TITUS
Mahabharata
Part No. 845
Previous part

Chapter: 182 
Adhyāya 182


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
samāgatasya rāmeṇa   punar evātidāruṇam
   
samāgatasya rāmeṇa   punar eva_atidāruṇam /
Halfverse: c    
anyedyus tumulaṃ yuddʰaṃ   tadā bʰaratasattama
   
anye-dyus tumulaṃ yuddʰaṃ   tadā bʰarata-sattama /1/

Verse: 2 
Halfverse: a    
tato divyāstravic cʰūro   divyāny astrāṇy anekaśaḥ
   
tato divya_astravit śūro   divyāny astrāṇy anekaśaḥ /
Halfverse: c    
ayojayata dʰarmātmā   divase divase vibʰuḥ
   
ayojayata dʰarma_ātmā   divase divase vibʰuḥ /2/

Verse: 3 
Halfverse: a    
tāny ahaṃ tatpratīgʰātair   astrair astrāṇi bʰārata
   
tāny ahaṃ tat-pratīgʰātair   astrair astrāṇi bʰārata /
Halfverse: c    
vyadʰamaṃ tumule yuddʰe   prāṇāṃs tyaktvā sudustyajān
   
vyadʰamaṃ tumule yuddʰe   prāṇāṃs tyaktvā sudustyajān /3/

Verse: 4 
Halfverse: a    
astrair astreṣu bahudʰā   hateṣv atʰa ca bʰārgavaḥ
   
astrair astreṣu bahudʰā   hateṣv atʰa ca bʰārgavaḥ /
Halfverse: c    
akrudʰyata mahātejās   tyaktaprāṇaḥ sa saṃyuge
   
akrudʰyata mahā-tejās   tyakta-prāṇaḥ sa saṃyuge /4/


Verse: 5 
Halfverse: a    
tataḥ śaktiṃ prāhiṇod gʰorarūpām; astrai ruddʰo jāmadagnyo mahātmā
   
tataḥ śaktiṃ prāhiṇod gʰora-rūpām   astrai ruddʰo jāmadagnyo mahātmā /
Halfverse: c    
kālotsr̥ṣṭāṃ prajvalitām ivolkāṃ; saṃdīptāgrāṃ tejasāvr̥tya lokān
   
kāla_utsr̥ṣṭāṃ prajvalitām iva_ulkāṃ   saṃdīpta_agrāṃ tejasā_āvr̥tya lokān /5/

Verse: 6 
Halfverse: a    
tato 'haṃ tām iṣubʰir dīpyamānaiḥ; samāyāntīm antakālārkadīptām
   
tato_ahaṃ tām iṣubʰir dīpyamānaiḥ   samāyāntīm anta-kāla_arka-dīptām /
Halfverse: c    
cʰittvā tridʰā pātayām āsa bʰūmau; tato vavau pavanaḥ puṇyagandʰiḥ
   
cʰittvā tridʰā pātayām āsa bʰūmau   tato vavau pavanaḥ puṇya-gandʰiḥ /6/ ՙ

Verse: 7 
Halfverse: a    
tasyāṃ cʰinnāyāṃ krodʰadīpto 'tʰa rāmaḥ; śaktīr gʰorāḥ prāhiṇod dvādaśānyāḥ
   
tasyāṃ cʰinnāyāṃ krodʰa-dīpto_atʰa rāmaḥ   śaktīr gʰorāḥ prāhiṇod dvādaśa_anyāḥ / ՙq
Halfverse: c    
tāsāṃ rūpaṃ bʰārata nota śakyaṃ; tejasvitvāl lāgʰavāc caiva vaktum
   
tāsāṃ rūpaṃ bʰārata na_uta śakyaṃ   tejasvitvāl lāgʰavāc caiva vaktum /7/

Verse: 8 
Halfverse: a    
kiṃ tv evāhaṃ vihvalaḥ saṃpradr̥śya; digbʰyaḥ sarvās maholkā ivāgneḥ
   
kiṃ tv eva_ahaṃ vihvalaḥ saṃpradr̥śya   digbʰyaḥ sarvās mahā_ulkā\ iva_agneḥ / ՙ
Halfverse: c    
nānārūpās tejasogreṇa dīptā; yatʰādityā dvādaśa lokasaṃkṣaye
   
nānā-rūpās tejasā_ugreṇa dīptā   yatʰā_ādityā dvādaśa loka-saṃkṣaye /8/ ՙq

Verse: 9 
Halfverse: a    
tato jālaṃ bāṇamayaṃ vivr̥tya; saṃdr̥śya bʰittvā śarajālena rājan
   
tato jālaṃ bāṇamayaṃ vivr̥tya   saṃdr̥śya bʰittvā śara-jālena rājan / q
Halfverse: c    
dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ; tataḥ śaktīr vyadʰamaṃ gʰorarūpāḥ
   
