TITUS
Mahabharata
Part No. 847
Chapter: 184
Adhyāya
184
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tato
'haṃ
niśi
rājendra
praṇamya
śirasā
tadā
tato
_ahaṃ
niśi
rāja
_indra
praṇamya
śirasā
tadā
/
Halfverse: c
brahmaṇānāṃ
pitr̥̄ṇāṃ
ca
devatānāṃ
ca
sarvaśaḥ
brahmaṇānāṃ
pitr̥̄ṇāṃ
ca
devatānāṃ
ca
sarvaśaḥ
/1/
Verse: 2
Halfverse: a
naktaṃcarāṇāṃ
bʰūtānāṃ
rajanyāś
ca
viśāṃ
pate
naktaṃ-carāṇāṃ
bʰūtānāṃ
rajanyāś
ca
viśāṃ
pate
/
Halfverse: c
śayanaṃ
prāpya
rahite
manasā
samacintayam
śayanaṃ
prāpya
rahite
manasā
samacintayam
/2/
Verse: 3
Halfverse: a
jāmadagnyena
me
yuddʰam
idaṃ
paramadāruṇam
jāmadagnyena
me
yuddʰam
idaṃ
parama-dāruṇam
/
Halfverse: c
ahāni
subahūny
adya
vartate
sumahātyayam
ahāni
subahūny
adya
vartate
sumahā
_atyayam
/3/
Verse: 4
Halfverse: a
na
ca
rāmaṃ
mahāvīryaṃ
śaknomi
raṇamūrdʰani
na
ca
rāmaṃ
mahā-vīryaṃ
śaknomi
raṇa-mūrdʰani
/
Halfverse: c
vijetuṃ
samare
vipraṃ
jāmadagnyaṃ
mahābalam
vijetuṃ
samare
vipraṃ
jāmadagnyaṃ
mahā-balam
/4/
Verse: 5
Halfverse: a
yadi
śakyo
mayā
jetuṃ
jāmadagnyaḥ
pratāpavān
yadi
śakyo
mayā
jetuṃ
jāmadagnyaḥ
pratāpavān
/
Halfverse: c
daivatāni
prasannāni
darśayantu
niśāṃ
mama
daivatāni
prasannāni
darśayantu
niśāṃ
mama
/5/
Verse: 6
Halfverse: a
tato
'haṃ
niśi
rājendra
prasuptaḥ
śaravikṣataḥ
tato
_ahaṃ
niśi
rāja
_indra
prasuptaḥ
śara-vikṣataḥ
/
Halfverse: c
dakṣiṇenaiva
pārśvena
prabʰātasamaye
iva
dakṣiṇena
_eva
pārśvena
prabʰāta-samaye\
iva
/6/
ՙ
Verse: 7
Halfverse: a
tato
'haṃ
vipramukʰyais
tair
yair
asmi
patito
ratʰāt
tato
_ahaṃ
vipra-mukʰyais
tair
yair
asmi
patito
ratʰāt
/
Halfverse: c
uttʰāpito
dʰr̥taś
caiva
mā
bʰair
iti
ca
sāntvitaḥ
uttʰāpito
dʰr̥taś
caiva
mā
bʰair
iti
ca
sāntvitaḥ
/7/
Verse: 8
Halfverse: a
ta
eva
māṃ
mahārāja
svapnadarśanam
etya
vai
ta\
eva
māṃ
mahā-rāja
svapna-darśanam
etya
vai
/
ՙ
Halfverse: c
parivāryābruvan
vākyaṃ
tan
nibodʰa
kurūdvaha
parivārya
_abruvan
vākyaṃ
tan
nibodʰa
kuru
_udvaha
/8/
Verse: 9
Halfverse: a
uttiṣṭʰa
mā
bʰair
gāṅgeya
bʰayaṃ
te
nāsti
kiṃ
cana
uttiṣṭʰa
mā
bʰair
gāṅgeya
bʰayaṃ
te
na
_asti
kiṃcana
/
Halfverse: c
rakṣāmahe
naravyāgʰra
svaśarīraṃ
hi
no
bʰavān
rakṣāmahe
nara-vyāgʰra
sva-śarīraṃ
hi
no
bʰavān
/9/
Verse: 10
