TITUS
Mahabharata
Part No. 843
Chapter: 180
Adhyāya
180
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tam
ahaṃ
smayann
iva
raṇe
pratyabʰāṣaṃ
vyavastʰitam
tam
ahaṃ
smayann
iva
raṇe
pratyabʰāṣaṃ
vyavastʰitam
/
ՙq
Halfverse: c
bʰūmiṣṭʰaṃ
notsahe
yoddʰuṃ
bʰavantaṃ
ratʰam
āstʰitaḥ
bʰūmiṣṭʰaṃ
na
_utsahe
yoddʰuṃ
bʰavantaṃ
ratʰam
āstʰitaḥ
/1/
Verse: 2
Halfverse: a
āroha
syandanaṃ
vīra
kavacaṃ
ca
mahābʰuja
āroha
syandanaṃ
vīra
kavacaṃ
ca
mahā-bʰuja
/
Halfverse: c
badʰāna
samare
rāma
yadi
yoddʰuṃ
mayeccʰasi
badʰāna
samare
rāma
yadi
yoddʰuṃ
mayā
_iccʰasi
/2/
Verse: 3
Halfverse: a
tato
mām
abravīd
rāmaḥ
smayamāno
raṇājire
tato
mām
abravīd
rāmaḥ
smayamāno
raṇa
_ājire
/
Halfverse: c
ratʰo
me
medinī
bʰīṣma
vāhā
vedāḥ
sadaśvavat
ratʰo
me
medinī
bʰīṣma
vāhā
vedāḥ
sad-aśvavat
/3/
Verse: 4
Halfverse: a
sūto
me
mātariśvā
vai
kavacaṃ
vedamātaraḥ
sūto
me
mātariśvā
vai
kavacaṃ
veda-mātaraḥ
/
Halfverse: c
susaṃvīto
raṇe
tābʰir
yotsye
'haṃ
kurunandana
susaṃvīto
raṇe
tābʰir
yotsye
_ahaṃ
kuru-nandana
/4/
Verse: 5
Halfverse: a
evaṃ
bruvāṇo
gāndʰāre
rāmo
māṃ
satyavikramaḥ
evaṃ
bruvāṇo
gāndʰāre
rāmo
māṃ
satya-vikramaḥ
/
Halfverse: c
śaravrātena
mahatā
sarvataḥ
paryavārayat
śara-vrātena
mahatā
sarvataḥ
paryavārayat
/5/
Verse: 6
Halfverse: a
tato
'paśyaṃ
jāmadagnyaṃ
ratʰe
divye
vyavastʰitam
tato
_apaśyaṃ
jāmadagnyaṃ
ratʰe
divye
vyavastʰitam
/
Halfverse: c
sarvāyudʰadʰare
śrīmaty
adbʰutopamadarśane
sarva
_āyudʰa-dʰare
śrīmaty
adbʰuta
_upama-darśane
/6/
Verse: 7
Halfverse: a
manasā
vihite
puṇye
vistīrṇe
nagaropame
manasā
vihite
puṇye
vistīrṇe
nagara
_upame
/
Halfverse: c
divyāśvayuji
saṃnaddʰe
kāñcanena
vibʰūṣite
divya
_āśvayuji
saṃnaddʰe
kāñcanena
vibʰūṣite
/7/
Verse: 8
Halfverse: a
dʰvajena
ca
mahābāho
somālaṃkr̥talakṣmaṇā
dʰvajena
ca
mahā-bāho
soma
_alaṃkr̥ta-lakṣmaṇā
/
Halfverse: c
dʰanurdʰaro
baddʰatūṇo
baddʰagodʰāṅgulitravān
dʰanur-dʰaro
baddʰa-tūṇo
baddʰa-godʰā
_aṅgulitravān
/8/
Verse: 9
Halfverse: a
sāratʰyaṃ
kr̥tavāṃs
tatra
yuyutsor
akr̥tavraṇaḥ
sāratʰyaṃ
kr̥tavāṃs
tatra
yuyutsor
akr̥ta-vraṇaḥ
/
Halfverse: c
sakʰā
vedavid
atyantaṃ
dayito
bʰārgavasya
ha
sakʰā
vedavid
atyantaṃ
dayito
bʰārgavasya
ha
/9/
Verse: 10
Halfverse: a
āhvayānaḥ
sa
māṃ
yuddʰe
mano
harṣayatīva
me
āhvayānaḥ
sa
māṃ
yuddʰe
mano
harṣayati
_iva
me
/
Halfverse: c
punaḥ
punar
abʰikrośann
abʰiyāhīti
bʰārgavaḥ
punaḥ
punar
abʰikrośann
