TITUS
Mahabharata
Part No. 843
Previous part

Chapter: 180 
Adhyāya 180


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tam ahaṃ smayann iva raṇe   pratyabʰāṣaṃ vyavastʰitam
   
tam ahaṃ smayann iva raṇe   pratyabʰāṣaṃ vyavastʰitam / ՙq
Halfverse: c    
bʰūmiṣṭʰaṃ notsahe yoddʰuṃ   bʰavantaṃ ratʰam āstʰitaḥ
   
bʰūmiṣṭʰaṃ na_utsahe yoddʰuṃ   bʰavantaṃ ratʰam āstʰitaḥ /1/

Verse: 2 
Halfverse: a    
āroha syandanaṃ vīra   kavacaṃ ca mahābʰuja
   
āroha syandanaṃ vīra   kavacaṃ ca mahā-bʰuja /
Halfverse: c    
badʰāna samare rāma   yadi yoddʰuṃ mayeccʰasi
   
badʰāna samare rāma   yadi yoddʰuṃ mayā_iccʰasi /2/

Verse: 3 
Halfverse: a    
tato mām abravīd rāmaḥ   smayamāno raṇājire
   
tato mām abravīd rāmaḥ   smayamāno raṇa_ājire /
Halfverse: c    
ratʰo me medinī bʰīṣma   vāhā vedāḥ sadaśvavat
   
ratʰo me medinī bʰīṣma   vāhā vedāḥ sad-aśvavat /3/

Verse: 4 
Halfverse: a    
sūto me mātariśvā vai   kavacaṃ vedamātaraḥ
   
sūto me mātariśvā vai   kavacaṃ veda-mātaraḥ /
Halfverse: c    
susaṃvīto raṇe tābʰir   yotsye 'haṃ kurunandana
   
susaṃvīto raṇe tābʰir   yotsye_ahaṃ kuru-nandana /4/

Verse: 5 
Halfverse: a    
evaṃ bruvāṇo gāndʰāre   rāmo māṃ satyavikramaḥ
   
evaṃ bruvāṇo gāndʰāre   rāmo māṃ satya-vikramaḥ /
Halfverse: c    
śaravrātena mahatā   sarvataḥ paryavārayat
   
śara-vrātena mahatā   sarvataḥ paryavārayat /5/

Verse: 6 
Halfverse: a    
tato 'paśyaṃ jāmadagnyaṃ   ratʰe divye vyavastʰitam
   
tato_apaśyaṃ jāmadagnyaṃ   ratʰe divye vyavastʰitam /
Halfverse: c    
sarvāyudʰadʰare śrīmaty   adbʰutopamadarśane
   
sarva_āyudʰa-dʰare śrīmaty   adbʰuta_upama-darśane /6/

Verse: 7 
Halfverse: a    
manasā vihite puṇye   vistīrṇe nagaropame
   
manasā vihite puṇye   vistīrṇe nagara_upame /
Halfverse: c    
divyāśvayuji saṃnaddʰe   kāñcanena vibʰūṣite
   
divya_āśvayuji saṃnaddʰe   kāñcanena vibʰūṣite /7/

Verse: 8 
Halfverse: a    
dʰvajena ca mahābāho   somālaṃkr̥talakṣmaṇā
   
dʰvajena ca mahā-bāho   soma_alaṃkr̥ta-lakṣmaṇā /
Halfverse: c    
dʰanurdʰaro baddʰatūṇo   baddʰagodʰāṅgulitravān
   
dʰanur-dʰaro baddʰa-tūṇo   baddʰa-godʰā_aṅgulitravān /8/

Verse: 9 
Halfverse: a    
sāratʰyaṃ kr̥tavāṃs tatra   yuyutsor akr̥tavraṇaḥ
   
sāratʰyaṃ kr̥tavāṃs tatra   yuyutsor akr̥ta-vraṇaḥ /
Halfverse: c    
sakʰā vedavid atyantaṃ   dayito bʰārgavasya ha
   
sakʰā vedavid atyantaṃ   dayito bʰārgavasya ha /9/

Verse: 10 
Halfverse: a    
āhvayānaḥ sa māṃ yuddʰe   mano harṣayatīva me
   
āhvayānaḥ sa māṃ yuddʰe   mano harṣayati_iva me /
Halfverse: c    
punaḥ punar abʰikrośann   abʰiyāhīti bʰārgavaḥ
   
