TITUS
Mahabharata
Part No. 845
Chapter: 182
Adhyāya
182
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
samāgatasya
rāmeṇa
punar
evātidāruṇam
samāgatasya
rāmeṇa
punar
eva
_atidāruṇam
/
Halfverse: c
anyedyus
tumulaṃ
yuddʰaṃ
tadā
bʰaratasattama
anye-dyus
tumulaṃ
yuddʰaṃ
tadā
bʰarata-sattama
/1/
Verse: 2
Halfverse: a
tato
divyāstravic
cʰūro
divyāny
astrāṇy
anekaśaḥ
tato
divya
_astravit
śūro
divyāny
astrāṇy
anekaśaḥ
/
Halfverse: c
ayojayata
dʰarmātmā
divase
divase
vibʰuḥ
ayojayata
dʰarma
_ātmā
divase
divase
vibʰuḥ
/2/
Verse: 3
Halfverse: a
tāny
ahaṃ
tatpratīgʰātair
astrair
astrāṇi
bʰārata
tāny
ahaṃ
tat-pratīgʰātair
astrair
astrāṇi
bʰārata
/
Halfverse: c
vyadʰamaṃ
tumule
yuddʰe
prāṇāṃs
tyaktvā
sudustyajān
vyadʰamaṃ
tumule
yuddʰe
prāṇāṃs
tyaktvā
sudustyajān
/3/
Verse: 4
Halfverse: a
astrair
astreṣu
bahudʰā
hateṣv
atʰa
ca
bʰārgavaḥ
astrair
astreṣu
bahudʰā
hateṣv
atʰa
ca
bʰārgavaḥ
/
Halfverse: c
akrudʰyata
mahātejās
tyaktaprāṇaḥ
sa
saṃyuge
akrudʰyata
mahā-tejās
tyakta-prāṇaḥ
sa
saṃyuge
/4/
Verse: 5
Halfverse: a
tataḥ
śaktiṃ
prāhiṇod
gʰorarūpām
;
astrai
ruddʰo
jāmadagnyo
mahātmā
tataḥ
śaktiṃ
prāhiṇod
gʰora-rūpām
astrai
ruddʰo
jāmadagnyo
mahātmā
/
Halfverse: c
kālotsr̥ṣṭāṃ
prajvalitām
ivolkāṃ
;
saṃdīptāgrāṃ
tejasāvr̥tya
lokān
kāla
_utsr̥ṣṭāṃ
prajvalitām
iva
_ulkāṃ
saṃdīpta
_agrāṃ
tejasā
_āvr̥tya
lokān
/5/
Verse: 6
Halfverse: a
tato
'haṃ
tām
iṣubʰir
dīpyamānaiḥ
;
samāyāntīm
antakālārkadīptām
tato
_ahaṃ
tām
iṣubʰir
dīpyamānaiḥ
samāyāntīm
anta-kāla
_arka-dīptām
/
Halfverse: c
cʰittvā
tridʰā
pātayām
āsa
bʰūmau
;
tato
vavau
pavanaḥ
puṇyagandʰiḥ
cʰittvā
tridʰā
pātayām
āsa
bʰūmau
tato
vavau
pavanaḥ
puṇya-gandʰiḥ
/6/
ՙ
Verse: 7
Halfverse: a
tasyāṃ
cʰinnāyāṃ
krodʰadīpto
'tʰa
rāmaḥ
;
śaktīr
gʰorāḥ
prāhiṇod
dvādaśānyāḥ
tasyāṃ
cʰinnāyāṃ
krodʰa-dīpto
_atʰa
rāmaḥ
śaktīr
gʰorāḥ
prāhiṇod
dvādaśa
_anyāḥ
/
ՙq
Halfverse: c
tāsāṃ
rūpaṃ
bʰārata
nota
śakyaṃ
;
tejasvitvāl
lāgʰavāc
caiva
vaktum
tāsāṃ
rūpaṃ
bʰārata
na
_uta
śakyaṃ
tejasvitvāl
lāgʰavāc
caiva
vaktum
/7/
Verse: 8
Halfverse: a
kiṃ
tv
evāhaṃ
vihvalaḥ
saṃpradr̥śya
;
digbʰyaḥ
sarvās
tā
maholkā
ivāgneḥ
kiṃ
tv
eva
_ahaṃ
vihvalaḥ
saṃpradr̥śya
digbʰyaḥ
sarvās
tā
mahā
_ulkā\
iva
_agneḥ
/
ՙ
Halfverse: c
nānārūpās
tejasogreṇa
dīptā
;
yatʰādityā
dvādaśa
lokasaṃkṣaye
nānā-rūpās
tejasā
_ugreṇa
dīptā
yatʰā
_ādityā
dvādaśa
loka-saṃkṣaye
/8/
ՙq
Verse: 9
Halfverse: a
tato
jālaṃ
bāṇamayaṃ
vivr̥tya
;
saṃdr̥śya
bʰittvā
śarajālena
rājan
tato
jālaṃ
bāṇamayaṃ
vivr̥tya
saṃdr̥śya
bʰittvā
śara-jālena
rājan
/
q
