TITUS
Mahabharata
Part No. 842
Chapter: 179
Adhyāya
179
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tato
mām
abravīd
rāmaḥ
prahasann
iva
bʰārata
tato
mām
abravīd
rāmaḥ
prahasann
iva
bʰārata
/
Halfverse: c
diṣṭyā
bʰīṣma
mayā
sārdʰaṃ
yoddʰum
iccʰasi
saṃgare
diṣṭyā
bʰīṣma
mayā
sārdʰaṃ
yoddʰum
iccʰasi
saṃgare
/1/
Verse: 2
Halfverse: a
ayaṃ
gaccʰāmi
kauravya
kurukṣetraṃ
tvayā
saha
ayaṃ
gaccʰāmi
kauravya
kuru-kṣetraṃ
tvayā
saha
/
Halfverse: c
bʰāṣitaṃ
tat
kariṣyāmi
tatrāgaccʰeḥ
paraṃtapa
bʰāṣitaṃ
tat
kariṣyāmi
tatra
_āgaccʰeḥ
paraṃtapa
/2/
Verse: 3
Halfverse: a
tatra
tvāṃ
nihataṃ
mātā
mayā
śaraśatācitam
tatra
tvāṃ
nihataṃ
mātā
mayā
śara-śata
_ācitam
/
Halfverse: c
jāhnavī
paśyatāṃ
bʰīṣma
gr̥dʰrakaṅkabaḍāśanam
jāhnavī
paśyatāṃ
bʰīṣma
gr̥dʰra-kaṅka-baḍa
_aśanam
/3/
Verse: 4
Halfverse: a
kr̥paṇaṃ
tvām
abʰiprekṣya
siddʰacāraṇasevitā
kr̥paṇaṃ
tvām
abʰiprekṣya
siddʰa-cāraṇa-sevitā
/
Halfverse: c
mayā
vinihataṃ
devī
rodatām
adya
pārtʰiva
mayā
vinihataṃ
devī
rodatām
adya
pārtʰiva
/4/
Verse: 5
Halfverse: a
atadarhā
mahābʰāgā
bʰagīratʰasutā
nadī
atad-arhā
mahā-bʰāgā
bʰagīratʰa-sutā
nadī
/
Halfverse: c
yā
tvām
ajījanan
mandaṃ
yuddʰakāmukam
āturam
yā
tvām
ajījanan
mandaṃ
yuddʰa-kāmukam
āturam
/5/
Verse: 6
Halfverse: a
ehi
gaccʰa
mayā
bʰīṣma
yuddʰam
adyaiva
vartatām
ehi
gaccʰa
mayā
bʰīṣma
yuddʰam
adya
_eva
vartatām
/
Halfverse: c
gr̥hāṇa
sarvaṃ
kauravya
ratʰādi
bʰaratarṣabʰa
gr̥hāṇa
sarvaṃ
kauravya
ratʰa
_ādi
bʰarata-r̥ṣabʰa
/6/
Verse: 7
Halfverse: a
iti
bruvāṇaṃ
tam
ahaṃ
rāmaṃ
parapuraṃjayam
iti
bruvāṇaṃ
tam
ahaṃ
rāmaṃ
para-puraṃ-jayam
/
Halfverse: c
praṇamya
śirasā
rājann
evam
astv
ity
atʰābruvam
praṇamya
śirasā
rājann
evam
astv
ity
atʰa
_abruvam
/7/
Verse: 8
Halfverse: a
evam
uktvā
yayau
rāmaḥ
kurukṣetraṃ
yuyutsayā
evam
uktvā
yayau
rāmaḥ
kuru-kṣetraṃ
yuyutsayā
/
Halfverse: c
praviśya
nagaraṃ
cāhaṃ
satyavatyai
nyavedayam
praviśya
nagaraṃ
ca
_ahaṃ
satyavatyai
nyavedayam
/8/
Verse: 9
Halfverse: a
tataḥ
kr̥tasvastyayano
mātrā
pratyabʰinanditaḥ
tataḥ
kr̥ta-svastyayano
mātrā
pratyabʰinanditaḥ
/
Halfverse: c
dvijātīn
vācya
puṇyāhaṃ
svasti
caiva
mahādyute
dvijātīn
vācya
puṇya
_ahaṃ
svasti
caiva
mahā-dyute
/9/
Verse: 10
Halfverse: a
ratʰam
āstʰāya
ruciraṃ
rājataṃ
pāṇḍurair
hayaiḥ
ratʰam
āstʰāya
ruciraṃ
rājataṃ
pāṇḍurair
hayaiḥ
/
Halfverse: c
sūpaskaraṃ
svadʰiṣṭʰānaṃ
vaiyāgʰraparivāraṇam
su
_upaskaraṃ
svadʰiṣṭʰānaṃ
vaiyāgʰra-parivāraṇam
/10/
10
Verse: 11
Halfverse: a
upapannaṃ
mahāśastraiḥ
sarvopakaraṇānvitam
upapannaṃ