punaḥ punar abʰikrośann   abʰiyāhi_iti bʰārgavaḥ /10/ 10

Verse: 11 
Halfverse: a    
tam ādityam ivodyantam   anādʰr̥ṣyaṃ mahābalam
   
tam ādityam iva_udyantam   anādʰr̥ṣyaṃ mahā-balam /
Halfverse: c    
kṣatriyāntakaraṃ rāmam   ekam ekaḥ samāsadam
   
kṣatriya_anta-karaṃ rāmam   ekam ekaḥ samāsadam /11/

Verse: 12 
Halfverse: a    
tato 'haṃ bāṇapāteṣu   triṣu vāhān nigr̥hya vai
   
tato_ahaṃ bāṇa-pāteṣu   triṣu vāhān nigr̥hya vai /
Halfverse: c    
avatīrya dʰanur nyasya   padātir r̥ṣisattamam
   
avatīrya dʰanur nyasya   padātir r̥ṣi-sattamam /12/

Verse: 13 
Halfverse: a    
abʰyagaccʰaṃ tadā rāmam   arciṣyan dvijasattamam
   
abʰyagaccʰaṃ tadā rāmam   arciṣyan dvija-sattamam /
Halfverse: c    
abʰivādya cainaṃ vidʰivad   abruvaṃ vākyam uttamam
   
abʰivādya ca_enaṃ vidʰivad   abruvaṃ vākyam uttamam /13/ q

Verse: 14 
Halfverse: a    
yotsye tvayā raṇe rāma   viśiṣṭenādʰikena ca
   
yotsye tvayā raṇe rāma   viśiṣṭena_adʰikena ca /
Halfverse: c    
guruṇā dʰarmaśīlena   jayam āśāssva me vibʰo
   
guruṇā dʰarma-śīlena   jayam āśāssva me vibʰo /14/

Verse: 15 
{Rāma uvāca}
Halfverse: a    
evam etat kuruśreṣṭʰa   kartavyaṃ bʰūtim iccʰatā
   
evam etat kuru-śreṣṭʰa   kartavyaṃ bʰūtim iccʰatā / ՙ
Halfverse: c    
dʰarmo hy eṣa mahābāho   viśiṣṭaiḥ saha yudʰyatām
   
dʰarmo hy eṣa mahā-bāho   viśiṣṭaiḥ saha yudʰyatām /15/

Verse: 16 
Halfverse: a    
śapeyaṃ tvāṃ na ced evam   āgaccʰetʰā viśāṃ pate
   
śapeyaṃ tvāṃ na ced evam   āgaccʰetʰā viśāṃ pate /
Halfverse: c    
yudʰyasva tvaṃ raṇe yatto   dʰairyam ālambya kaurava
   
yudʰyasva tvaṃ raṇe yatto   dʰairyam ālambya kaurava /16/

Verse: 17 
Halfverse: a    
na tu te jayam āśāse   tvāṃ hi jetum ahaṃ stʰitaḥ {!}
   
na tu te jayam āśāse   tvāṃ hi jetum ahaṃ stʰitaḥ / {!}
Halfverse: c    
gaccʰa yudʰyasva dʰarmeṇa   prīto 'smi caritena te
   
gaccʰa yudʰyasva dʰarmeṇa   prīto_asmi caritena te /17/

Verse: 18 
{Bʰīṣma uvāca}
Halfverse: a    
tato 'haṃ taṃ namaskr̥tya   ratʰam āruhya satvaraḥ
   
tato_ahaṃ taṃ namaskr̥tya   ratʰam āruhya satvaraḥ / ՙ
Halfverse: c    
prādʰmāpayaṃ raṇe śaṅkʰaṃ   punar hemavibʰūṣitam
   
prādʰmāpayaṃ raṇe śaṅkʰaṃ   punar hema-vibʰūṣitam /18/

Verse: 19 
Halfverse: a    
tato yuddʰaṃ samabʰavan   mama tasya ca bʰārata
   
tato yuddʰaṃ samabʰavan   mama tasya ca bʰārata /
Halfverse: c    
divasān subahūn rājan   parasparajigīṣayā
   
divasān subahūn rājan   paraspara-jigīṣayā /19/

Verse: 20 
Halfverse: a    
sa me tasmin raṇe pūrvaṃ   prāharat kaṅkapatribʰiḥ
   
sa me tasmin raṇe pūrvaṃ   prāharat kaṅka-patribʰiḥ /
Halfverse: c    
ṣaṣṭyā śataiś ca navabʰiḥ   śarāṇām agnivarcasām
   
