TITUS
Mahabharata
Part No. 847
Previous part

Chapter: 184 
Adhyāya 184


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tato 'haṃ niśi rājendra   praṇamya śirasā tadā
   
tato_ahaṃ niśi rāja_indra   praṇamya śirasā tadā /
Halfverse: c    
brahmaṇānāṃ pitr̥̄ṇāṃ ca   devatānāṃ ca sarvaśaḥ
   
brahmaṇānāṃ pitr̥̄ṇāṃ ca   devatānāṃ ca sarvaśaḥ /1/

Verse: 2 
Halfverse: a    
naktaṃcarāṇāṃ bʰūtānāṃ   rajanyāś ca viśāṃ pate
   
naktaṃ-carāṇāṃ bʰūtānāṃ   rajanyāś ca viśāṃ pate /
Halfverse: c    
śayanaṃ prāpya rahite   manasā samacintayam
   
śayanaṃ prāpya rahite   manasā samacintayam /2/

Verse: 3 
Halfverse: a    
jāmadagnyena me yuddʰam   idaṃ paramadāruṇam
   
jāmadagnyena me yuddʰam   idaṃ parama-dāruṇam /
Halfverse: c    
ahāni subahūny adya   vartate sumahātyayam
   
ahāni subahūny adya   vartate sumahā_atyayam /3/

Verse: 4 
Halfverse: a    
na ca rāmaṃ mahāvīryaṃ   śaknomi raṇamūrdʰani
   
na ca rāmaṃ mahā-vīryaṃ   śaknomi raṇa-mūrdʰani /
Halfverse: c    
vijetuṃ samare vipraṃ   jāmadagnyaṃ mahābalam
   
vijetuṃ samare vipraṃ   jāmadagnyaṃ mahā-balam /4/

Verse: 5 
Halfverse: a    
yadi śakyo mayā jetuṃ   jāmadagnyaḥ pratāpavān
   
yadi śakyo mayā jetuṃ   jāmadagnyaḥ pratāpavān /
Halfverse: c    
daivatāni prasannāni   darśayantu niśāṃ mama
   
daivatāni prasannāni   darśayantu niśāṃ mama /5/

Verse: 6 
Halfverse: a    
tato 'haṃ niśi rājendra   prasuptaḥ śaravikṣataḥ
   
tato_ahaṃ niśi rāja_indra   prasuptaḥ śara-vikṣataḥ /
Halfverse: c    
dakṣiṇenaiva pārśvena   prabʰātasamaye iva
   
dakṣiṇena_eva pārśvena   prabʰāta-samaye\ iva /6/ ՙ

Verse: 7 
Halfverse: a    
tato 'haṃ vipramukʰyais tair   yair asmi patito ratʰāt
   
tato_ahaṃ vipra-mukʰyais tair   yair asmi patito ratʰāt /
Halfverse: c    
uttʰāpito dʰr̥taś caiva    bʰair iti ca sāntvitaḥ
   
uttʰāpito dʰr̥taś caiva    bʰair iti ca sāntvitaḥ /7/

Verse: 8 
Halfverse: a    
ta eva māṃ mahārāja   svapnadarśanam etya vai
   
ta\ eva māṃ mahā-rāja   svapna-darśanam etya vai / ՙ
Halfverse: c    
parivāryābruvan vākyaṃ   tan nibodʰa kurūdvaha
   
parivārya_abruvan vākyaṃ   tan nibodʰa kuru_udvaha /8/

Verse: 9 
Halfverse: a    
uttiṣṭʰa bʰair gāṅgeya   bʰayaṃ te nāsti kiṃ cana
   
uttiṣṭʰa bʰair gāṅgeya   bʰayaṃ te na_asti kiṃcana /
Halfverse: c    
rakṣāmahe naravyāgʰra   svaśarīraṃ hi no bʰavān
   