Halfverse: a
na
tvāṃ
rāmo
raṇe
jetā
jāmadagnyaḥ
katʰaṃ
cana
na
tvāṃ
rāmo
raṇe
jetā
jāmadagnyaḥ
katʰaṃcana
/
Halfverse: c
tvam
eva
samare
rāmaṃ
vijetā
bʰaratarṣabʰa
tvam
eva
samare
rāmaṃ
vijetā
bʰarata-r̥ṣabʰa
/10/
10
Verse: 11
Halfverse: a
idam
atraṃ
sudayitaṃ
pratyabʰijñāsyate
bʰavān
idam
atraṃ
sudayitaṃ
pratyabʰijñāsyate
bʰavān
/
Halfverse: c
viditaṃ
hi
tavāpy
etat
pūrvasmin
dehadʰāraṇe
viditaṃ
hi
tava
_apy
etat
pūrvasmin
deha-dʰāraṇe
/11/
Verse: 12
Halfverse: a
prājāpatyaṃ
viśvakr̥taṃ
prasvāpaṃ
nāma
bʰārata
prājāpatyaṃ
viśva-kr̥taṃ
prasvāpaṃ
nāma
bʰārata
/
Halfverse: c
na
hīdaṃ
veda
rāmo
'pi
pr̥tʰivyāṃ
vā
pumān
kva
cit
na
hi
_idaṃ
veda
rāmo
_api
pr̥tʰivyāṃ
vā
pumān
kvacit
/12/
Verse: 13
Halfverse: a
tat
smarasva
mahābāho
bʰr̥śaṃ
saṃyojayasva
ca
tat
smarasva
mahā-bāho
bʰr̥śaṃ
saṃyojayasva
ca
/
Halfverse: c
na
ca
rāmaḥ
kṣayaṃ
gantā
tenāstreṇa
narādʰipa
na
ca
rāmaḥ
kṣayaṃ
gantā
tena
_astreṇa
nara
_adʰipa
/13/
Verse: 14
Halfverse: a
enasā
ca
na
yogaṃ
tvaṃ
prāpsyase
jātu
mānada
enasā
ca
na
yogaṃ
tvaṃ
prāpsyase
jātu
mānada
/
Halfverse: c
svapsyate
jāmadagnyo
'sau
tvadbāṇabalapīḍitaḥ
svapsyate
jāmadagnyo
_asau
tvad-bāṇa-bala-pīḍitaḥ
/14/
Verse: 15
Halfverse: a
tato
jitvā
tvam
evainaṃ
punar
uttʰāpayiṣyasi
tato
jitvā
tvam
eva
_enaṃ
punar
uttʰāpayiṣyasi
/
Halfverse: c
astreṇa
dayitenājau
bʰīṣma
saṃbʰodʰanena
vai
astreṇa
dayitenājau
bʰīṣma
saṃbʰodʰanena
vai
/15/
Verse: 16
Halfverse: a
evaṃ
kuruṣva
kauravya
prabʰāte
ratʰam
āstʰitaḥ
{!}
evaṃ
kuruṣva
kauravya
prabʰāte
ratʰam
āstʰitaḥ
/
{!}
Halfverse: c
prasuptaṃ
vā
mr̥taṃ
vāpi
tulyaṃ
manyāmahe
vayam
prasuptaṃ
vā
mr̥taṃ
vā
_api
tulyaṃ
manyāmahe
vayam
/16/
Verse: 17
Halfverse: a
na
ca
rāmeṇa
martavyaṃ
kadā
cid
api
pārtʰiva
na
ca
rāmeṇa
martavyaṃ
kadācid
api
pārtʰiva
/
Halfverse: c
tataḥ
samutpannam
idaṃ
prasvāpaṃ
yujyatām
iti
tataḥ
samutpannam
idaṃ
prasvāpaṃ
yujyatām
iti
/17/
Verse: 18
Halfverse: a
ity
uktvāntarhitā
rājan
sarva
eva
dvijottamāḥ
ity
uktvā
_antar-hitā
rājan
sarva\
eva
dvija
_uttamāḥ
/
ՙ
Halfverse: c
aṣṭau
sadr̥śarūpās
te
sarve
bʰāsvaramūrtayaḥ
aṣṭau
sadr̥śa-rūpās
te
sarve
bʰāsvara-mūrtayaḥ
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.