ṣaṣṭyā śataiś ca navabʰiḥ   śarāṇām agni-varcasām /20/ 20

Verse: 21 
Halfverse: a    
catvāras tena me vāhāḥ   sūtaś caiva viśāṃ pate
   
catvāras tena me vāhāḥ   sūtaś caiva viśāṃ pate /
Halfverse: c    
pratiruddʰās tatʰaivāhaṃ   samare daṃśitaḥ stʰitaḥ
   
pratiruddʰās tatʰaiva_ahaṃ   samare daṃśitaḥ stʰitaḥ /21/

Verse: 22 
Halfverse: a    
namaskr̥tya ca devebʰyo   brāhmaṇebʰyaś ca bʰārata
   
namaskr̥tya ca devebʰyo   brāhmaṇebʰyaś ca bʰārata /
Halfverse: c    
tam ahaṃ smayann iva raṇe   pratyabʰāṣaṃ vyavastʰitam
   
tam ahaṃ smayann iva raṇe   pratyabʰāṣaṃ vyavastʰitam /22/ q

Verse: 23 
Halfverse: a    
ācāryatā mānitā me   nirmaryāde hy api tvayi
   
ācāryatā mānitā me   nirmaryāde hy api tvayi /
Halfverse: c    
bʰūyas tu śr̥ṇu me brahman   saṃpadaṃ dʰarmasaṃgrahe
   
bʰūyas tu śr̥ṇu me brahman   saṃpadaṃ dʰarma-saṃgrahe /23/

Verse: 24 
Halfverse: a    
ye te vedāḥ śarīrastʰā   brāhmaṇyaṃ yac ca te mahat
   
ye te vedāḥ śarīrastʰā   brāhmaṇyaṃ yac ca te mahat /
Halfverse: c    
tapaś ca sumahat taptaṃ   na tebʰyaḥ praharāmy aham
   
tapaś ca sumahat taptaṃ   na tebʰyaḥ praharāmy aham /24/

Verse: 25 
Halfverse: a    
prahare kṣatradʰarmasya   yaṃ tvaṃ rāma samāstʰitaḥ
   
prahare kṣatra-dʰarmasya   yaṃ tvaṃ rāma samāstʰitaḥ /
Halfverse: c    
brāhmaṇaḥ kṣatriyatvaṃ hi   yāti śastrasamudyamāt
   
brāhmaṇaḥ kṣatriyatvaṃ hi   yāti śastra-samudyamāt /25/

Verse: 26 
Halfverse: a    
paśya me dʰanuṣo vīryaṃ   paśya bāhvor balaṃ ca me
   
paśya me dʰanuṣo vīryaṃ   paśya bāhvor balaṃ ca me /
Halfverse: c    
eṣa te kārmukaṃ vīra   dvidʰā kurmi sasāyakam
   
eṣa te kārmukaṃ vīra   dvidʰā kurmi sasāyakam /26/

Verse: 27 
Halfverse: a    
tasyāhaṃ niśitaṃ bʰallaṃ   prāhiṇvaṃ bʰaratarṣabʰa
   
tasya_ahaṃ niśitaṃ bʰallaṃ   prāhiṇvaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
tenāsya dʰanuṣaḥ koṭiś   cʰinnā bʰūmim atʰāgamat
   
tena_asya dʰanuṣaḥ koṭiś   cʰinnā bʰūmim atʰa_agamat /27/

Verse: 28 
Halfverse: a    
nava cāpi pr̥ṣatkānāṃ   śatāni nataparvaṇām
   
nava ca_api pr̥ṣatkānāṃ   śatāni nata-parvaṇām /
Halfverse: c    
prāhiṇvaṃ kaṅkapatrāṇāṃ   jāmadagnyaratʰaṃ prati
   
prāhiṇvaṃ kaṅka-patrāṇāṃ   jāmadagnya-ratʰaṃ prati /28/

Verse: 29 
Halfverse: a    
kāye viṣaktās tu tadā   vāyunābʰisamīritāḥ
   
kāye viṣaktās tu tadā   vāyunā_abʰisamīritāḥ /
Halfverse: c    
celuḥ kṣaranto rudʰiraṃ   nāgā iva ca te śarāḥ
   
celuḥ kṣaranto rudʰiraṃ   nāgā\ iva ca te śarāḥ /29/ ՙ

Verse: 30 
Halfverse: a    
kṣatajokṣitasarvāṅgaḥ   kṣaran sa rudʰiraṃ vraṇaiḥ
   
kṣataja_ukṣita-sarva_aṅgaḥ   kṣaran sa rudʰiraṃ vraṇaiḥ /
Halfverse: c    
babʰau rāmas tadā rājan   merur dʰātūn ivotsr̥jan
   
