TITUS
Mahabharata
Part No. 846
Chapter: 183
Adhyāya
183
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tataḥ
prabʰāte
rājendra
sūrye
vimala
udgate
tataḥ
prabʰāte
rāja
_indra
sūrye
vimala\
udgate
/
ՙ
Halfverse: c
bʰārgavasya
mayā
sārdʰaṃ
punar
yuddʰam
avartata
bʰārgavasya
mayā
sārdʰaṃ
punar
yuddʰam
avartata
/1/
Verse: 2
Halfverse: a
tato
bʰrānte
ratʰe
tiṣṭʰan
rāmaḥ
praharatāṃ
varaḥ
tato
bʰrānte
ratʰe
tiṣṭʰan
rāmaḥ
praharatāṃ
varaḥ
/
Halfverse: c
vavarṣa
śaravarṣāṇi
mayi
śakra
ivācale
vavarṣa
śara-varṣāṇi
mayi
śakra\
iva
_acale
/2/
ՙ
Verse: 3
Halfverse: a
tena
sūto
mama
suhr̥c
cʰaravarṣeṇa
tāḍitaḥ
tena
sūto
mama
suhr̥t
śara-varṣeṇa
tāḍitaḥ
/
Halfverse: c
nipapāta
ratʰopastʰe
mano
mama
viṣādayan
nipapāta
ratʰa
_upastʰe
mano
mama
viṣādayan
/3/
Verse: 4
Halfverse: a
tataḥ
sūtaḥ
sa
me
'tyartʰaṃ
kaśmalaṃ
prāviśan
mahat
tataḥ
sūtaḥ
sa
me
_atyartʰaṃ
kaśmalaṃ
prāviśan
mahat
/
Halfverse: c
pr̥tʰivyāṃ
ca
śarāgʰātān
nipapāta
mumoha
ca
pr̥tʰivyāṃ
ca
śara
_āgʰātān
nipapāta
mumoha
ca
/4/
Verse: 5
Halfverse: a
tataḥ
sūto
'jahāt
prāṇān
rāmabāṇaprapīḍitaḥ
tataḥ
sūto
_ajahāt
prāṇān
rāma-bāṇa-prapīḍitaḥ
/
Halfverse: c
muhūrtād
iva
rājendra
māṃ
ca
bʰīr
āviśat
tadā
muhūrtād
iva
rāja
_indra
māṃ
ca
bʰīr
āviśat
tadā
/5/
Verse: 6
Halfverse: a
tataḥ
sūte
hate
rājan
kṣipatas
tasya
me
śarān
tataḥ
sūte
hate
rājan
kṣipatas
tasya
me
śarān
/
Halfverse: c
pramattamanaso
rāmaḥ
prāhiṇon
mr̥tyusaṃmitān
pramatta-manaso
rāmaḥ
prāhiṇon
mr̥tyu-saṃmitān
/6/
ՙ
Verse: 7
Halfverse: a
tataḥ
sūtavyasaninaṃ
viplutaṃ
māṃ
sa
bʰārgavaḥ
tataḥ
sūta-vyasaninaṃ
viplutaṃ
māṃ
sa
bʰārgavaḥ
/
Halfverse: c
śareṇābʰyahanad
gāḍʰaṃ
vikr̥ṣya
balavad
dʰanuḥ
śareṇa
_abʰyahanad
gāḍʰaṃ
vikr̥ṣya
balavad
dʰanuḥ
/7/
Verse: 8
Halfverse: a
sa
me
jatrvantare
rājan
nipatya
rudʰirāśanaḥ
sa
me
jatrv-antare
rājan
nipatya
rudʰira
_aśanaḥ
/
Halfverse: c
mayaiva
saha
rājendra
jagāma
vasudʰātalam
mayā
_eva
saha
rāja
_indra
jagāma
vasudʰā-talam
/8/
Verse: 9
Halfverse: a
matvā
tu
nihataṃ
rāmas
tato
māṃ
bʰaratarṣabʰa
matvā
tu
nihataṃ
rāmas
tato
māṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
megʰavad
vyanadac
coccair
jahr̥ṣe
ca
punaḥ
punaḥ
megʰavad
vyanadac
ca
_uccair
jahr̥ṣe
ca
punaḥ
punaḥ
/9/
Verse: 10
Halfverse: a
tatʰā
tu
patite
rājan
mayi
rāmo
mudā
yutaḥ
tatʰā
tu
patite
rājan
mayi
rāmo
mudā
yutaḥ
/
Halfverse: c
udakrośan
