TITUS
Mahabharata
Part No. 846
Previous part

Chapter: 183 
Adhyāya 183


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tataḥ prabʰāte rājendra   sūrye vimala udgate
   
tataḥ prabʰāte rāja_indra   sūrye vimala\ udgate / ՙ
Halfverse: c    
bʰārgavasya mayā sārdʰaṃ   punar yuddʰam avartata
   
bʰārgavasya mayā sārdʰaṃ   punar yuddʰam avartata /1/

Verse: 2 
Halfverse: a    
tato bʰrānte ratʰe tiṣṭʰan   rāmaḥ praharatāṃ varaḥ
   
tato bʰrānte ratʰe tiṣṭʰan   rāmaḥ praharatāṃ varaḥ /
Halfverse: c    
vavarṣa śaravarṣāṇi   mayi śakra ivācale
   
vavarṣa śara-varṣāṇi   mayi śakra\ iva_acale /2/ ՙ

Verse: 3 
Halfverse: a    
tena sūto mama suhr̥c   cʰaravarṣeṇa tāḍitaḥ
   
tena sūto mama suhr̥t   śara-varṣeṇa tāḍitaḥ /
Halfverse: c    
nipapāta ratʰopastʰe   mano mama viṣādayan
   
nipapāta ratʰa_upastʰe   mano mama viṣādayan /3/

Verse: 4 
Halfverse: a    
tataḥ sūtaḥ sa me 'tyartʰaṃ   kaśmalaṃ prāviśan mahat
   
tataḥ sūtaḥ sa me_atyartʰaṃ   kaśmalaṃ prāviśan mahat /
Halfverse: c    
pr̥tʰivyāṃ ca śarāgʰātān   nipapāta mumoha ca
   
pr̥tʰivyāṃ ca śara_āgʰātān   nipapāta mumoha ca /4/

Verse: 5 
Halfverse: a    
tataḥ sūto 'jahāt prāṇān   rāmabāṇaprapīḍitaḥ
   
tataḥ sūto_ajahāt prāṇān   rāma-bāṇa-prapīḍitaḥ /
Halfverse: c    
muhūrtād iva rājendra   māṃ ca bʰīr āviśat tadā
   
muhūrtād iva rāja_indra   māṃ ca bʰīr āviśat tadā /5/

Verse: 6 
Halfverse: a    
tataḥ sūte hate rājan   kṣipatas tasya me śarān
   
tataḥ sūte hate rājan   kṣipatas tasya me śarān /
Halfverse: c    
pramattamanaso rāmaḥ   prāhiṇon mr̥tyusaṃmitān
   
pramatta-manaso rāmaḥ   prāhiṇon mr̥tyu-saṃmitān /6/ ՙ

Verse: 7 
Halfverse: a    
tataḥ sūtavyasaninaṃ   viplutaṃ māṃ sa bʰārgavaḥ
   
tataḥ sūta-vyasaninaṃ   viplutaṃ māṃ sa bʰārgavaḥ /
Halfverse: c    
śareṇābʰyahanad gāḍʰaṃ   vikr̥ṣya balavad dʰanuḥ
   
śareṇa_abʰyahanad gāḍʰaṃ   vikr̥ṣya balavad dʰanuḥ /7/

Verse: 8 
Halfverse: a    
sa me jatrvantare rājan   nipatya rudʰirāśanaḥ
   
sa me jatrv-antare rājan   nipatya rudʰira_aśanaḥ /
Halfverse: c    
mayaiva saha rājendra   jagāma vasudʰātalam
   
mayā_eva saha rāja_indra   jagāma vasudʰā-talam /8/

Verse: 9 
Halfverse: a    
matvā tu nihataṃ rāmas   tato māṃ bʰaratarṣabʰa
   
matvā tu nihataṃ rāmas   tato māṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
megʰavad vyanadac coccair   jahr̥ṣe ca punaḥ punaḥ
   
megʰavad vyanadac ca_uccair   jahr̥ṣe ca punaḥ punaḥ /9/

Verse: 10 
Halfverse: a    
tatʰā tu patite rājan   mayi rāmo mudā yutaḥ
   
tatʰā tu patite rājan   mayi rāmo mudā yutaḥ /
Halfverse: c    
udakrośan mahānādaṃ   saha tair anuyāyibʰiḥ
   
udakrośan mahā-nādaṃ   saha tair anuyāyibʰiḥ /10/ 10

Verse: 11 
Halfverse: a    
mama tatrābʰavan ye tu   kauravāḥ pārśvataḥ stʰitāḥ
   
mama tatra_abʰavan ye tu   kauravāḥ pārśvataḥ stʰitāḥ /
Halfverse: c    
āgatā ye ca yuddʰaṃ taj   janās tatra didr̥kṣavaḥ
   
