TITUS
Mahabharata
Part No. 848
Previous part

Chapter: 185 
Adhyāya 185


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tato rātryāṃ vyatītāyāṃ   pratibuddʰo 'smi bʰārata
   
tato rātryāṃ vyatītāyāṃ   pratibuddʰo_asmi bʰārata /
Halfverse: c    
taṃ ca saṃcintya vai svapnam   avāpaṃ harṣam uttamam
   
taṃ ca saṃcintya vai svapnam   avāpaṃ harṣam uttamam /1/

Verse: 2 
Halfverse: a    
tataḥ samabʰavad yuddʰaṃ   mama tasya ca bʰārata
   
tataḥ samabʰavad yuddʰaṃ   mama tasya ca bʰārata /
Halfverse: c    
tumulaṃ sarvabʰūtānāṃ   lomaharṣaṇam adbʰutam
   
tumulaṃ sarva-bʰūtānāṃ   loma-harṣaṇam adbʰutam /2/

Verse: 3 
Halfverse: a    
tato bāṇamayaṃ varṣaṃ   vavarṣa mayi bʰārgavaḥ
   
tato bāṇamayaṃ varṣaṃ   vavarṣa mayi bʰārgavaḥ /
Halfverse: c    
nyavārayam ahaṃ taṃ ca   śarajālena bʰārata
   
nyavārayam ahaṃ taṃ ca   śara-jālena bʰārata /3/

Verse: 4 
Halfverse: a    
tataḥ paramasaṃkruddʰaḥ   punar eva mahātapāḥ
   
tataḥ parama-saṃkruddʰaḥ   punar eva mahā-tapāḥ /
Halfverse: c    
hyastanenaiva kopena   śaktiṃ vai prāhiṇon mayi
   
hyastanena_eva kopena   śaktiṃ vai prāhiṇon mayi /4/

Verse: 5 
Halfverse: a    
indrāśanisamasparśāṃ   yamadaṇḍopamaprabʰām
   
indra_aśani-sama-sparśāṃ   yama-daṇḍa_upama-prabʰām /
Halfverse: c    
jvalantīm agnivat saṃkʰye   lelihānāṃ samantataḥ
   
jvalantīm agnivat saṃkʰye   lelihānāṃ samantataḥ /5/

Verse: 6 
Halfverse: a    
tato bʰarataśārdūla   dʰiṣṇyam ākāśagaṃ yatʰā
   
tato bʰarata-śārdūla   dʰiṣṇyam ākāśagaṃ yatʰā /
Halfverse: c    
mām abʰyahanat tūrṇam   aṃsadeśe ca bʰārata
   
mām abʰyahanat tūrṇam   aṃsadeśe ca bʰārata /6/

Verse: 7 
Halfverse: a    
atʰāsr̥ṅ me 'sravad gʰoraṃ   girer gairikadʰātuvat {!}
   
atʰa_asr̥ṅ me_asravad gʰoraṃ   girer gairika-dʰātuvat / {!}
Halfverse: c    
rāmeṇa sumahābāho   kṣatasya kṣatajekṣaṇa
   
rāmeṇa sumahā-bāho   kṣatasya kṣataja_īkṣaṇa /7/

Verse: 8 
Halfverse: a    
tato 'haṃ jāmadagnyāya   bʰr̥śaṃ krodʰasamanvitaḥ
   
tato_ahaṃ jāmadagnyāya   bʰr̥śaṃ krodʰa-samanvitaḥ /
Halfverse: c    
preṣayaṃ mr̥tyusaṃkāśaṃ   bāṇaṃ sarpaviṣopamam
   
preṣayaṃ mr̥tyu-saṃkāśaṃ   bāṇaṃ sarpa-viṣa_upamam /8/

Verse: 9 
Halfverse: a    
sa tenābʰihato vīro   lalāṭe dvijasattamaḥ
   
sa tena_abʰihato vīro   lalāṭe dvija-sattamaḥ / ՙ
Halfverse: c    
aśobʰata mahārāja   saśr̥ṅga iva parvataḥ
   
aśobʰata mahā-rāja   saśr̥ṅga\ iva parvataḥ /9/ ՙ

Verse: 10 
Halfverse: a    
sa saṃrabdʰaḥ samāvr̥tya   bāṇaṃ kālānakopamam
   
sa saṃrabdʰaḥ samāvr̥tya   bāṇaṃ kāla_anaka_upamam /
Halfverse: c    
saṃdadʰe balavat kr̥ṣya   gʰoraṃ śatrunibarhaṇam
   
saṃdadʰe balavat kr̥ṣya   gʰoraṃ śatru-nibarhaṇam /10/ 10

Verse: 11 
Halfverse: a    
sa vakṣasi papātograḥ   śaro vyāla iva śvasan
   
sa vakṣasi papāta_ugraḥ   śaro vyāla\ iva śvasan / ՙ
Halfverse: c    
mahīṃ rājaṃs tataś cāham   agaccʰaṃ rudʰirāvilaḥ
   