mahā-śastraiḥ
sarva
_upakaraṇa
_anvitam
/
Halfverse: c
tat
kulīnena
vīreṇa
hayaśāstravidā
nr̥pa
tat
kulīnena
vīreṇa
haya-śāstravidā
nr̥pa
/11/
Verse: 12
Halfverse: a
yuktaṃ
sūtena
śiṣṭena
bahuśo
dr̥ṣṭakarmaṇā
yuktaṃ
sūtena
śiṣṭena
bahuśo
dr̥ṣṭa-karmaṇā
/
Halfverse: c
daṃśitaḥ
pāṇḍureṇāhaṃ
kavacena
vapuṣmatā
daṃśitaḥ
pāṇḍureṇa
_ahaṃ
kavacena
vapuṣmatā
/12/
Verse: 13
Halfverse: a
pāṇḍuraṃ
kārmukaṃ
gr̥hya
prāyāṃ
bʰaratasattama
pāṇḍuraṃ
kārmukaṃ
gr̥hya
prāyāṃ
bʰarata-sattama
/
Halfverse: c
pāṇḍureṇātapatreṇa
dʰriyamāṇena
mūrdʰani
pāṇḍureṇa
_ātapatreṇa
dʰriyamāṇena
mūrdʰani
/13/
Verse: 14
Halfverse: a
pāṇḍuraiś
cāmaraiś
cāpi
vījyamāno
narādʰipa
pāṇḍuraiś
ca
_amaraiś
ca
_api
vījyamāno
nara
_adʰipa
/
Halfverse: c
śuklavāsāḥ
sitoṣṇīṣaḥ
sarvaśuklavibʰūṣaṇaḥ
śukla-vāsāḥ
sita
_uṣṇīṣaḥ
sarva-śukla-vibʰūṣaṇaḥ
/14/
Verse: 15
Halfverse: a
stūyamāno
jayāśīrbʰir
niṣkramya
gajasāhvayāt
stūyamāno
jaya
_āśīrbʰir
niṣkramya
gaja-sāhvayāt
/
Halfverse: c
kurukṣetraṃ
raṇakṣetram
upāyāṃ
bʰaratarṣabʰa
kuru-kṣetraṃ
raṇa-kṣetram
upāyāṃ
bʰarata-r̥ṣabʰa
/15/
Verse: 16
Halfverse: a
te
hayāś
coditās
tena
sūtena
paramāhave
te
hayāś
coditās
tena
sūtena
parama
_āhave
/
Halfverse: c
avahan
māṃ
bʰr̥śaṃ
rājan
manomārutaraṃhasaḥ
avahan
māṃ
bʰr̥śaṃ
rājan
mano-māruta-raṃhasaḥ
/16/
Verse: 17
Halfverse: a
gatvāhaṃ
tat
kurukṣetraṃ
sa
ca
rāmaḥ
pratāpavān
gatvā
_ahaṃ
tat
kuru-kṣetraṃ
sa
ca
rāmaḥ
pratāpavān
/
Halfverse: c
yuddʰāya
sahasā
rājan
parākrāntau
parasparam
yuddʰāya
sahasā
rājan
parākrāntau
parasparam
/17/
Verse: 18
Halfverse: a
tataḥ
saṃdarśane
'tiṣṭʰaṃ
rāmasyātitapasvinaḥ
tataḥ
saṃdarśane
_atiṣṭʰaṃ
rāmasya
_atitapasvinaḥ
/
Halfverse: c
pragr̥hya
śaṅkʰapravaraṃ
tataḥ
prādʰamam
uttamam
pragr̥hya
śaṅkʰa-pravaraṃ
tataḥ
prādʰamam
uttamam
/18/
Verse: 19
Halfverse: a
tatas
tatra
dvijā
rājaṃs
tāpasāś
ca
vanaukasaḥ
tatas
tatra
dvijā
rājaṃs
tāpasāś
ca
vana
_okasaḥ
/
Halfverse: c
apaśyanta
raṇaṃ
divyaṃ
devāḥ
sarṣigaṇās
tadā
apaśyanta
raṇaṃ
divyaṃ
devāḥ
sarṣi-gaṇās
tadā
/19/
Verse: 20
Halfverse: a
tato
divyāni
mālyāni
prādurāsan
muhur
muhuḥ
tato
divyāni
mālyāni
prādur-āsan
muhur
muhuḥ
/
Halfverse: c
vāditrāṇi
ca
divyāni
megʰavr̥ndāni
caiva
ha
vāditrāṇi
ca
divyāni
megʰa-vr̥ndāni
caiva
ha
/20/
20
Verse: 21
Halfverse: a
tatas
te
tāpasāḥ
sarve
bʰārgavasyānuyāyinaḥ
tatas
te
tāpasāḥ
sarve
bʰārgavasya
_anuyāyinaḥ
/
Halfverse: c
prekṣakāḥ
samapadyanta
parivārya
raṇājiram
prekṣakāḥ
samapadyanta
parivārya
raṇa
_ājiram
/21/
Verse: 22
Halfverse: a
tato
mām
abravīd
devī
