TITUS
Mahabharata
Part No. 842
Previous part

Chapter: 179 
Adhyāya 179


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tato mām abravīd rāmaḥ   prahasann iva bʰārata
   
tato mām abravīd rāmaḥ   prahasann iva bʰārata /
Halfverse: c    
diṣṭyā bʰīṣma mayā sārdʰaṃ   yoddʰum iccʰasi saṃgare
   
diṣṭyā bʰīṣma mayā sārdʰaṃ   yoddʰum iccʰasi saṃgare /1/

Verse: 2 
Halfverse: a    
ayaṃ gaccʰāmi kauravya   kurukṣetraṃ tvayā saha
   
ayaṃ gaccʰāmi kauravya   kuru-kṣetraṃ tvayā saha /
Halfverse: c    
bʰāṣitaṃ tat kariṣyāmi   tatrāgaccʰeḥ paraṃtapa
   
bʰāṣitaṃ tat kariṣyāmi   tatra_āgaccʰeḥ paraṃtapa /2/

Verse: 3 
Halfverse: a    
tatra tvāṃ nihataṃ mātā   mayā śaraśatācitam
   
tatra tvāṃ nihataṃ mātā   mayā śara-śata_ācitam /
Halfverse: c    
jāhnavī paśyatāṃ bʰīṣma   gr̥dʰrakaṅkabaḍāśanam
   
jāhnavī paśyatāṃ bʰīṣma   gr̥dʰra-kaṅka-baḍa_aśanam /3/

Verse: 4 
Halfverse: a    
kr̥paṇaṃ tvām abʰiprekṣya   siddʰacāraṇasevitā
   
kr̥paṇaṃ tvām abʰiprekṣya   siddʰa-cāraṇa-sevitā /
Halfverse: c    
mayā vinihataṃ devī   rodatām adya pārtʰiva
   
mayā vinihataṃ devī   rodatām adya pārtʰiva /4/

Verse: 5 
Halfverse: a    
atadarhā mahābʰāgā   bʰagīratʰasutā nadī
   
atad-arhā mahā-bʰāgā   bʰagīratʰa-sutā nadī /
Halfverse: c    
tvām ajījanan mandaṃ   yuddʰakāmukam āturam
   
tvām ajījanan mandaṃ   yuddʰa-kāmukam āturam /5/

Verse: 6 
Halfverse: a    
ehi gaccʰa mayā bʰīṣma   yuddʰam adyaiva vartatām
   
ehi gaccʰa mayā bʰīṣma   yuddʰam adya_eva vartatām /
Halfverse: c    
gr̥hāṇa sarvaṃ kauravya   ratʰādi bʰaratarṣabʰa
   
gr̥hāṇa sarvaṃ kauravya   ratʰa_ādi bʰarata-r̥ṣabʰa /6/

Verse: 7 
Halfverse: a    
iti bruvāṇaṃ tam ahaṃ   rāmaṃ parapuraṃjayam
   
iti bruvāṇaṃ tam ahaṃ   rāmaṃ para-puraṃ-jayam /
Halfverse: c    
praṇamya śirasā rājann   evam astv ity atʰābruvam
   
praṇamya śirasā rājann   evam astv ity atʰa_abruvam /7/

Verse: 8 
Halfverse: a    
evam uktvā yayau rāmaḥ   kurukṣetraṃ yuyutsayā
   
evam uktvā yayau rāmaḥ   kuru-kṣetraṃ yuyutsayā /
Halfverse: c    
praviśya nagaraṃ cāhaṃ   satyavatyai nyavedayam
   
praviśya nagaraṃ ca_ahaṃ   satyavatyai nyavedayam /8/

Verse: 9 
Halfverse: a    
tataḥ kr̥tasvastyayano   mātrā pratyabʰinanditaḥ
   
tataḥ kr̥ta-svastyayano   mātrā pratyabʰinanditaḥ /
Halfverse: c    
dvijātīn vācya puṇyāhaṃ   svasti caiva mahādyute
   
dvijātīn vācya puṇya_ahaṃ   svasti caiva mahā-dyute /9/

Verse: 10 
Halfverse: a    
ratʰam āstʰāya ruciraṃ   rājataṃ pāṇḍurair hayaiḥ
   
ratʰam āstʰāya ruciraṃ   rājataṃ pāṇḍurair hayaiḥ /
Halfverse: c    
sūpaskaraṃ svadʰiṣṭʰānaṃ   vaiyāgʰraparivāraṇam
   
su_upaskaraṃ svadʰiṣṭʰānaṃ   vaiyāgʰra-parivāraṇam /10/ 10

Verse: 11 
Halfverse: a    
upapannaṃ mahāśastraiḥ   sarvopakaraṇānvitam
   
upapannaṃ mahā-śastraiḥ   sarva_upakaraṇa_anvitam /
Halfverse: c    
tat kulīnena vīreṇa   hayaśāstravidā nr̥pa
   