āgatā ye ca yuddʰaṃ taj   janās tatra didr̥kṣavaḥ /
Halfverse: e    
ārtiṃ paramikāṃ jagmus   te tadā mayi pātite
   
ārtiṃ paramikāṃ jagmus   te tadā mayi pātite /11/


Verse: 12 
Halfverse: a    
tato 'paśyaṃ pātito rājasiṃha; dvijān aṣṭau sūryahutāśanābʰān
   
tato_apaśyaṃ pātito rāja-siṃha   dvijān aṣṭau sūrya-huta_aśana_ābʰān /
Halfverse: c    
te māṃ samantāt parivārya tastʰuḥ; svabāhubʰiḥ parigr̥hyājimadʰye
   
te māṃ samantāt parivārya tastʰuḥ   sva-bāhubʰiḥ parigr̥hya_āji-madʰye /12/


Verse: 13 
Halfverse: a    
rakṣyamāṇaś ca tair viprair   nāhaṃ bʰūmim upāspr̥śam
   
rakṣyamāṇaś ca tair viprair   na_ahaṃ bʰūmim upāspr̥śam /
Halfverse: c    
antarikṣe stʰito hy asmi   tair viprair bāndʰavair iva
   
antarikṣe stʰito hy asmi   tair viprair bāndʰavair iva /
Halfverse: e    
svapann ivāntarikṣe ca   jalabindubʰir ukṣitaḥ
   
svapann iva_antarikṣe ca   jala-bindubʰir ukṣitaḥ /13/

Verse: 14 
Halfverse: a    
tatas te brāhmaṇā rājann   abruvan parigr̥hya mām
   
tatas te brāhmaṇā rājann   abruvan parigr̥hya mām /
Halfverse: c    
bʰair iti samaṃ sarve   svasti te 'stv iti cāsakr̥t
   
bʰair iti samaṃ sarve   svasti te_astv iti ca_asakr̥t /14/

Verse: 15 
Halfverse: a    
tatas teṣām ahaṃ vāgbʰis   tarpitaḥ sahasottʰitaḥ
   
tatas teṣām ahaṃ vāgbʰis   tarpitaḥ sahasā_uttʰitaḥ /
Halfverse: c    
mātaraṃ saritāṃ śreṣṭʰām   apaśyaṃ ratʰam āstʰitām
   
mātaraṃ saritāṃ śreṣṭʰām   apaśyaṃ ratʰam āstʰitām /15/ ՙ


Verse: 16 
Halfverse: a    
hayāś ca me saṃgr̥hītās tayā vai; mahānadyā saṃyati kauravendra
   
hayāś ca me saṃgr̥hītās tayā vai   mahā-nadyā saṃyati kaurava_indra /
Halfverse: c    
pādau jananyāḥ pratipūjya cāhaṃ; tatʰārṣṭiṣeṇaṃ ratʰam abʰyaroham
   
pādau jananyāḥ pratipūjya ca_ahaṃ   tatʰā_ārṣṭiṣeṇaṃ ratʰam abʰyaroham /16/


Verse: 17 
Halfverse: a    
rarakṣa mama ratʰaṃ   hayāṃś copaskarāṇi ca
   
rarakṣa mama ratʰaṃ   hayāṃś ca_upaskarāṇi ca /
Halfverse: c    
tām ahaṃ prāñjalir bʰūtvā   punar eva vyasarjayam
   
tām ahaṃ prāñjalir bʰūtvā   punar eva vyasarjayam /17/

Verse: 18 
Halfverse: a    
tato 'haṃ svayam udyamya   hayāṃs tān vātaraṃhasaḥ
   
tato_ahaṃ svayam udyamya   hayāṃs tān vāta-raṃhasaḥ /
Halfverse: c    
ayudʰyaṃ jāmadagnyena   nivr̥tte 'hani bʰārata
   
