TITUS
Mahabharata
Part No. 844
Chapter: 181
Adhyāya
181
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
ātmanas
tu
tataḥ
sūto
hayānāṃ
ca
viśāṃ
pate
ātmanas
tu
tataḥ
sūto
hayānāṃ
ca
viśāṃ
pate
/
Halfverse: c
mama
cāpanayām
āsa
śalyān
kuśalasaṃmataḥ
mama
ca
_apanayām
āsa
śalyān
kuśala-saṃmataḥ
/1/
Verse: 2
Halfverse: a
snātopavr̥ttais
turagair
labdʰatoyair
avihvalaiḥ
snāta
_upavr̥ttais
turagair
labdʰa-toyair
avihvalaiḥ
/
Halfverse: c
prabʰāta
udite
sūrye
tato
yuddʰam
avartata
prabʰāta\
udite
sūrye
tato
yuddʰam
avartata
/2/
ՙ
Verse: 3
Halfverse: a
dr̥ṣṭvā
māṃ
tūrṇam
āyāntaṃ
daṃśitaṃ
syandane
stʰitam
dr̥ṣṭvā
māṃ
tūrṇam
āyāntaṃ
daṃśitaṃ
syandane
stʰitam
/
Halfverse: c
akarod
ratʰam
atyartʰaṃ
rāmaḥ
sajjaṃ
pratāpavān
akarod
ratʰam
atyartʰaṃ
rāmaḥ
sajjaṃ
pratāpavān
/3/
Verse: 4
Halfverse: a
tato
'haṃ
rāmam
āyāntaṃ
dr̥ṣṭvā
samarakāṅkṣiṇam
tato
_ahaṃ
rāmam
āyāntaṃ
dr̥ṣṭvā
samara-kāṅkṣiṇam
/
Halfverse: c
dʰanuḥśreṣṭʰaṃ
samutsr̥jya
sahasāvataraṃ
ratʰāt
dʰanuḥ-śreṣṭʰaṃ
samutsr̥jya
sahasā
_avataraṃ
ratʰāt
/4/
Verse: 5
Halfverse: a
abʰivādya
tatʰaivāhaṃ
ratʰam
āruhya
bʰārata
abʰivādya
tatʰaiva
_ahaṃ
ratʰam
āruhya
bʰārata
/
Halfverse: c
yuyutsur
jāmadagnyasya
pramukʰe
vītabʰīḥ
stʰitaḥ
yuyutsur
jāmadagnyasya
pramukʰe
vīta-bʰīḥ
stʰitaḥ
/5/
Verse: 6
Halfverse: a
tato
māṃ
śaravarṣeṇa
mahatā
samavākirat
tato
māṃ
śara-varṣeṇa
mahatā
samavākirat
/
Halfverse: c
ahaṃ
ca
śaravarṣeṇa
varṣantaṃ
samavākiram
ahaṃ
ca
śara-varṣeṇa
varṣantaṃ
samavākiram
/6/
Verse: 7
Halfverse: a
saṃkruddʰo
jāmadagnyas
tu
punar
eva
patatriṇaḥ
saṃkruddʰo
jāmadagnyas
tu
punar
eva
patatriṇaḥ
/
Halfverse: c
preṣayām
āsa
me
rājan
dīptāsyān
uragān
iva
preṣayām
āsa
me
rājan
dīpta
_āsyān
uragān
iva
/7/
Verse: 8
Halfverse: a
tān
ahaṃ
niśitair
bʰallaiḥ
śataśo
'tʰa
sahasraśaḥ
tān
ahaṃ
niśitair
bʰallaiḥ
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: c
accʰidaṃ
sahasā
rājann
antarikṣe
punaḥ
punaḥ
accʰidaṃ
sahasā
rājann
antarikṣe
punaḥ
punaḥ
/8/
Verse: 9
Halfverse: a
tatas
tv
astrāṇi
divyāni
jāmadagnyaḥ
pratāpavān
tatas
tv
astrāṇi
divyāni
jāmadagnyaḥ
pratāpavān
/
Halfverse: c
mayi
pracodayām
āsa
tāny
ahaṃ
pratyaṣedʰayam
mayi
pracodayām
āsa
tāny
ahaṃ
pratyaṣedʰayam
/9/
Verse: 10
Halfverse: a
astrair
eva
mahābāho
cikīrṣann
adʰikāṃ