abʰiyāhi
_iti
bʰārgavaḥ
/10/
10
Verse: 11
Halfverse: a
tam
ādityam
ivodyantam
anādʰr̥ṣyaṃ
mahābalam
tam
ādityam
iva
_udyantam
anādʰr̥ṣyaṃ
mahā-balam
/
Halfverse: c
kṣatriyāntakaraṃ
rāmam
ekam
ekaḥ
samāsadam
kṣatriya
_anta-karaṃ
rāmam
ekam
ekaḥ
samāsadam
/11/
Verse: 12
Halfverse: a
tato
'haṃ
bāṇapāteṣu
triṣu
vāhān
nigr̥hya
vai
tato
_ahaṃ
bāṇa-pāteṣu
triṣu
vāhān
nigr̥hya
vai
/
Halfverse: c
avatīrya
dʰanur
nyasya
padātir
r̥ṣisattamam
avatīrya
dʰanur
nyasya
padātir
r̥ṣi-sattamam
/12/
Verse: 13
Halfverse: a
abʰyagaccʰaṃ
tadā
rāmam
arciṣyan
dvijasattamam
abʰyagaccʰaṃ
tadā
rāmam
arciṣyan
dvija-sattamam
/
Halfverse: c
abʰivādya
cainaṃ
vidʰivad
abruvaṃ
vākyam
uttamam
abʰivādya
ca
_enaṃ
vidʰivad
abruvaṃ
vākyam
uttamam
/13/
q
Verse: 14
Halfverse: a
yotsye
tvayā
raṇe
rāma
viśiṣṭenādʰikena
ca
yotsye
tvayā
raṇe
rāma
viśiṣṭena
_adʰikena
ca
/
Halfverse: c
guruṇā
dʰarmaśīlena
jayam
āśāssva
me
vibʰo
guruṇā
dʰarma-śīlena
jayam
āśāssva
me
vibʰo
/14/
Verse: 15
{Rāma
uvāca}
Halfverse: a
evam
etat
kuruśreṣṭʰa
kartavyaṃ
bʰūtim
iccʰatā
evam
etat
kuru-śreṣṭʰa
kartavyaṃ
bʰūtim
iccʰatā
/
ՙ
Halfverse: c
dʰarmo
hy
eṣa
mahābāho
viśiṣṭaiḥ
saha
yudʰyatām
dʰarmo
hy
eṣa
mahā-bāho
viśiṣṭaiḥ
saha
yudʰyatām
/15/
Verse: 16
Halfverse: a
śapeyaṃ
tvāṃ
na
ced
evam
āgaccʰetʰā
viśāṃ
pate
śapeyaṃ
tvāṃ
na
ced
evam
āgaccʰetʰā
viśāṃ
pate
/
Halfverse: c
yudʰyasva
tvaṃ
raṇe
yatto
dʰairyam
ālambya
kaurava
yudʰyasva
tvaṃ
raṇe
yatto
dʰairyam
ālambya
kaurava
/16/
Verse: 17
Halfverse: a
na
tu
te
jayam
āśāse
tvāṃ
hi
jetum
ahaṃ
stʰitaḥ
{!}
na
tu
te
jayam
āśāse
tvāṃ
hi
jetum
ahaṃ
stʰitaḥ
/
{!}
Halfverse: c
gaccʰa
yudʰyasva
dʰarmeṇa
prīto
'smi
caritena
te
gaccʰa
yudʰyasva
dʰarmeṇa
prīto
_asmi
caritena
te
/17/
Verse: 18
{Bʰīṣma
uvāca}
Halfverse: a
tato
'haṃ
taṃ
namaskr̥tya
ratʰam
āruhya
satvaraḥ
tato
_ahaṃ
taṃ
namaskr̥tya
ratʰam
āruhya
satvaraḥ
/
ՙ
Halfverse: c
prādʰmāpayaṃ
raṇe
śaṅkʰaṃ
punar
hemavibʰūṣitam
prādʰmāpayaṃ
raṇe
śaṅkʰaṃ
punar
hema-vibʰūṣitam
/18/
Verse: 19
Halfverse: a
tato
yuddʰaṃ
samabʰavan
mama
tasya
ca
bʰārata
tato
yuddʰaṃ
samabʰavan
mama
tasya
ca
bʰārata
/
Halfverse: c
divasān
subahūn
rājan
parasparajigīṣayā
divasān
subahūn
rājan
paraspara-jigīṣayā
/19/
Verse: 20
Halfverse: a
sa
me
tasmin
raṇe
pūrvaṃ
prāharat
kaṅkapatribʰiḥ
sa
me
tasmin
raṇe
pūrvaṃ
prāharat
kaṅka-patribʰiḥ
/
Halfverse: c
ṣaṣṭyā
śataiś
ca
navabʰiḥ