Halfverse: c
dvādaśeṣūn
prāhiṇavaṃ
raṇe
'haṃ
;
tataḥ
śaktīr
vyadʰamaṃ
gʰorarūpāḥ
dvādaśa
_iṣūn
prāhiṇavaṃ
raṇe
_ahaṃ
tataḥ
śaktīr
vyadʰamaṃ
gʰora-rūpāḥ
/9/
Verse: 10
Halfverse: a
tato
'parā
jāmadagnyo
mahātmā
;
śaktīr
gʰorāḥ
prākṣipad
dʰemadaṇḍāḥ
tato
_aparā
jāmadagnyo
mahātmā
śaktīr
gʰorāḥ
prākṣipadd^hema-daṇḍāḥ
/
Halfverse: c
vicitritāḥ
kāñcanapaṭṭanaddʰā
;
yatʰā
mahoklā
jvalitās
tatʰā
tāḥ
vicitritāḥ
kāñcana-paṭṭa-naddʰā
yatʰā
mahā
_uklā
jvalitās
tatʰā
tāḥ
/10/
10
Verse: 11
Halfverse: a
tāś
cāpy
ugrāś
carmaṇā
vārayitvā
;
kʰaḍgenājau
pātitā
me
narendra
tāś
ca
_apy
ugrāś
carmaṇā
vārayitvā
kʰaḍgena
_ājau
pātitā
me
nara
_indra
/
Halfverse: c
bāṇair
divyair
jāmadagnyasya
saṃkʰye
;
divyāṃś
cāśvān
abʰyavarṣaṃ
sasūtān
bāṇair
divyair
jāmadagnyasya
saṃkʰye
divyāṃś
ca
_aśvān
abʰyavarṣaṃ
sasūtān
/11/
Verse: 12
Halfverse: a
nirmuktānāṃ
pannagānāṃ
sarūpā
;
dr̥ṣṭvā
śaktīr
hemacitrā
nikr̥ttāḥ
nirmuktānāṃ
pannagānāṃ
sarūpā
dr̥ṣṭvā
śaktīr
hema-citrā
nikr̥ttāḥ
/
Halfverse: c
prāduścakre
divyam
astraṃ
mahātmā
;
krodʰāviṣṭo
haihayeśapramātʰī
prāduś-cakre
divyam
astraṃ
mahātmā
krodʰa
_āviṣṭo
haihaya
_īśa-pramātʰī
/12/
Verse: 13
Halfverse: a
tataḥ
śreṇyaḥ
śalabʰānām
ivogrāḥ
;
samāpetur
viśikʰānāṃ
pradīptāḥ
tataḥ
śreṇyaḥ
śalabʰānām
iva
_ugrāḥ
samāpetur
viśikʰānāṃ
pradīptāḥ
/
Halfverse: c
samācinoc
cāpi
bʰr̥śaṃ
śarīraṃ
;
hayān
sūtaṃ
saratʰaṃ
caiva
mahyam
samācinoc
ca
_api
bʰr̥śaṃ
śarīraṃ
hayān
sūtaṃ
saratʰaṃ
caiva
mahyam
/13/
Verse: 14
Halfverse: a
ratʰaḥ
śarair
me
nicitaḥ
sarvato
'bʰūt
;
tatʰā
hayāḥ
sāratʰiś
caiva
rājan
ratʰaḥ
śarair
me
nicitaḥ
sarvato
_abʰūt
tatʰā
hayāḥ
sāratʰiś
caiva
rājan
/
ՙq
Halfverse: c
yugaṃ
ratʰeṣā
ca
tatʰaiva
cakre
;
tatʰaivākṣaḥ
śarakr̥tto
'tʰa
bʰagnaḥ
yugaṃ
ratʰeṣā
ca
tatʰaiva
cakre
tatʰaiva
_akṣaḥ
śara-kr̥tto
_atʰa
bʰagnaḥ
/14/
ՙ
Verse: 15
Halfverse: a
tatas
tasmin
bāṇavarṣe
vyatīte
;
śaraugʰeṇa
pratyavarṣaṃ
guruṃ
tam
tatas
tasmin
bāṇa-varṣe
vyatīte
śara
_ogʰeṇa
pratyavarṣaṃ
guruṃ
tam
/
Halfverse: c
sa
vikṣato
mārgaṇair
brahmarāśir
;
dehād
ajasraṃ
mumuce
bʰūri
raktam
sa
vikṣato
mārgaṇair
brahma-rāśir
dehād
ajasraṃ
mumuce
bʰūri
raktam
/15/
q
Verse: 16
Halfverse: a
yatʰā
rāmo
bāṇajālābʰitaptas
;
tatʰaivāhaṃ
subʰr̥śaṃ
gāḍʰaviddʰaḥ
yatʰā
rāmo
bāṇa-jāla
_abʰitaptas
tatʰaiva
_ahaṃ
subʰr̥śaṃ
gāḍʰa-viddʰaḥ
/
Halfverse: c
tato
yuddʰaṃ
vyaramac
cāparāhṇe
;
bʰānāv
astaṃ
prārtʰayāne
mahīdʰram
tato
yuddʰaṃ
vyaramac
ca
_apara
_ahṇe
bʰānāv
astaṃ
prārtʰayāne
mahīdʰram
/16/
(E)16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.