mahānādaṃ
saha
tair
anuyāyibʰiḥ
udakrośan
mahā-nādaṃ
saha
tair
anuyāyibʰiḥ
/10/
10
Verse: 11
Halfverse: a
mama
tatrābʰavan
ye
tu
kauravāḥ
pārśvataḥ
stʰitāḥ
mama
tatra
_abʰavan
ye
tu
kauravāḥ
pārśvataḥ
stʰitāḥ
/
Halfverse: c
āgatā
ye
ca
yuddʰaṃ
taj
janās
tatra
didr̥kṣavaḥ
āgatā
ye
ca
yuddʰaṃ
taj
janās
tatra
didr̥kṣavaḥ
/
Halfverse: e
ārtiṃ
paramikāṃ
jagmus
te
tadā
mayi
pātite
ārtiṃ
paramikāṃ
jagmus
te
tadā
mayi
pātite
/11/
Verse: 12
Halfverse: a
tato
'paśyaṃ
pātito
rājasiṃha
;
dvijān
aṣṭau
sūryahutāśanābʰān
tato
_apaśyaṃ
pātito
rāja-siṃha
dvijān
aṣṭau
sūrya-huta
_aśana
_ābʰān
/
Halfverse: c
te
māṃ
samantāt
parivārya
tastʰuḥ
;
svabāhubʰiḥ
parigr̥hyājimadʰye
te
māṃ
samantāt
parivārya
tastʰuḥ
sva-bāhubʰiḥ
parigr̥hya
_āji-madʰye
/12/
Verse: 13
Halfverse: a
rakṣyamāṇaś
ca
tair
viprair
nāhaṃ
bʰūmim
upāspr̥śam
rakṣyamāṇaś
ca
tair
viprair
na
_ahaṃ
bʰūmim
upāspr̥śam
/
Halfverse: c
antarikṣe
stʰito
hy
asmi
tair
viprair
bāndʰavair
iva
antarikṣe
stʰito
hy
asmi
tair
viprair
bāndʰavair
iva
/
Halfverse: e
svapann
ivāntarikṣe
ca
jalabindubʰir
ukṣitaḥ
svapann
iva
_antarikṣe
ca
jala-bindubʰir
ukṣitaḥ
/13/
Verse: 14
Halfverse: a
tatas
te
brāhmaṇā
rājann
abruvan
parigr̥hya
mām
tatas
te
brāhmaṇā
rājann
abruvan
parigr̥hya
mām
/
Halfverse: c
mā
bʰair
iti
samaṃ
sarve
svasti
te
'stv
iti
cāsakr̥t
mā
bʰair
iti
samaṃ
sarve
svasti
te
_astv
iti
ca
_asakr̥t
/14/
Verse: 15
Halfverse: a
tatas
teṣām
ahaṃ
vāgbʰis
tarpitaḥ
sahasottʰitaḥ
tatas
teṣām
ahaṃ
vāgbʰis
tarpitaḥ
sahasā
_uttʰitaḥ
/
Halfverse: c
mātaraṃ
saritāṃ
śreṣṭʰām
apaśyaṃ
ratʰam
āstʰitām
mātaraṃ
saritāṃ
śreṣṭʰām
apaśyaṃ
ratʰam
āstʰitām
/15/
ՙ
Verse: 16
Halfverse: a
hayāś
ca
me
saṃgr̥hītās
tayā
vai
;
mahānadyā
saṃyati
kauravendra
hayāś
ca
me
saṃgr̥hītās
tayā
vai
mahā-nadyā
saṃyati
kaurava
_indra
/
Halfverse: c
pādau
jananyāḥ
pratipūjya
cāhaṃ
;
tatʰārṣṭiṣeṇaṃ
ratʰam
abʰyaroham
pādau
jananyāḥ
pratipūjya
ca
_ahaṃ
tatʰā
_ārṣṭiṣeṇaṃ
ratʰam
abʰyaroham
/16/
Verse: 17
Halfverse: a
rarakṣa
sā
mama
ratʰaṃ
hayāṃś
copaskarāṇi
ca
rarakṣa
sā
mama
ratʰaṃ
hayāṃś
ca
_upaskarāṇi
ca
/
Halfverse: c
tām
ahaṃ
prāñjalir
bʰūtvā
punar
eva
vyasarjayam
tām
ahaṃ
prāñjalir
bʰūtvā
punar
eva
vyasarjayam
/17/
Verse: 18
Halfverse: a
tato
'haṃ
svayam
udyamya
hayāṃs
tān
vātaraṃhasaḥ
tato
_ahaṃ
svayam
udyamya
hayāṃs
tān
vāta-raṃhasaḥ
/
Halfverse: c
ayudʰyaṃ
jāmadagnyena