śarāṇām
agnivarcasām
ṣaṣṭyā
śataiś
ca
navabʰiḥ
śarāṇām
agni-varcasām
/20/
20
Verse: 21
Halfverse: a
catvāras
tena
me
vāhāḥ
sūtaś
caiva
viśāṃ
pate
catvāras
tena
me
vāhāḥ
sūtaś
caiva
viśāṃ
pate
/
Halfverse: c
pratiruddʰās
tatʰaivāhaṃ
samare
daṃśitaḥ
stʰitaḥ
pratiruddʰās
tatʰaiva
_ahaṃ
samare
daṃśitaḥ
stʰitaḥ
/21/
Verse: 22
Halfverse: a
namaskr̥tya
ca
devebʰyo
brāhmaṇebʰyaś
ca
bʰārata
namaskr̥tya
ca
devebʰyo
brāhmaṇebʰyaś
ca
bʰārata
/
Halfverse: c
tam
ahaṃ
smayann
iva
raṇe
pratyabʰāṣaṃ
vyavastʰitam
tam
ahaṃ
smayann
iva
raṇe
pratyabʰāṣaṃ
vyavastʰitam
/22/
q
Verse: 23
Halfverse: a
ācāryatā
mānitā
me
nirmaryāde
hy
api
tvayi
ācāryatā
mānitā
me
nirmaryāde
hy
api
tvayi
/
Halfverse: c
bʰūyas
tu
śr̥ṇu
me
brahman
saṃpadaṃ
dʰarmasaṃgrahe
bʰūyas
tu
śr̥ṇu
me
brahman
saṃpadaṃ
dʰarma-saṃgrahe
/23/
Verse: 24
Halfverse: a
ye
te
vedāḥ
śarīrastʰā
brāhmaṇyaṃ
yac
ca
te
mahat
ye
te
vedāḥ
śarīrastʰā
brāhmaṇyaṃ
yac
ca
te
mahat
/
Halfverse: c
tapaś
ca
sumahat
taptaṃ
na
tebʰyaḥ
praharāmy
aham
tapaś
ca
sumahat
taptaṃ
na
tebʰyaḥ
praharāmy
aham
/24/
Verse: 25
Halfverse: a
prahare
kṣatradʰarmasya
yaṃ
tvaṃ
rāma
samāstʰitaḥ
prahare
kṣatra-dʰarmasya
yaṃ
tvaṃ
rāma
samāstʰitaḥ
/
Halfverse: c
brāhmaṇaḥ
kṣatriyatvaṃ
hi
yāti
śastrasamudyamāt
brāhmaṇaḥ
kṣatriyatvaṃ
hi
yāti
śastra-samudyamāt
/25/
Verse: 26
Halfverse: a
paśya
me
dʰanuṣo
vīryaṃ
paśya
bāhvor
balaṃ
ca
me
paśya
me
dʰanuṣo
vīryaṃ
paśya
bāhvor
balaṃ
ca
me
/
Halfverse: c
eṣa
te
kārmukaṃ
vīra
dvidʰā
kurmi
sasāyakam
eṣa
te
kārmukaṃ
vīra
dvidʰā
kurmi
sasāyakam
/26/
Verse: 27
Halfverse: a
tasyāhaṃ
niśitaṃ
bʰallaṃ
prāhiṇvaṃ
bʰaratarṣabʰa
tasya
_ahaṃ
niśitaṃ
bʰallaṃ
prāhiṇvaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
tenāsya
dʰanuṣaḥ
koṭiś
cʰinnā
bʰūmim
atʰāgamat
tena
_asya
dʰanuṣaḥ
koṭiś
cʰinnā
bʰūmim
atʰa
_agamat
/27/
Verse: 28
Halfverse: a
nava
cāpi
pr̥ṣatkānāṃ
śatāni
nataparvaṇām
nava
ca
_api
pr̥ṣatkānāṃ
śatāni
nata-parvaṇām
/
Halfverse: c
prāhiṇvaṃ
kaṅkapatrāṇāṃ
jāmadagnyaratʰaṃ
prati
prāhiṇvaṃ
kaṅka-patrāṇāṃ
jāmadagnya-ratʰaṃ
prati
/28/
Verse: 29
Halfverse: a
kāye
viṣaktās
tu
tadā
vāyunābʰisamīritāḥ
kāye
viṣaktās
tu
tadā
vāyunā
_abʰisamīritāḥ
/
Halfverse: c
celuḥ
kṣaranto
rudʰiraṃ
nāgā
iva
ca
te
śarāḥ
celuḥ
kṣaranto
rudʰiraṃ
nāgā\
iva
ca
te
śarāḥ
/29/
ՙ
Verse: 30
Halfverse: a
kṣatajokṣitasarvāṅgaḥ
kṣaran
sa
rudʰiraṃ
vraṇaiḥ
kṣataja
_ukṣita-sarva
