TITUS
Mahabharata
Part No. 844
Previous part

Chapter: 181 
Adhyāya 181


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
ātmanas tu tataḥ sūto   hayānāṃ ca viśāṃ pate
   
ātmanas tu tataḥ sūto   hayānāṃ ca viśāṃ pate /
Halfverse: c    
mama cāpanayām āsa   śalyān kuśalasaṃmataḥ
   
mama ca_apanayām āsa   śalyān kuśala-saṃmataḥ /1/

Verse: 2 
Halfverse: a    
snātopavr̥ttais turagair   labdʰatoyair avihvalaiḥ
   
snāta_upavr̥ttais turagair   labdʰa-toyair avihvalaiḥ /
Halfverse: c    
prabʰāta udite sūrye   tato yuddʰam avartata
   
prabʰāta\ udite sūrye   tato yuddʰam avartata /2/ ՙ

Verse: 3 
Halfverse: a    
dr̥ṣṭvā māṃ tūrṇam āyāntaṃ   daṃśitaṃ syandane stʰitam
   
dr̥ṣṭvā māṃ tūrṇam āyāntaṃ   daṃśitaṃ syandane stʰitam /
Halfverse: c    
akarod ratʰam atyartʰaṃ   rāmaḥ sajjaṃ pratāpavān
   
akarod ratʰam atyartʰaṃ   rāmaḥ sajjaṃ pratāpavān /3/

Verse: 4 
Halfverse: a    
tato 'haṃ rāmam āyāntaṃ   dr̥ṣṭvā samarakāṅkṣiṇam
   
tato_ahaṃ rāmam āyāntaṃ   dr̥ṣṭvā samara-kāṅkṣiṇam /
Halfverse: c    
dʰanuḥśreṣṭʰaṃ samutsr̥jya   sahasāvataraṃ ratʰāt
   
dʰanuḥ-śreṣṭʰaṃ samutsr̥jya   sahasā_avataraṃ ratʰāt /4/

Verse: 5 
Halfverse: a    
abʰivādya tatʰaivāhaṃ   ratʰam āruhya bʰārata
   
abʰivādya tatʰaiva_ahaṃ   ratʰam āruhya bʰārata /
Halfverse: c    
yuyutsur jāmadagnyasya   pramukʰe vītabʰīḥ stʰitaḥ
   
yuyutsur jāmadagnyasya   pramukʰe vīta-bʰīḥ stʰitaḥ /5/

Verse: 6 
Halfverse: a    
tato māṃ śaravarṣeṇa   mahatā samavākirat
   
tato māṃ śara-varṣeṇa   mahatā samavākirat /
Halfverse: c    
ahaṃ ca śaravarṣeṇa   varṣantaṃ samavākiram
   
ahaṃ ca śara-varṣeṇa   varṣantaṃ samavākiram /6/

Verse: 7 
Halfverse: a    
saṃkruddʰo jāmadagnyas tu   punar eva patatriṇaḥ
   
saṃkruddʰo jāmadagnyas tu   punar eva patatriṇaḥ /
Halfverse: c    
preṣayām āsa me rājan   dīptāsyān uragān iva
   
preṣayām āsa me rājan   dīpta_āsyān uragān iva /7/

Verse: 8 
Halfverse: a    
tān ahaṃ niśitair bʰallaiḥ   śataśo 'tʰa sahasraśaḥ
   
tān ahaṃ niśitair bʰallaiḥ   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
accʰidaṃ sahasā rājann   antarikṣe punaḥ punaḥ
   
accʰidaṃ sahasā rājann   antarikṣe punaḥ punaḥ /8/

Verse: 9 
Halfverse: a    
tatas tv astrāṇi divyāni   jāmadagnyaḥ pratāpavān
   
tatas tv astrāṇi divyāni   jāmadagnyaḥ pratāpavān /
Halfverse: c    
mayi pracodayām āsa   tāny ahaṃ pratyaṣedʰayam
   
mayi pracodayām āsa   tāny ahaṃ pratyaṣedʰayam /9/

Verse: 10 
Halfverse: a    
astrair eva mahābāho   cikīrṣann adʰikāṃ kriyām
   
astrair_eva mahā-bāho   cikīrṣann adʰikāṃ kriyām /
Halfverse: c    
tato divi mahān nādaḥ   prādurāsīt samantataḥ
   