kriyām
astrair
_eva
mahā-bāho
cikīrṣann
adʰikāṃ
kriyām
/
Halfverse: c
tato
divi
mahān
nādaḥ
prādurāsīt
samantataḥ
tato
divi
mahān
nādaḥ
prādur-āsīt
samantataḥ
/10/
10
Verse: 11
Halfverse: a
tato
'ham
astraṃ
vāyavyaṃ
jāmadagnye
prayuktavān
tato
_aham
astraṃ
vāyavyaṃ
jāmadagnye
prayuktavān
/
Halfverse: c
patyājagʰne
ca
tad
rāmo
guhyakāstreṇa
bʰārata
patyājagʰne
ca
tad
rāmo
guhyaka
_astreṇa
bʰārata
/11/
Verse: 12
Halfverse: a
tato
'stram
aham
āgneyam
anumantrya
prayuktavān
tato
_astram
aham
āgneyam
anumantrya
prayuktavān
/
Halfverse: c
vāruṇenaiva
rāmas
tad
vārayām
āsa
me
vibʰuḥ
vāruṇena
_eva
rāmas
tad
vārayām
āsa
me
vibʰuḥ
/12/
Verse: 13
Halfverse: a
evam
astrāṇi
divyāni
rāmasyāham
avārayam
evam
astrāṇi
divyāni
rāmasya
_aham
avārayam
/
Halfverse: c
rāmaś
ca
mama
tejasvī
divyāstravid
ariṃdamaḥ
rāmaś
ca
mama
tejasvī
divya
_astravid
ariṃdamaḥ
/13/
Verse: 14
Halfverse: a
tato
māṃ
savyato
rājan
rāmaḥ
kurvan
dvijottamaḥ
tato
māṃ
savyato
rājan
rāmaḥ
kurvan
dvija
_uttamaḥ
/
Halfverse: c
urasy
avidʰyat
saṃkruddʰo
jāmadagnyo
mahābalaḥ
urasy
avidʰyat
saṃkruddʰo
jāmadagnyo
mahā-balaḥ
/14/
Verse: 15
Halfverse: a
tato
'haṃ
bʰarataśreṣṭʰa
saṃnyaṣīdaṃ
ratʰottame
tato
_ahaṃ
bʰarata-śreṣṭʰa
saṃnyaṣīdaṃ
ratʰa
_uttame
/
Halfverse: c
atʰa
māṃ
kaśmalāviṣṭaṃ
sūtas
tūrṇam
apāvahat
atʰa
māṃ
kaśmala
_āviṣṭaṃ
sūtas
tūrṇam
apāvahat
/
Halfverse: e
gorutaṃ
bʰarataśreṣṭʰa
rāmabāṇaprapīḍitam
go-rutaṃ
bʰarata-śreṣṭʰa
rāma-bāṇa-prapīḍitam
/15/
Verse: 16
Halfverse: a
tato
mām
apayātaṃ
vai
bʰr̥śaṃ
viddʰam
acetasam
tato
mām
apayātaṃ
vai
bʰr̥śaṃ
viddʰam
acetasam
/
Halfverse: c
rāmasyānucarā
hr̥ṣṭāḥ
sarve
dr̥ṣṭvā
pracukruśuḥ
rāmasya
_anucarā
hr̥ṣṭāḥ
sarve
dr̥ṣṭvā
pracukruśuḥ
/
Halfverse: e
akr̥tavraṇaprabʰr̥tayaḥ
kāśikanyā
ca
bʰārata
akr̥ta-vraṇa-prabʰr̥tayaḥ
kāśi-kanyā
ca
bʰārata
/16/
q
Verse: 17
Halfverse: a
tatas
tu
labdʰasaṃjño
'haṃ
jñātvā
sūtam
atʰābruvam
tatas
tu
labdʰa-saṃjño
_ahaṃ
jñātvā
sūtam
atʰa
_abruvam
/
Halfverse: c
yāhi
sūta
yato
rāmaḥ
sajjo
'haṃ
gatavedanaḥ
yāhi
sūta
yato
rāmaḥ
sajjo
_ahaṃ
gata-vedanaḥ
/17/
Verse: 18
Halfverse: a
tato
mām
avahat
sūto
hayaiḥ
paramaśobʰitaiḥ
tato
mām
avahat
sūto
hayaiḥ
parama-śobʰitaiḥ
/
Halfverse: c
nr̥tyadbʰir
iva
kauravya
mārutapratimair
gatau
nr̥tyadbʰir
iva