nivr̥tte
'hani
bʰārata
ayudʰyaṃ
jāmadagnyena
nivr̥tte
_ahani
bʰārata
/18/
Verse: 19
Halfverse: a
tato
'haṃ
bʰarataśreṣṭʰa
vegavantaṃ
mahābalam
tato
_ahaṃ
bʰarata-śreṣṭʰa
vegavantaṃ
mahā-balam
/
Halfverse: c
amuñcaṃ
samare
bāṇaṃ
rāmāya
hr̥dayaccʰidam
amuñcaṃ
samare
bāṇaṃ
rāmāya
hr̥dayac-cʰidam
/19/
Verse: 20
Halfverse: a
tato
jagāma
vasudʰāṃ
bāṇavegaprapīḍitaḥ
tato
jagāma
vasudʰāṃ
bāṇa-vega-prapīḍitaḥ
/
Halfverse: c
jānubʰyāṃ
dʰanur
utsr̥jya
rāmo
mohavaśaṃ
gataḥ
jānubʰyāṃ
dʰanur
utsr̥jya
rāmo
moha-vaśaṃ
gataḥ
/20/
20
Verse: 21
Halfverse: a
tatas
tasmin
nipatite
rāme
bʰūrisahasrade
tatas
tasmin
nipatite
rāme
bʰūri-sahasrade
/
Halfverse: c
āvavrur
jaladā
vyoma
kṣaranto
rudʰiraṃ
bahu
āvavrur
jaladā
vyoma
kṣaranto
rudʰiraṃ
bahu
/21/
Verse: 22
Halfverse: a
ulkāś
ca
śataśaḥ
petuḥ
sanirgʰātāḥ
sakampanāḥ
ulkāś
ca
śataśaḥ
petuḥ
sanirgʰātāḥ
sakampanāḥ
/
Halfverse: c
arkaṃ
ca
sahasā
dīptaṃ
svarbʰānur
abʰisaṃvr̥ṇot
arkaṃ
ca
sahasā
dīptaṃ
svar-bʰānur
abʰisaṃvr̥ṇot
/22/
Verse: 23
Halfverse: a
vavuś
ca
vātāḥ
paruṣāś
calitā
ca
vasuṃdʰarā
vavuś
ca
vātāḥ
paruṣāś
calitā
ca
vasuṃdʰarā
/
Halfverse: c
gr̥dʰrā
baḍāś
ca
kaṅkāś
ca
paripetur
mudā
yutāḥ
gr̥dʰrā
baḍāś
ca
kaṅkāś
ca
paripetur
mudā
yutāḥ
/23/
Verse: 24
Halfverse: a
dīptāyāṃ
diśi
gomāyur
dāruṇaṃ
muhur
unnadat
dīptāyāṃ
diśi
gomāyur
dāruṇaṃ
muhur
unnadat
/
Halfverse: c
anāhatā
dundubʰayo
vinedur
bʰr̥śanisvanāḥ
anāhatā
dundubʰayo
vinedur
bʰr̥śa-nisvanāḥ
/24/
Verse: 25
Halfverse: a
etad
autpātikaṃ
gʰoram
āsīd
bʰaratasattama
etad
autpātikaṃ
gʰoram
āsīd
bʰarata-sattama
/
Halfverse: c
visaṃjñakalpe
dʰaraṇīṃ
gate
rāme
mahātmani
visaṃjña-kalpe
dʰaraṇīṃ
gate
rāme
mahātmani
/25/
Verse: 26
Halfverse: a
tato
ravir
mandamarīcimaṇḍalo
;
jagāmāstaṃ
pāṃsupuñjāvagāḍʰaḥ
tato
ravir
manda-marīci-maṇḍalo
jagāma
_astaṃ
pāṃsu-puñja
_avagāḍʰaḥ
/
q
Halfverse: c
niśā
vyagāhat
sukʰaśītamārutā
;
tato
yuddʰaṃ
pratyavahārayāvaḥ
niśā
vyagāhat
sukʰa-śīta-mārutā
tato
yuddʰaṃ
pratyavahārayāvaḥ
/26/
q
Verse: 27
Halfverse: a
evaṃ
rājan
avahāro
babʰūva
;
tataḥ
punar
vimale
'bʰūt
sugʰoram
evaṃ
rājan
avahāro
babʰūva
tataḥ
punar
vimale
_abʰūt
sugʰoram
/
ՙ
Halfverse: c
kālyaṃ
kālyaṃ
viṃśatiṃ
vai
dināni
;
tatʰaiva
cānyāni
dināni
trīṇi
kālyaṃ
kālyaṃ
viṃśatiṃ
vai
dināni
tatʰaiva
ca
_anyāni
dināni
trīṇi
/27/
(E)27q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.