dvādaśa_iṣūn prāhiṇavaṃ raṇe_ahaṃ   tataḥ śaktīr vyadʰamaṃ gʰora-rūpāḥ /9/

Verse: 10 
Halfverse: a    
tato 'parā jāmadagnyo mahātmā; śaktīr gʰorāḥ prākṣipad dʰemadaṇḍāḥ
   
tato_aparā jāmadagnyo mahātmā   śaktīr gʰorāḥ prākṣipadd^hema-daṇḍāḥ /
Halfverse: c    
vicitritāḥ kāñcanapaṭṭanaddʰā; yatʰā mahoklā jvalitās tatʰā tāḥ
   
vicitritāḥ kāñcana-paṭṭa-naddʰā   yatʰā mahā_uklā jvalitās tatʰā tāḥ /10/ 10

Verse: 11 
Halfverse: a    
tāś cāpy ugrāś carmaṇā vārayitvā; kʰaḍgenājau pātitā me narendra
   
tāś ca_apy ugrāś carmaṇā vārayitvā   kʰaḍgena_ājau pātitā me nara_indra /
Halfverse: c    
bāṇair divyair jāmadagnyasya saṃkʰye; divyāṃś cāśvān abʰyavarṣaṃ sasūtān
   
bāṇair divyair jāmadagnyasya saṃkʰye   divyāṃś ca_aśvān abʰyavarṣaṃ sasūtān /11/

Verse: 12 
Halfverse: a    
nirmuktānāṃ pannagānāṃ sarūpā; dr̥ṣṭvā śaktīr hemacitrā nikr̥ttāḥ
   
nirmuktānāṃ pannagānāṃ sarūpā   dr̥ṣṭvā śaktīr hema-citrā nikr̥ttāḥ /
Halfverse: c    
prāduścakre divyam astraṃ mahātmā; krodʰāviṣṭo haihayeśapramātʰī
   
prāduś-cakre divyam astraṃ mahātmā   krodʰa_āviṣṭo haihaya_īśa-pramātʰī /12/

Verse: 13 
Halfverse: a    
tataḥ śreṇyaḥ śalabʰānām ivogrāḥ; samāpetur viśikʰānāṃ pradīptāḥ
   
tataḥ śreṇyaḥ śalabʰānām iva_ugrāḥ   samāpetur viśikʰānāṃ pradīptāḥ /
Halfverse: c    
samācinoc cāpi bʰr̥śaṃ śarīraṃ; hayān sūtaṃ saratʰaṃ caiva mahyam
   
samācinoc ca_api bʰr̥śaṃ śarīraṃ   hayān sūtaṃ saratʰaṃ caiva mahyam /13/

Verse: 14 
Halfverse: a    
ratʰaḥ śarair me nicitaḥ sarvato 'bʰūt; tatʰā hayāḥ sāratʰiś caiva rājan
   
ratʰaḥ śarair me nicitaḥ sarvato_abʰūt   tatʰā hayāḥ sāratʰiś caiva rājan / ՙq
Halfverse: c    
yugaṃ ratʰeṣā ca tatʰaiva cakre; tatʰaivākṣaḥ śarakr̥tto 'tʰa bʰagnaḥ
   
yugaṃ ratʰeṣā ca tatʰaiva cakre   tatʰaiva_akṣaḥ śara-kr̥tto_atʰa bʰagnaḥ /14/ ՙ

Verse: 15 
Halfverse: a    
tatas tasmin bāṇavarṣe vyatīte; śaraugʰeṇa pratyavarṣaṃ guruṃ tam
   
tatas tasmin bāṇa-varṣe vyatīte   śara_ogʰeṇa pratyavarṣaṃ guruṃ tam /
Halfverse: c    
sa vikṣato mārgaṇair brahmarāśir; dehād ajasraṃ mumuce bʰūri raktam
   
sa vikṣato mārgaṇair brahma-rāśir   dehād ajasraṃ mumuce bʰūri raktam /15/ q

Verse: 16 
Halfverse: a    
yatʰā rāmo bāṇajālābʰitaptas; tatʰaivāhaṃ subʰr̥śaṃ gāḍʰaviddʰaḥ
   
yatʰā rāmo bāṇa-jāla_abʰitaptas   tatʰaiva_ahaṃ subʰr̥śaṃ gāḍʰa-viddʰaḥ /
Halfverse: c    
tato yuddʰaṃ vyaramac cāparāhṇe; bʰānāv astaṃ prārtʰayāne mahīdʰram
   
tato yuddʰaṃ vyaramac ca_apara_ahṇe   bʰānāv astaṃ prārtʰayāne mahīdʰram /16/ (E)16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.