tato divi mahān nādaḥ   prādur-āsīt samantataḥ /10/ 10

Verse: 11 
Halfverse: a    
tato 'ham astraṃ vāyavyaṃ   jāmadagnye prayuktavān
   
tato_aham astraṃ vāyavyaṃ   jāmadagnye prayuktavān /
Halfverse: c    
patyājagʰne ca tad rāmo   guhyakāstreṇa bʰārata
   
patyājagʰne ca tad rāmo   guhyaka_astreṇa bʰārata /11/

Verse: 12 
Halfverse: a    
tato 'stram aham āgneyam   anumantrya prayuktavān
   
tato_astram aham āgneyam   anumantrya prayuktavān /
Halfverse: c    
vāruṇenaiva rāmas tad   vārayām āsa me vibʰuḥ
   
vāruṇena_eva rāmas tad   vārayām āsa me vibʰuḥ /12/

Verse: 13 
Halfverse: a    
evam astrāṇi divyāni   rāmasyāham avārayam
   
evam astrāṇi divyāni   rāmasya_aham avārayam /
Halfverse: c    
rāmaś ca mama tejasvī   divyāstravid ariṃdamaḥ
   
rāmaś ca mama tejasvī   divya_astravid ariṃdamaḥ /13/

Verse: 14 
Halfverse: a    
tato māṃ savyato rājan   rāmaḥ kurvan dvijottamaḥ
   
tato māṃ savyato rājan   rāmaḥ kurvan dvija_uttamaḥ /
Halfverse: c    
urasy avidʰyat saṃkruddʰo   jāmadagnyo mahābalaḥ
   
urasy avidʰyat saṃkruddʰo   jāmadagnyo mahā-balaḥ /14/

Verse: 15 
Halfverse: a    
tato 'haṃ bʰarataśreṣṭʰa   saṃnyaṣīdaṃ ratʰottame
   
tato_ahaṃ bʰarata-śreṣṭʰa   saṃnyaṣīdaṃ ratʰa_uttame /
Halfverse: c    
atʰa māṃ kaśmalāviṣṭaṃ   sūtas tūrṇam apāvahat
   
atʰa māṃ kaśmala_āviṣṭaṃ   sūtas tūrṇam apāvahat /
Halfverse: e    
gorutaṃ bʰarataśreṣṭʰa   rāmabāṇaprapīḍitam
   
go-rutaṃ bʰarata-śreṣṭʰa   rāma-bāṇa-prapīḍitam /15/

Verse: 16 
Halfverse: a    
tato mām apayātaṃ vai   bʰr̥śaṃ viddʰam acetasam
   
tato mām apayātaṃ vai   bʰr̥śaṃ viddʰam acetasam /
Halfverse: c    
rāmasyānucarā hr̥ṣṭāḥ   sarve dr̥ṣṭvā pracukruśuḥ
   
rāmasya_anucarā hr̥ṣṭāḥ   sarve dr̥ṣṭvā pracukruśuḥ /
Halfverse: e    
akr̥tavraṇaprabʰr̥tayaḥ   kāśikanyā ca bʰārata
   
akr̥ta-vraṇa-prabʰr̥tayaḥ   kāśi-kanyā ca bʰārata /16/ q

Verse: 17 
Halfverse: a    
tatas tu labdʰasaṃjño 'haṃ   jñātvā sūtam atʰābruvam
   
tatas tu labdʰa-saṃjño_ahaṃ   jñātvā sūtam atʰa_abruvam /
Halfverse: c    
yāhi sūta yato rāmaḥ   sajjo 'haṃ gatavedanaḥ
   
yāhi sūta yato rāmaḥ   sajjo_ahaṃ gata-vedanaḥ /17/

Verse: 18 
Halfverse: a    
tato mām avahat sūto   hayaiḥ paramaśobʰitaiḥ
   
tato mām avahat sūto   hayaiḥ parama-śobʰitaiḥ /
Halfverse: c    
nr̥tyadbʰir iva kauravya   mārutapratimair gatau
   