kauravya
māruta-pratimair
gatau
/18/
Verse: 19
Halfverse: a
tato
'haṃ
rāmam
āsādya
bāṇajālena
kaurava
tato
_ahaṃ
rāmam
āsādya
bāṇa-jālena
kaurava
/
Halfverse: c
avākiraṃ
susaṃrabdʰaḥ
saṃrabdʰaṃ
vijigīṣayā
avākiraṃ
susaṃrabdʰaḥ
saṃrabdʰaṃ
vijigīṣayā
/19/
Verse: 20
Halfverse: a
tān
āpatata
evāsau
rāmo
bāṇān
ajihmagān
tān
āpatata\
eva
_asau
rāmo
bāṇān
ajihmagān
/
ՙ
Halfverse: c
bāṇair
evāccʰinat
tūrṇam
ekaikaṃ
tribʰir
āhave
bāṇair
eva
_accʰinat
tūrṇam
eka
_ekaṃ
tribʰir
āhave
/20/
20
Verse: 21
Halfverse: a
tatas
te
mr̥ditāḥ
sarve
mama
bāṇāḥ
susaṃśitāḥ
tatas
te
mr̥ditāḥ
sarve
mama
bāṇāḥ
susaṃśitāḥ
/
Halfverse: c
rāmabāṇair
dvidʰā
cʰinnāḥ
śataśo
'tʰa
mahāhave
rāma-bāṇair
dvidʰā
cʰinnāḥ
śataśo
_atʰa
mahā
_āhave
/21/
Verse: 22
Halfverse: a
tataḥ
punaḥ
śaraṃ
dīptaṃ
suprabʰaṃ
kālasaṃmitam
tataḥ
punaḥ
śaraṃ
dīptaṃ
suprabʰaṃ
kālasaṃmitam
/
Halfverse: c
asr̥jaṃ
jāmadagnyāya
rāmāyāhaṃ
jigʰāṃsayā
asr̥jaṃ
jāmadagnyāya
rāmāya
_ahaṃ
jigʰāṃsayā
/22/
Verse: 23
Halfverse: a
tena
tv
abʰihato
gāḍʰaṃ
bāṇaccʰedavaśaṃ
gataḥ
tena
tv
abʰihato
gāḍʰaṃ
bāṇac-cʰeda-vaśaṃ
gataḥ
/
ՙ
Halfverse: c
mumoha
sahasā
rāmo
bʰūmau
ca
nipapāta
ha
mumoha
sahasā
rāmo
bʰūmau
ca
nipapāta
ha
/23/
Verse: 24
Halfverse: a
tato
hāhākr̥taṃ
sarvaṃ
rāme
bʰūtalam
āśrite
tato
hāhā-kr̥taṃ
sarvaṃ
rāme
bʰūtalam
āśrite
/
Halfverse: c
jagad
bʰārata
saṃvignaṃ
yatʰārkapatane
'bʰavat
jagad
bʰārata
saṃvignaṃ
yatʰā
_arka-patane
_abʰavat
/24/
Verse: 25
Halfverse: a
tata
enaṃ
susaṃvignāḥ
sarva
evābʰidudruvuḥ
tata\
enaṃ
susaṃvignāḥ
sarva\
eva
_abʰidudruvuḥ
/
ՙ
Halfverse: c
tapodʰanās
te
sahasā
kāśyā
ca
bʰr̥gunandanam
tapo-dʰanās
te
sahasā
kāśyā
ca
bʰr̥gu-nandanam
/25/
Verse: 26
Halfverse: a
ta
enaṃ
saṃpariṣvajya
śanair
āśvāsayaṃs
tadā
ta\
enaṃ
saṃpariṣvajya
śanair
āśvāsayaṃs
tadā
/
ՙ
Halfverse: c
pāṇibʰir
jalaśītaiś
ca
jayāśīrbʰiś
ca
kaurava
pāṇibʰir
jala-śītaiś
ca
jaya
_āśīrbʰiś
ca
kaurava
/26/
Verse: 27
Halfverse: a
tataḥ
sa
vihvalo
vākyaṃ
rāma
uttʰāya
mābravīt
tataḥ
sa
vihvalo
vākyaṃ
rāma\
uttʰāya
mā
_abravīt
/
ՙ
Halfverse: c
tiṣṭʰa
bʰīṣma
hato
'sīti
bāṇaṃ
saṃdʰāya
kārmuke
tiṣṭʰa
bʰīṣma
hato
_asi
_iti
bāṇaṃ
saṃdʰāya
kārmuke
/27/
Verse: 28
Halfverse: a
sa
mukto
nyapatat
tūrṇaṃ
pārśve
savye
mahāhave
sa
mukto
nyapatat
tūrṇaṃ
pārśve
savye
mahā
_āhave