_aṅgaḥ
kṣaran
sa
rudʰiraṃ
vraṇaiḥ
/
Halfverse: c
babʰau
rāmas
tadā
rājan
merur
dʰātūn
ivotsr̥jan
babʰau
rāmas
tadā
rājan
merur
dʰātūn
iva
_utsr̥jan
/30/
30
Verse: 31
Halfverse: a
hemantānte
'śoka
iva
raktastabakamaṇḍitaḥ
hemanta
_ante
_aśoka\
iva
rakta-stabaka-maṇḍitaḥ
/
ՙ
Halfverse: c
babʰau
rāmas
tadā
rājan
kva
cit
kiṃśukasaṃnibʰaḥ
babʰau
rāmas
tadā
rājan
kvacit
kiṃśuka-saṃnibʰaḥ
/31/
Verse: 32
Halfverse: a
tato
'nyad
dʰanur
ādāya
rāmaḥ
krodʰasamanvitaḥ
tato
_anyad
dʰanur
ādāya
rāmaḥ
krodʰa-samanvitaḥ
/
Halfverse: c
hemapuṅkʰān
suniśitāñ
śarāṃs
tān
hi
vavarṣa
saḥ
hema-puṅkʰān
suniśitān
śarāṃs
tān
hi
vavarṣa
saḥ
/32/
Verse: 33
Halfverse: a
te
samāsādya
māṃ
raudrā
bahudʰā
marmabʰedinaḥ
te
samāsādya
māṃ
raudrā
bahudʰā
marma-bʰedinaḥ
/
Halfverse: c
akampayan
mahāvegāḥ
sarpānalaviṣopamāḥ
akampayan
mahā-vegāḥ
sarpa
_anala-viṣa
_upamāḥ
/33/
Verse: 34
Halfverse: a
tato
'haṃ
samavaṣṭabʰya
punar
ātmānam
āhave
tato
_ahaṃ
samavaṣṭabʰya
punar
ātmānam
āhave
/
Halfverse: c
śatasaṃkʰyaiḥ
śaraiḥ
kruddʰas
tadā
rāmam
avākiram
śata-saṃkʰyaiḥ
śaraiḥ
kruddʰas
tadā
rāmam
avākiram
/34/
Verse: 35
Halfverse: a
sa
tair
agnyarkasaṃkāśaiḥ
śarair
āśīviṣopamaiḥ
sa
tair
agny-arka-saṃkāśaiḥ
śarair
āśī-viṣa
_upamaiḥ
/
Halfverse: c
śitair
abʰyardito
rāmo
mandacetā
ivābʰavat
śitair
abʰyardito
rāmo
manda-cetā\
iva
_abʰavat
/35/
ՙ
Verse: 36
Halfverse: a
tato
'haṃ
kr̥payāviṣṭo
vinindyātmānam
ātmanā
tato
_ahaṃ
kr̥payā
_āviṣṭo
vinindya
_ātmānam
ātmanā
/
Halfverse: c
dʰig
dʰig
ity
abruvaṃ
yuddʰaṃ
kṣatraṃ
ca
bʰaratarṣabʰa
dʰig
dʰig
ity
abruvaṃ
yuddʰaṃ
kṣatraṃ
ca
bʰarata-r̥ṣabʰa
/36/
Verse: 37
Halfverse: a
asakr̥c
cābruvaṃ
rājañ
śokavegapariplutaḥ
asakr̥c
ca
_abruvaṃ
rājan
śoka-vega-pariplutaḥ
/
Halfverse: c
aho
bata
kr̥taṃ
pāpaṃ
mayedaṃ
kṣatrakarmaṇā
aho
bata
kr̥taṃ
pāpaṃ
mayā
_idaṃ
kṣatra-karmaṇā
/37/
Verse: 38
Halfverse: a
gurur
dvijātir
dʰarmātmā
yad
evaṃ
pīḍitaḥ
śaraiḥ
gurur
dvijātir
dʰarma
_ātmā
yad
evaṃ
pīḍitaḥ
śaraiḥ
/
Halfverse: c
tato
na
prāharaṃ
bʰūyo
jāmadagnyāya
bʰārata
tato
na
prāharaṃ
bʰūyo
jāmadagnyāya
bʰārata
/38/
Verse: 39
Halfverse: a
atʰāvatāpya
pr̥tʰivīṃ
pūṣā
divasasaṃkṣaye
atʰa
_avatāpya
pr̥tʰivīṃ
pūṣā
divasa-saṃkṣaye
/
Halfverse: c
jagāmāstaṃ
sahasrāṃśus
tato
yuddʰam
upāramat
jagāma
_astaṃ
sahasra
_aṃśus
tato
yuddʰam
upāramat
/39/
(E)39
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.