nr̥tyadbʰir iva kauravya   māruta-pratimair gatau /18/

Verse: 19 
Halfverse: a    
tato 'haṃ rāmam āsādya   bāṇajālena kaurava
   
tato_ahaṃ rāmam āsādya   bāṇa-jālena kaurava /
Halfverse: c    
avākiraṃ susaṃrabdʰaḥ   saṃrabdʰaṃ vijigīṣayā
   
avākiraṃ susaṃrabdʰaḥ   saṃrabdʰaṃ vijigīṣayā /19/

Verse: 20 
Halfverse: a    
tān āpatata evāsau   rāmo bāṇān ajihmagān
   
tān āpatata\ eva_asau   rāmo bāṇān ajihmagān / ՙ
Halfverse: c    
bāṇair evāccʰinat tūrṇam   ekaikaṃ tribʰir āhave
   
bāṇair eva_accʰinat tūrṇam   eka_ekaṃ tribʰir āhave /20/ 20

Verse: 21 
Halfverse: a    
tatas te mr̥ditāḥ sarve   mama bāṇāḥ susaṃśitāḥ
   
tatas te mr̥ditāḥ sarve   mama bāṇāḥ susaṃśitāḥ /
Halfverse: c    
rāmabāṇair dvidʰā cʰinnāḥ   śataśo 'tʰa mahāhave
   
rāma-bāṇair dvidʰā cʰinnāḥ   śataśo_atʰa mahā_āhave /21/

Verse: 22 
Halfverse: a    
tataḥ punaḥ śaraṃ dīptaṃ   suprabʰaṃ kālasaṃmitam
   
tataḥ punaḥ śaraṃ dīptaṃ   suprabʰaṃ kālasaṃmitam /
Halfverse: c    
asr̥jaṃ jāmadagnyāya   rāmāyāhaṃ jigʰāṃsayā
   
asr̥jaṃ jāmadagnyāya   rāmāya_ahaṃ jigʰāṃsayā /22/

Verse: 23 
Halfverse: a    
tena tv abʰihato gāḍʰaṃ   bāṇaccʰedavaśaṃ gataḥ
   
tena tv abʰihato gāḍʰaṃ   bāṇac-cʰeda-vaśaṃ gataḥ / ՙ
Halfverse: c    
mumoha sahasā rāmo   bʰūmau ca nipapāta ha
   
mumoha sahasā rāmo   bʰūmau ca nipapāta ha /23/

Verse: 24 
Halfverse: a    
tato hāhākr̥taṃ sarvaṃ   rāme bʰūtalam āśrite
   
tato hāhā-kr̥taṃ sarvaṃ   rāme bʰūtalam āśrite /
Halfverse: c    
jagad bʰārata saṃvignaṃ   yatʰārkapatane 'bʰavat
   
jagad bʰārata saṃvignaṃ   yatʰā_arka-patane_abʰavat /24/

Verse: 25 
Halfverse: a    
tata enaṃ susaṃvignāḥ   sarva evābʰidudruvuḥ
   
tata\ enaṃ susaṃvignāḥ   sarva\ eva_abʰidudruvuḥ / ՙ
Halfverse: c    
tapodʰanās te sahasā   kāśyā ca bʰr̥gunandanam
   
tapo-dʰanās te sahasā   kāśyā ca bʰr̥gu-nandanam /25/

Verse: 26 
Halfverse: a    
ta enaṃ saṃpariṣvajya   śanair āśvāsayaṃs tadā
   
ta\ enaṃ saṃpariṣvajya   śanair āśvāsayaṃs tadā / ՙ
Halfverse: c    
pāṇibʰir jalaśītaiś ca   jayāśīrbʰiś ca kaurava
   
pāṇibʰir jala-śītaiś ca   jaya_āśīrbʰiś ca kaurava /26/

Verse: 27 
Halfverse: a    
tataḥ sa vihvalo vākyaṃ   rāma uttʰāya mābravīt
   
tataḥ sa vihvalo vākyaṃ   rāma\ uttʰāya _abravīt / ՙ
Halfverse: c    
tiṣṭʰa bʰīṣma hato 'sīti   bāṇaṃ saṃdʰāya kārmuke
   
tiṣṭʰa bʰīṣma hato_asi_iti   bāṇaṃ saṃdʰāya kārmuke /27/

Verse: 28 
Halfverse: a    
sa mukto nyapatat tūrṇaṃ   pārśve savye mahāhave
   
sa mukto nyapatat tūrṇaṃ   pārśve savye mahā_āhave /
Halfverse: c    
yenāhaṃ bʰr̥śasaṃvigno   vyāgʰūrṇita iva drumaḥ
   