/
Halfverse: c
yenāhaṃ
bʰr̥śasaṃvigno
vyāgʰūrṇita
iva
drumaḥ
yena
_ahaṃ
bʰr̥śa-saṃvigno
vyāgʰūrṇita\
iva
drumaḥ
/28/
ՙ
Verse: 29
Halfverse: a
hatvā
hayāṃs
tato
rājañ
śīgʰrāstreṇa
mahāhave
hatvā
hayāṃs
tato
rājan
śīgʰra
_astreṇa
mahā
_āhave
/
Halfverse: c
avākiran
māṃ
viśrabdʰo
bāṇais
tair
lomavāhibʰiḥ
avākiran
māṃ
viśrabdʰo
bāṇais
tair
loma-vāhibʰiḥ
/
Verse: 30
Halfverse: a
tato
'ham
api
śīgʰrāstraṃ
samare
'prativāraṇam
tato
_aham
api
śīgʰra
_astraṃ
samare
_aprativāraṇam
/
Halfverse: c
avāsr̥jaṃ
mahābāho
te
'ntarādʰiṣṭʰitāḥ
śarāḥ
avāsr̥jaṃ
mahā-bāho
te
_antara
_adʰiṣṭʰitāḥ
śarāḥ
/
Halfverse: e
rāmasya
mama
caivāśu
vyomāvr̥tya
samantataḥ
rāmasya
mama
caiva
_āśu
vyoma
_āvr̥tya
samantataḥ
/30/
30
Verse: 31
Halfverse: a
na
sma
sūryaḥ
pratapati
śarajālasamāvr̥taḥ
na
sma
sūryaḥ
pratapati
śara-jāla-samāvr̥taḥ
/
Halfverse: c
mātariśvāntare
tasmin
megʰaruddʰa
ivānadat
mātariśvā
_antare
tasmin
megʰa-ruddʰa\
iva
_anadat
/31/
ՙ
Verse: 32
Halfverse: a
tato
vāyoḥ
prakampāc
ca
sūryasya
ca
marīcibʰiḥ
tato
vāyoḥ
prakampāc
ca
sūryasya
ca
marīcibʰiḥ
/
Halfverse: c
abʰitāpāt
svabʰāvāc
ca
pāvakaḥ
samajāyata
abʰitāpāt
svabʰāvāc
ca
pāvakaḥ
samajāyata
/32/
Verse: 33
Halfverse: a
te
śarāḥ
svasamuttʰena
pradīptāś
citrabʰānunā
te
śarāḥ
sva-samuttʰena
pradīptāś
citra-bʰānunā
/
Halfverse: c
bʰūmau
sarve
tadā
rājan
bʰasmabʰūtāḥ
prapedire
bʰūmau
sarve
tadā
rājan
bʰasma-bʰūtāḥ
prapedire
/33/
Verse: 34
Halfverse: a
tadā
śatasahasrāṇi
prayutāny
arbudāni
ca
tadā
śata-sahasrāṇi
prayutāny
arbudāni
ca
/
Halfverse: c
ayutāny
atʰa
kʰarvāṇi
nikʰarvāṇi
ca
kaurava
ayutāny
atʰa
kʰarvāṇi
nikʰarvāṇi
ca
kaurava
/
Halfverse: e
rāmaḥ
śarāṇāṃ
saṃkruddʰo
mayi
tūrṇam
apātayat
rāmaḥ
śarāṇāṃ
saṃkruddʰo
mayi
tūrṇam
apātayat
/34/
Verse: 35
Halfverse: a
tato
'haṃ
tān
api
raṇe
śarair
āśīviṣopamaiḥ
tato
_ahaṃ
tān
api
raṇe
śarair
āśī-viṣa
_upamaiḥ
/
Halfverse: c
saṃcʰidya
bʰūmau
nr̥pate
'pātayaṃ
pannagān
iva
saṃcʰidya
bʰūmau
nr̥pate
_
_apātayaṃ
pannagān
iva
/35/
Verse: 36
Halfverse: a
evaṃ
tad
abʰavad
yuddʰaṃ
tadā
bʰaratasattama
evaṃ
tad
abʰavad
yuddʰaṃ
tadā
bʰarata-sattama
/
Halfverse: c
saṃdʰyākāle
vyatīte
tu
vyapāyāt
sa
ca
me
guruḥ
saṃdʰyā-kāle
vyatīte
tu
vyapāyāt
sa
ca
me
guruḥ
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.