rakṣāmahe nara-vyāgʰra   sva-śarīraṃ hi no bʰavān /9/

Verse: 10 
Halfverse: a    
na tvāṃ rāmo raṇe jetā   jāmadagnyaḥ katʰaṃ cana
   
na tvāṃ rāmo raṇe jetā   jāmadagnyaḥ katʰaṃcana /
Halfverse: c    
tvam eva samare rāmaṃ   vijetā bʰaratarṣabʰa
   
tvam eva samare rāmaṃ   vijetā bʰarata-r̥ṣabʰa /10/ 10

Verse: 11 
Halfverse: a    
idam atraṃ sudayitaṃ   pratyabʰijñāsyate bʰavān
   
idam atraṃ sudayitaṃ   pratyabʰijñāsyate bʰavān /
Halfverse: c    
viditaṃ hi tavāpy etat   pūrvasmin dehadʰāraṇe
   
viditaṃ hi tava_apy etat   pūrvasmin deha-dʰāraṇe /11/

Verse: 12 
Halfverse: a    
prājāpatyaṃ viśvakr̥taṃ   prasvāpaṃ nāma bʰārata
   
prājāpatyaṃ viśva-kr̥taṃ   prasvāpaṃ nāma bʰārata /
Halfverse: c    
na hīdaṃ veda rāmo 'pi   pr̥tʰivyāṃ pumān kva cit
   
na hi_idaṃ veda rāmo_api   pr̥tʰivyāṃ pumān kvacit /12/

Verse: 13 
Halfverse: a    
tat smarasva mahābāho   bʰr̥śaṃ saṃyojayasva ca
   
tat smarasva mahā-bāho   bʰr̥śaṃ saṃyojayasva ca /
Halfverse: c    
na ca rāmaḥ kṣayaṃ gantā   tenāstreṇa narādʰipa
   
na ca rāmaḥ kṣayaṃ gantā   tena_astreṇa nara_adʰipa /13/

Verse: 14 
Halfverse: a    
enasā ca na yogaṃ tvaṃ   prāpsyase jātu mānada
   
enasā ca na yogaṃ tvaṃ   prāpsyase jātu mānada /
Halfverse: c    
svapsyate jāmadagnyo 'sau   tvadbāṇabalapīḍitaḥ
   
svapsyate jāmadagnyo_asau   tvad-bāṇa-bala-pīḍitaḥ /14/

Verse: 15 
Halfverse: a    
tato jitvā tvam evainaṃ   punar uttʰāpayiṣyasi
   
tato jitvā tvam eva_enaṃ   punar uttʰāpayiṣyasi /
Halfverse: c    
astreṇa dayitenājau   bʰīṣma saṃbʰodʰanena vai
   
astreṇa dayitenājau   bʰīṣma saṃbʰodʰanena vai /15/

Verse: 16 
Halfverse: a    
evaṃ kuruṣva kauravya   prabʰāte ratʰam āstʰitaḥ {!}
   
evaṃ kuruṣva kauravya   prabʰāte ratʰam āstʰitaḥ / {!}
Halfverse: c    
prasuptaṃ mr̥taṃ vāpi   tulyaṃ manyāmahe vayam
   
prasuptaṃ mr̥taṃ _api   tulyaṃ manyāmahe vayam /16/

Verse: 17 
Halfverse: a    
na ca rāmeṇa martavyaṃ   kadā cid api pārtʰiva
   
na ca rāmeṇa martavyaṃ   kadācid api pārtʰiva /
Halfverse: c    
tataḥ samutpannam idaṃ   prasvāpaṃ yujyatām iti
   
tataḥ samutpannam idaṃ   prasvāpaṃ yujyatām iti /17/

Verse: 18 
Halfverse: a    
ity uktvāntarhitā rājan   sarva eva dvijottamāḥ
   
ity uktvā_antar-hitā rājan   sarva\ eva dvija_uttamāḥ / ՙ
Halfverse: c    
aṣṭau sadr̥śarūpās te   sarve bʰāsvaramūrtayaḥ
   
aṣṭau sadr̥śa-rūpās te   sarve bʰāsvara-mūrtayaḥ /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.