yena_ahaṃ bʰr̥śa-saṃvigno   vyāgʰūrṇita\ iva drumaḥ /28/ ՙ

Verse: 29 
Halfverse: a    
hatvā hayāṃs tato rājañ   śīgʰrāstreṇa mahāhave
   
hatvā hayāṃs tato rājan   śīgʰra_astreṇa mahā_āhave /
Halfverse: c    
avākiran māṃ viśrabdʰo   bāṇais tair lomavāhibʰiḥ
   
avākiran māṃ viśrabdʰo   bāṇais tair loma-vāhibʰiḥ /

Verse: 30 
Halfverse: a    
tato 'ham api śīgʰrāstraṃ   samare 'prativāraṇam
   
tato_aham api śīgʰra_astraṃ   samare_aprativāraṇam /
Halfverse: c    
avāsr̥jaṃ mahābāho   te 'ntarādʰiṣṭʰitāḥ śarāḥ
   
avāsr̥jaṃ mahā-bāho   te_antara_adʰiṣṭʰitāḥ śarāḥ /
Halfverse: e    
rāmasya mama caivāśu   vyomāvr̥tya samantataḥ
   
rāmasya mama caiva_āśu   vyoma_āvr̥tya samantataḥ /30/ 30

Verse: 31 
Halfverse: a    
na sma sūryaḥ pratapati   śarajālasamāvr̥taḥ
   
na sma sūryaḥ pratapati   śara-jāla-samāvr̥taḥ /
Halfverse: c    
mātariśvāntare tasmin   megʰaruddʰa ivānadat
   
mātariśvā_antare tasmin   megʰa-ruddʰa\ iva_anadat /31/ ՙ

Verse: 32 
Halfverse: a    
tato vāyoḥ prakampāc ca   sūryasya ca marīcibʰiḥ
   
tato vāyoḥ prakampāc ca   sūryasya ca marīcibʰiḥ /
Halfverse: c    
abʰitāpāt svabʰāvāc ca   pāvakaḥ samajāyata
   
abʰitāpāt svabʰāvāc ca   pāvakaḥ samajāyata /32/

Verse: 33 
Halfverse: a    
te śarāḥ svasamuttʰena   pradīptāś citrabʰānunā
   
te śarāḥ sva-samuttʰena   pradīptāś citra-bʰānunā /
Halfverse: c    
bʰūmau sarve tadā rājan   bʰasmabʰūtāḥ prapedire
   
bʰūmau sarve tadā rājan   bʰasma-bʰūtāḥ prapedire /33/

Verse: 34 
Halfverse: a    
tadā śatasahasrāṇi   prayutāny arbudāni ca
   
tadā śata-sahasrāṇi   prayutāny arbudāni ca /
Halfverse: c    
ayutāny atʰa kʰarvāṇi   nikʰarvāṇi ca kaurava
   
ayutāny atʰa kʰarvāṇi   nikʰarvāṇi ca kaurava /
Halfverse: e    
rāmaḥ śarāṇāṃ saṃkruddʰo   mayi tūrṇam apātayat
   
rāmaḥ śarāṇāṃ saṃkruddʰo   mayi tūrṇam apātayat /34/

Verse: 35 
Halfverse: a    
tato 'haṃ tān api raṇe   śarair āśīviṣopamaiḥ
   
tato_ahaṃ tān api raṇe   śarair āśī-viṣa_upamaiḥ /
Halfverse: c    
saṃcʰidya bʰūmau nr̥pate   'pātayaṃ pannagān iva
   
saṃcʰidya bʰūmau nr̥pate_   _apātayaṃ pannagān iva /35/

Verse: 36 
Halfverse: a    
evaṃ tad abʰavad yuddʰaṃ   tadā bʰaratasattama
   
evaṃ tad abʰavad yuddʰaṃ   tadā bʰarata-sattama /
Halfverse: c    
saṃdʰyākāle vyatīte tu   vyapāyāt sa ca me guruḥ
   
saṃdʰyā-kāle vyatīte tu   vyapāyāt sa ca me guruḥ /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.