
ՙq
Verse: 15
Halfverse: a
samāśvastas
tadā
rāmaḥ
krodʰāmarṣasamanvitaḥ
samāśvastas
tadā
rāmaḥ
krodʰa
_amarṣa-samanvitaḥ
/
Halfverse: c
prāduścakre
tadā
brāhmaṃ
paramāstraṃ
mahāvrataḥ
prāduś-cakre
tadā
brāhmaṃ
parama
_astraṃ
mahā-vrataḥ
/15/
Verse: 16
Halfverse: a
tatas
tat
pratigʰātārtʰaṃ
brāham
evāstram
uttamam
tatas
tat
pratigʰāta
_artʰaṃ
brāham
eva
_astram
uttamam
/
Halfverse: c
mayā
prayuktaṃ
jajvāla
yugāntam
iva
darśayat
mayā
prayuktaṃ
jajvāla
yuga
_antam
iva
darśayat
/16/
Verse: 17
Halfverse: a
tayor
brahmāstrayor
āsīd
antarā
vai
samāgamaḥ
tayor
brahma
_astrayor
āsīd
antarā
vai
samāgamaḥ
/
Halfverse: c
asaṃprāpyaiva
rāmaṃ
ca
māṃ
ca
bʰāratasattama
asaṃprāpya
_eva
rāmaṃ
ca
māṃ
ca
bʰārata-sattama
/17/
Verse: 18
Halfverse: a
tato
vyomni
prādurabʰūt
teja
eva
hi
kevalam
tato
vyomni
prādur-abʰūt
teja\
eva
hi
kevalam
/
ՙ
Halfverse: c
bʰūtāni
caiva
sarvāṇi
jagmur
ārtiṃ
viśāṃ
pate
bʰūtāni
caiva
sarvāṇi
jagmur
ārtiṃ
viśāṃ
pate
/18/
ՙ
Verse: 19
Halfverse: a
r̥ṣayaś
ca
sagandʰarvā
devatāś
caiva
bʰārata
r̥ṣayaś
ca
sagandʰarvā
devatāś
caiva
bʰārata
/
Halfverse: c
saṃtāpaṃ
paramaṃ
jagmur
astratejo'bʰipīḍitāḥ
saṃtāpaṃ
paramaṃ
jagmur
astra-tejo
_abʰipīḍitāḥ
/19/
Verse: 20
Halfverse: a
tataś
cacāla
pr̥tʰivī
saparvatavanadrumā
tataś
cacāla
pr̥tʰivī
saparvata-vana-drumā
/
Halfverse: c
saṃtaptāni
ca
bʰūtāni
viṣādaṃ
jagmur
uttamam
saṃtaptāni
ca
bʰūtāni
viṣādaṃ
jagmur
uttamam
/20/
20
Verse: 21
Halfverse: a
prajajvāla
nabʰo
rājan
dʰūmāyante
diśo
daśa
prajajvāla
nabʰo
rājan
dʰūmāyante
diśo
daśa
/
Halfverse: c
na
stʰātum
antarikṣe
ca
śekur
ākāśagās
tadā
na
stʰātum
antarikṣe
ca
śekur
ākāśagās
tadā
/21/
Verse: 22
Halfverse: a
tato
hāhākr̥te
loke
sadevāsurarākṣase
tato
hāhā-kr̥te
loke
sadeva
_asura-rākṣase
/
Halfverse: c
idam
antaram
ity
eva
yoktukāmo
'smi
bʰārata
idam
antaram
ity
eva
yoktu-kāmo
_asmi
bʰārata
/22/
Verse: 23
Halfverse: a
prasvāpam
astraṃ
dayitaṃ
vacanād
brahmavādinām
prasvāpam
astraṃ
dayitaṃ
vacanād
brahma-vādinām
/
Halfverse: c
cintitaṃ
ca
tad
astraṃ
me
manasi
pratyabʰāt
tadā
cintitaṃ
ca
tad
astraṃ
me
manasi
pratyabʰāt
tadā
/23/
(E)23ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.