sarvabʰūtahitaiṣiṇī
tato
mām
abravīd
devī
sarva-bʰūta-hita
_eṣiṇī
/
Halfverse: c
mātā
svarūpiṇī
rājan
kim
idaṃ
te
cikīrṣitam
mātā
svarūpiṇī
rājan
kim
idaṃ
te
cikīrṣitam
/22/
Verse: 23
Halfverse: a
gatvāhaṃ
jāmadagnyaṃ
taṃ
prayāciṣye
kurūdvaha
gatvā
_ahaṃ
jāmadagnyaṃ
taṃ
prayāciṣye
kuru
_udvaha
/
Halfverse: c
bʰīṣmeṇa
saha
mā
yotsīḥ
śiṣyeṇeti
punaḥ
punaḥ
bʰīṣmeṇa
saha
mā
yotsīḥ
śiṣyeṇa
_iti
punaḥ
punaḥ
/23/
Verse: 24
Halfverse: a
mā
maivaṃ
putra
nirbandʰaṃ
kuru
vipreṇa
pārtʰiva
mā
mā
_evaṃ
putra
nirbandʰaṃ
kuru
vipreṇa
pārtʰiva
/
Halfverse: c
jāmadagnyena
samare
yoddʰum
ity
avabʰartsayat
jāmadagnyena
samare
yoddʰum
ity
avabʰartsayat
/24/
Verse: 25
Halfverse: a
kiṃ
na
vai
kṣatriyaharo
haratulyaparākramaḥ
kiṃ
na
vai
kṣatriya-haro
hara-tulya-parākramaḥ
/
Halfverse: c
viditaḥ
putra
rāmas
te
yatas
tvaṃ
yoddʰum
iccʰasi
viditaḥ
putra
rāmas
te
yatas
tvaṃ
yoddʰum
iccʰasi
/25/
Verse: 26
Halfverse: a
tato
'ham
abruvaṃ
devīm
abʰivādya
kr̥tāñjaliḥ
tato
_aham
abruvaṃ
devīm
abʰivādya
kr̥ta
_añjaliḥ
/
Halfverse: c
sarvaṃ
tad
bʰarataśreṣṭʰa
yatʰāvr̥ttaṃ
svayaṃvare
sarvaṃ
tad
bʰarata-śreṣṭʰa
yatʰā-vr̥ttaṃ
svayaṃ-vare
/26/
Verse: 27
Halfverse: a
yatʰā
ca
rāmo
rājendra
mayā
pūrvaṃ
prasāditaḥ
yatʰā
ca
rāmo
rāja
_indra
mayā
pūrvaṃ
prasāditaḥ
/
Halfverse: c
kāśirājasutāyāś
ca
yatʰā
kāmaḥ
purātanaḥ
kāśi-rāja-sutāyāś
ca
yatʰā
kāmaḥ
purātanaḥ
/27/
Verse: 28
Halfverse: a
tataḥ
sā
rāmam
abʰyetya
jananī
me
mahānadī
tataḥ
sā
rāmam
abʰyetya
jananī
me
mahā-nadī
/
Halfverse: c
madartʰaṃ
tam
r̥ṣiṃ
devī
kṣamayām
āsa
bʰārgavam
mad-artʰaṃ
tam
r̥ṣiṃ
devī
kṣamayām
āsa
bʰārgavam
/
Halfverse: e
bʰīṣmeṇa
saha
mā
yotsīḥ
śiṣyeṇeti
vaco
'bravīt
bʰīṣmeṇa
saha
mā
yotsīḥ
śiṣyeṇa
_iti
vaco
_abravīt
/28/
Verse: 29
Halfverse: a
sa
ca
tām
āha
yācantīṃ
bʰīṣmam
eva
nivartaya
sa
ca
tām
āha
yācantīṃ
bʰīṣmam
eva
nivartaya
/
Halfverse: c
na
hi
me
kurute
kāmam
ity
ahaṃ
tam
upāgamam
na
hi
me
kurute
kāmam
ity
ahaṃ
tam
upāgamam
/29/
ՙ
Verse: 30
{Saṃjaya
uvāca}
Halfverse: a
tato
gaṅgā
sutasnehād
bʰīṣmaṃ
punar
upāgamat
tato
gaṅgā
suta-snehād
bʰīṣmaṃ
punar
upāgamat
/
ՙ
Halfverse: c
na
cāsyāḥ
so
'karod
vākyaṃ
krodʰaparyākulekṣaṇaḥ
na
ca
_asyāḥ
so
_akarod
vākyaṃ
krodʰa-paryākula
_īkṣaṇaḥ
/30/
Verse: 31
Halfverse: a
atʰādr̥śyata
dʰarmātmā
bʰr̥guśreṣṭʰo
mahātapāḥ
atʰa
_adr̥śyata
dʰarma
_ātmā
bʰr̥gu-śreṣṭʰo
mahā-tapāḥ
/
Halfverse: c
āhvayām
āsa
ca
punar
yuddʰāya
dvijasattamaḥ
āhvayām
āsa
ca
punar
yuddʰāya
dvija-sattamaḥ
/31/
(E)31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.