tat kulīnena vīreṇa   haya-śāstravidā nr̥pa /11/

Verse: 12 
Halfverse: a    
yuktaṃ sūtena śiṣṭena   bahuśo dr̥ṣṭakarmaṇā
   
yuktaṃ sūtena śiṣṭena   bahuśo dr̥ṣṭa-karmaṇā /
Halfverse: c    
daṃśitaḥ pāṇḍureṇāhaṃ   kavacena vapuṣmatā
   
daṃśitaḥ pāṇḍureṇa_ahaṃ   kavacena vapuṣmatā /12/

Verse: 13 
Halfverse: a    
pāṇḍuraṃ kārmukaṃ gr̥hya   prāyāṃ bʰaratasattama
   
pāṇḍuraṃ kārmukaṃ gr̥hya   prāyāṃ bʰarata-sattama /
Halfverse: c    
pāṇḍureṇātapatreṇa   dʰriyamāṇena mūrdʰani
   
pāṇḍureṇa_ātapatreṇa   dʰriyamāṇena mūrdʰani /13/

Verse: 14 
Halfverse: a    
pāṇḍuraiś cāmaraiś cāpi   vījyamāno narādʰipa
   
pāṇḍuraiś ca_amaraiś ca_api   vījyamāno nara_adʰipa /
Halfverse: c    
śuklavāsāḥ sitoṣṇīṣaḥ   sarvaśuklavibʰūṣaṇaḥ
   
śukla-vāsāḥ sita_uṣṇīṣaḥ   sarva-śukla-vibʰūṣaṇaḥ /14/

Verse: 15 
Halfverse: a    
stūyamāno jayāśīrbʰir   niṣkramya gajasāhvayāt
   
stūyamāno jaya_āśīrbʰir   niṣkramya gaja-sāhvayāt /
Halfverse: c    
kurukṣetraṃ raṇakṣetram   upāyāṃ bʰaratarṣabʰa
   
kuru-kṣetraṃ raṇa-kṣetram   upāyāṃ bʰarata-r̥ṣabʰa /15/

Verse: 16 
Halfverse: a    
te hayāś coditās tena   sūtena paramāhave
   
te hayāś coditās tena   sūtena parama_āhave /
Halfverse: c    
avahan māṃ bʰr̥śaṃ rājan   manomārutaraṃhasaḥ
   
avahan māṃ bʰr̥śaṃ rājan   mano-māruta-raṃhasaḥ /16/

Verse: 17 
Halfverse: a    
gatvāhaṃ tat kurukṣetraṃ   sa ca rāmaḥ pratāpavān
   
gatvā_ahaṃ tat kuru-kṣetraṃ   sa ca rāmaḥ pratāpavān /
Halfverse: c    
yuddʰāya sahasā rājan   parākrāntau parasparam
   
yuddʰāya sahasā rājan   parākrāntau parasparam /17/

Verse: 18 
Halfverse: a    
tataḥ saṃdarśane 'tiṣṭʰaṃ   rāmasyātitapasvinaḥ
   
tataḥ saṃdarśane_atiṣṭʰaṃ   rāmasya_atitapasvinaḥ /
Halfverse: c    
pragr̥hya śaṅkʰapravaraṃ   tataḥ prādʰamam uttamam
   
pragr̥hya śaṅkʰa-pravaraṃ   tataḥ prādʰamam uttamam /18/

Verse: 19 
Halfverse: a    
tatas tatra dvijā rājaṃs   tāpasāś ca vanaukasaḥ
   
tatas tatra dvijā rājaṃs   tāpasāś ca vana_okasaḥ /
Halfverse: c    
apaśyanta raṇaṃ divyaṃ   devāḥ sarṣigaṇās tadā
   
apaśyanta raṇaṃ divyaṃ   devāḥ sarṣi-gaṇās tadā /19/

Verse: 20 
Halfverse: a    
tato divyāni mālyāni   prādurāsan muhur muhuḥ
   
tato divyāni mālyāni   prādur-āsan muhur muhuḥ /
Halfverse: c    
vāditrāṇi ca divyāni   megʰavr̥ndāni caiva ha
   
vāditrāṇi ca divyāni   megʰa-vr̥ndāni caiva ha /20/ 20

Verse: 21 
Halfverse: a    
tatas te tāpasāḥ sarve   bʰārgavasyānuyāyinaḥ
   
tatas te tāpasāḥ sarve   bʰārgavasya_anuyāyinaḥ /
Halfverse: c    
prekṣakāḥ samapadyanta   parivārya raṇājiram
   