ayudʰyaṃ jāmadagnyena   nivr̥tte_ahani bʰārata /18/

Verse: 19 
Halfverse: a    
tato 'haṃ bʰarataśreṣṭʰa   vegavantaṃ mahābalam
   
tato_ahaṃ bʰarata-śreṣṭʰa   vegavantaṃ mahā-balam /
Halfverse: c    
amuñcaṃ samare bāṇaṃ   rāmāya hr̥dayaccʰidam
   
amuñcaṃ samare bāṇaṃ   rāmāya hr̥dayac-cʰidam /19/

Verse: 20 
Halfverse: a    
tato jagāma vasudʰāṃ   bāṇavegaprapīḍitaḥ
   
tato jagāma vasudʰāṃ   bāṇa-vega-prapīḍitaḥ /
Halfverse: c    
jānubʰyāṃ dʰanur utsr̥jya   rāmo mohavaśaṃ gataḥ
   
jānubʰyāṃ dʰanur utsr̥jya   rāmo moha-vaśaṃ gataḥ /20/ 20

Verse: 21 
Halfverse: a    
tatas tasmin nipatite   rāme bʰūrisahasrade
   
tatas tasmin nipatite   rāme bʰūri-sahasrade /
Halfverse: c    
āvavrur jaladā vyoma   kṣaranto rudʰiraṃ bahu
   
āvavrur jaladā vyoma   kṣaranto rudʰiraṃ bahu /21/

Verse: 22 
Halfverse: a    
ulkāś ca śataśaḥ petuḥ   sanirgʰātāḥ sakampanāḥ
   
ulkāś ca śataśaḥ petuḥ   sanirgʰātāḥ sakampanāḥ /
Halfverse: c    
arkaṃ ca sahasā dīptaṃ   svarbʰānur abʰisaṃvr̥ṇot
   
arkaṃ ca sahasā dīptaṃ   svar-bʰānur abʰisaṃvr̥ṇot /22/

Verse: 23 
Halfverse: a    
vavuś ca vātāḥ paruṣāś   calitā ca vasuṃdʰarā
   
vavuś ca vātāḥ paruṣāś   calitā ca vasuṃdʰarā /
Halfverse: c    
gr̥dʰrā baḍāś ca kaṅkāś ca   paripetur mudā yutāḥ
   
gr̥dʰrā baḍāś ca kaṅkāś ca   paripetur mudā yutāḥ /23/

Verse: 24 
Halfverse: a    
dīptāyāṃ diśi gomāyur   dāruṇaṃ muhur unnadat
   
dīptāyāṃ diśi gomāyur   dāruṇaṃ muhur unnadat /
Halfverse: c    
anāhatā dundubʰayo   vinedur bʰr̥śanisvanāḥ
   
anāhatā dundubʰayo   vinedur bʰr̥śa-nisvanāḥ /24/

Verse: 25 
Halfverse: a    
etad autpātikaṃ gʰoram   āsīd bʰaratasattama
   
etad autpātikaṃ gʰoram   āsīd bʰarata-sattama /
Halfverse: c    
visaṃjñakalpe dʰaraṇīṃ   gate rāme mahātmani
   
visaṃjña-kalpe dʰaraṇīṃ   gate rāme mahātmani /25/


Verse: 26 
Halfverse: a    
tato ravir mandamarīcimaṇḍalo; jagāmāstaṃ pāṃsupuñjāvagāḍʰaḥ
   
tato ravir manda-marīci-maṇḍalo   jagāma_astaṃ pāṃsu-puñja_avagāḍʰaḥ / q
Halfverse: c    
niśā vyagāhat sukʰaśītamārutā; tato yuddʰaṃ pratyavahārayāvaḥ
   
niśā vyagāhat sukʰa-śīta-mārutā   tato yuddʰaṃ pratyavahārayāvaḥ /26/ q

Verse: 27 
Halfverse: a    
evaṃ rājan avahāro babʰūva; tataḥ punar vimale 'bʰūt sugʰoram
   
evaṃ rājan avahāro babʰūva   tataḥ punar vimale_abʰūt sugʰoram / ՙ
Halfverse: c    
kālyaṃ kālyaṃ viṃśatiṃ vai dināni; tatʰaiva cānyāni dināni trīṇi
   
kālyaṃ kālyaṃ viṃśatiṃ vai dināni   tatʰaiva ca_anyāni dināni trīṇi /27/ (E)27q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.