mahīṃ rājaṃs tataś ca_aham   agaccʰaṃ rudʰira_āvilaḥ /11/

Verse: 12 
Halfverse: a    
avāpya tu punaḥ saṃjñāṃ   jāmadagnyāya dʰīmate
   
avāpya tu punaḥ saṃjñāṃ   jāmadagnyāya dʰīmate /
Halfverse: c    
prāhiṇvaṃ vimalāṃ śaktiṃ   jvalantīm aśanīm iva
   
prāhiṇvaṃ vimalāṃ śaktiṃ   jvalantīm aśanīm iva /12/

Verse: 13 
Halfverse: a    
tasya dvijamukʰyasya   nipapāta bʰujāntare
   
tasya dvija-mukʰyasya   nipapāta bʰuja_antare /
Halfverse: c    
vihvalaś cābʰavad rājan   vepatʰuś cainam āviśat
   
vihvalaś ca_abʰavad rājan   vepatʰuś ca_enam āviśat /13/

Verse: 14 
Halfverse: a    
tata enaṃ pariṣvajya   sakʰā vipro mahātapāḥ
   
tata\ enaṃ pariṣvajya   sakʰā vipro mahā-tapāḥ / ՙ
Halfverse: c    
akr̥tavraṇaḥ śubʰair vākyair   āśvāsayad anekadʰā
   
akr̥ta-vraṇaḥ śubʰair vākyair   āśvāsayad anekadʰā /14/ ՙq

Verse: 15 
Halfverse: a    
samāśvastas tadā rāmaḥ   krodʰāmarṣasamanvitaḥ
   
samāśvastas tadā rāmaḥ   krodʰa_amarṣa-samanvitaḥ /
Halfverse: c    
prāduścakre tadā brāhmaṃ   paramāstraṃ mahāvrataḥ
   
prāduś-cakre tadā brāhmaṃ   parama_astraṃ mahā-vrataḥ /15/

Verse: 16 
Halfverse: a    
tatas tat pratigʰātārtʰaṃ   brāham evāstram uttamam
   
tatas tat pratigʰāta_artʰaṃ   brāham eva_astram uttamam /
Halfverse: c    
mayā prayuktaṃ jajvāla   yugāntam iva darśayat
   
mayā prayuktaṃ jajvāla   yuga_antam iva darśayat /16/

Verse: 17 
Halfverse: a    
tayor brahmāstrayor āsīd   antarā vai samāgamaḥ
   
tayor brahma_astrayor āsīd   antarā vai samāgamaḥ /
Halfverse: c    
asaṃprāpyaiva rāmaṃ ca   māṃ ca bʰāratasattama
   
asaṃprāpya_eva rāmaṃ ca   māṃ ca bʰārata-sattama /17/

Verse: 18 
Halfverse: a    
tato vyomni prādurabʰūt   teja eva hi kevalam
   
tato vyomni prādur-abʰūt   teja\ eva hi kevalam / ՙ
Halfverse: c    
bʰūtāni caiva sarvāṇi   jagmur ārtiṃ viśāṃ pate
   
bʰūtāni caiva sarvāṇi   jagmur ārtiṃ viśāṃ pate /18/ ՙ

Verse: 19 
Halfverse: a    
r̥ṣayaś ca sagandʰarvā   devatāś caiva bʰārata
   
r̥ṣayaś ca sagandʰarvā   devatāś caiva bʰārata /
Halfverse: c    
saṃtāpaṃ paramaṃ jagmur   astratejo'bʰipīḍitāḥ
   
saṃtāpaṃ paramaṃ jagmur   astra-tejo_abʰipīḍitāḥ /19/

Verse: 20 
Halfverse: a    
tataś cacāla pr̥tʰivī   saparvatavanadrumā
   
tataś cacāla pr̥tʰivī   saparvata-vana-drumā /
Halfverse: c    
saṃtaptāni ca bʰūtāni   viṣādaṃ jagmur uttamam
   
saṃtaptāni ca bʰūtāni   viṣādaṃ jagmur uttamam /20/ 20

Verse: 21 
Halfverse: a    
prajajvāla nabʰo rājan   dʰūmāyante diśo daśa
   
prajajvāla nabʰo rājan   dʰūmāyante diśo daśa /
Halfverse: c    
na stʰātum antarikṣe ca   śekur ākāśagās tadā
   
na stʰātum antarikṣe ca   śekur ākāśagās tadā /21/

Verse: 22 
Halfverse: a    
tato hāhākr̥te loke   sadevāsurarākṣase
   
tato hāhā-kr̥te loke   sadeva_asura-rākṣase /
Halfverse: c    
idam antaram ity eva   yoktukāmo 'smi bʰārata
   
idam antaram ity eva   yoktu-kāmo_asmi bʰārata /22/

Verse: 23 
Halfverse: a    
prasvāpam astraṃ dayitaṃ   vacanād brahmavādinām
   
prasvāpam astraṃ dayitaṃ   vacanād brahma-vādinām /
Halfverse: c    
cintitaṃ ca tad astraṃ me   manasi pratyabʰāt tadā
   
cintitaṃ ca tad astraṃ me   manasi pratyabʰāt tadā /23/ (E)23ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.