prekṣakāḥ samapadyanta   parivārya raṇa_ājiram /21/

Verse: 22 
Halfverse: a    
tato mām abravīd devī   sarvabʰūtahitaiṣiṇī
   
tato mām abravīd devī   sarva-bʰūta-hita_eṣiṇī /
Halfverse: c    
mātā svarūpiṇī rājan   kim idaṃ te cikīrṣitam
   
mātā svarūpiṇī rājan   kim idaṃ te cikīrṣitam /22/

Verse: 23 
Halfverse: a    
gatvāhaṃ jāmadagnyaṃ taṃ   prayāciṣye kurūdvaha
   
gatvā_ahaṃ jāmadagnyaṃ taṃ   prayāciṣye kuru_udvaha /
Halfverse: c    
bʰīṣmeṇa saha yotsīḥ   śiṣyeṇeti punaḥ punaḥ
   
bʰīṣmeṇa saha yotsīḥ   śiṣyeṇa_iti punaḥ punaḥ /23/

Verse: 24 
Halfverse: a    
maivaṃ putra nirbandʰaṃ   kuru vipreṇa pārtʰiva
   
_evaṃ putra nirbandʰaṃ   kuru vipreṇa pārtʰiva /
Halfverse: c    
jāmadagnyena samare   yoddʰum ity avabʰartsayat
   
jāmadagnyena samare   yoddʰum ity avabʰartsayat /24/

Verse: 25 
Halfverse: a    
kiṃ na vai kṣatriyaharo   haratulyaparākramaḥ
   
kiṃ na vai kṣatriya-haro   hara-tulya-parākramaḥ /
Halfverse: c    
viditaḥ putra rāmas te   yatas tvaṃ yoddʰum iccʰasi
   
viditaḥ putra rāmas te   yatas tvaṃ yoddʰum iccʰasi /25/

Verse: 26 
Halfverse: a    
tato 'ham abruvaṃ devīm   abʰivādya kr̥tāñjaliḥ
   
tato_aham abruvaṃ devīm   abʰivādya kr̥ta_añjaliḥ /
Halfverse: c    
sarvaṃ tad bʰarataśreṣṭʰa   yatʰāvr̥ttaṃ svayaṃvare
   
sarvaṃ tad bʰarata-śreṣṭʰa   yatʰā-vr̥ttaṃ svayaṃ-vare /26/

Verse: 27 
Halfverse: a    
yatʰā ca rāmo rājendra   mayā pūrvaṃ prasāditaḥ
   
yatʰā ca rāmo rāja_indra   mayā pūrvaṃ prasāditaḥ /
Halfverse: c    
kāśirājasutāyāś ca   yatʰā kāmaḥ purātanaḥ
   
kāśi-rāja-sutāyāś ca   yatʰā kāmaḥ purātanaḥ /27/

Verse: 28 
Halfverse: a    
tataḥ rāmam abʰyetya   jananī me mahānadī
   
tataḥ rāmam abʰyetya   jananī me mahā-nadī /
Halfverse: c    
madartʰaṃ tam r̥ṣiṃ devī   kṣamayām āsa bʰārgavam
   
mad-artʰaṃ tam r̥ṣiṃ devī   kṣamayām āsa bʰārgavam /
Halfverse: e    
bʰīṣmeṇa saha yotsīḥ   śiṣyeṇeti vaco 'bravīt
   
bʰīṣmeṇa saha yotsīḥ   śiṣyeṇa_iti vaco_abravīt /28/

Verse: 29 
Halfverse: a    
sa ca tām āha yācantīṃ   bʰīṣmam eva nivartaya
   
sa ca tām āha yācantīṃ   bʰīṣmam eva nivartaya /
Halfverse: c    
na hi me kurute kāmam   ity ahaṃ tam upāgamam
   
na hi me kurute kāmam   ity ahaṃ tam upāgamam /29/ ՙ

Verse: 30 
{Saṃjaya uvāca}
Halfverse: a    
tato gaṅgā sutasnehād   bʰīṣmaṃ punar upāgamat
   
tato gaṅgā suta-snehād   bʰīṣmaṃ punar upāgamat / ՙ
Halfverse: c    
na cāsyāḥ so 'karod vākyaṃ   krodʰaparyākulekṣaṇaḥ
   
na ca_asyāḥ so_akarod vākyaṃ   krodʰa-paryākula_īkṣaṇaḥ /30/

Verse: 31 
Halfverse: a    
atʰādr̥śyata dʰarmātmā   bʰr̥guśreṣṭʰo mahātapāḥ
   
atʰa_adr̥śyata dʰarma_ātmā   bʰr̥gu-śreṣṭʰo mahā-tapāḥ /
Halfverse: c    
āhvayām āsa ca punar   yuddʰāya dvijasattamaḥ
   
āhvayām āsa ca punar   yuddʰāya dvija-sattamaḥ /31/ (E)31



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.