babʰau rāmas tadā rājan   merur dʰātūn iva_utsr̥jan /30/ 30

Verse: 31 
Halfverse: a    
hemantānte 'śoka iva   raktastabakamaṇḍitaḥ
   
hemanta_ante_aśoka\ iva   rakta-stabaka-maṇḍitaḥ / ՙ
Halfverse: c    
babʰau rāmas tadā rājan   kva cit kiṃśukasaṃnibʰaḥ
   
babʰau rāmas tadā rājan   kvacit kiṃśuka-saṃnibʰaḥ /31/

Verse: 32 
Halfverse: a    
tato 'nyad dʰanur ādāya   rāmaḥ krodʰasamanvitaḥ
   
tato_anyad dʰanur ādāya   rāmaḥ krodʰa-samanvitaḥ /
Halfverse: c    
hemapuṅkʰān suniśitāñ   śarāṃs tān hi vavarṣa saḥ
   
hema-puṅkʰān suniśitān   śarāṃs tān hi vavarṣa saḥ /32/

Verse: 33 
Halfverse: a    
te samāsādya māṃ raudrā   bahudʰā marmabʰedinaḥ
   
te samāsādya māṃ raudrā   bahudʰā marma-bʰedinaḥ /
Halfverse: c    
akampayan mahāvegāḥ   sarpānalaviṣopamāḥ
   
akampayan mahā-vegāḥ   sarpa_anala-viṣa_upamāḥ /33/

Verse: 34 
Halfverse: a    
tato 'haṃ samavaṣṭabʰya   punar ātmānam āhave
   
tato_ahaṃ samavaṣṭabʰya   punar ātmānam āhave /
Halfverse: c    
śatasaṃkʰyaiḥ śaraiḥ kruddʰas   tadā rāmam avākiram
   
śata-saṃkʰyaiḥ śaraiḥ kruddʰas   tadā rāmam avākiram /34/

Verse: 35 
Halfverse: a    
sa tair agnyarkasaṃkāśaiḥ   śarair āśīviṣopamaiḥ
   
sa tair agny-arka-saṃkāśaiḥ   śarair āśī-viṣa_upamaiḥ /
Halfverse: c    
śitair abʰyardito rāmo   mandacetā ivābʰavat
   
śitair abʰyardito rāmo   manda-cetā\ iva_abʰavat /35/ ՙ

Verse: 36 
Halfverse: a    
tato 'haṃ kr̥payāviṣṭo   vinindyātmānam ātmanā
   
tato_ahaṃ kr̥payā_āviṣṭo   vinindya_ātmānam ātmanā /
Halfverse: c    
dʰig dʰig ity abruvaṃ yuddʰaṃ   kṣatraṃ ca bʰaratarṣabʰa
   
dʰig dʰig ity abruvaṃ yuddʰaṃ   kṣatraṃ ca bʰarata-r̥ṣabʰa /36/

Verse: 37 
Halfverse: a    
asakr̥c cābruvaṃ rājañ   śokavegapariplutaḥ
   
asakr̥c ca_abruvaṃ rājan   śoka-vega-pariplutaḥ /
Halfverse: c    
aho bata kr̥taṃ pāpaṃ   mayedaṃ kṣatrakarmaṇā
   
aho bata kr̥taṃ pāpaṃ   mayā_idaṃ kṣatra-karmaṇā /37/

Verse: 38 
Halfverse: a    
gurur dvijātir dʰarmātmā   yad evaṃ pīḍitaḥ śaraiḥ
   
gurur dvijātir dʰarma_ātmā   yad evaṃ pīḍitaḥ śaraiḥ /
Halfverse: c    
tato na prāharaṃ bʰūyo   jāmadagnyāya bʰārata
   
tato na prāharaṃ bʰūyo   jāmadagnyāya bʰārata /38/

Verse: 39 
Halfverse: a    
atʰāvatāpya pr̥tʰivīṃ   pūṣā divasasaṃkṣaye
   
atʰa_avatāpya pr̥tʰivīṃ   pūṣā divasa-saṃkṣaye /
Halfverse: c    
jagāmāstaṃ sahasrāṃśus   tato yuddʰam upāramat
   
jagāma_astaṃ sahasra_aṃśus   tato yuddʰam upāramat /39/ (E)39



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.