TITUS
Mahabharata
Part No. 841
Chapter: 178
Adhyāya
178
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tatas
tr̥tīye
divase
same
deśe
vyavastʰitaḥ
tatas
tr̥tīye
divase
same
deśe
vyavastʰitaḥ
/
Halfverse: c
preṣayām
āsa
me
rājan
prāpto
'smīti
mahāvrataḥ
preṣayām
āsa
me
rājan
prāpto
_asmi
_iti
mahā-vrataḥ
/1/
Verse: 2
Halfverse: a
tam
āgatam
ahaṃ
śrutvā
viṣayāntaṃ
mahābalam
tam
āgatam
ahaṃ
śrutvā
viṣaya
_antaṃ
mahā-balam
/
Halfverse: c
abʰyagaccʰaṃ
javenāśu
prītyā
tejonidʰiṃ
prabʰum
abʰyagaccʰaṃ
javena
_āśu
prītyā
tejo-nidʰiṃ
prabʰum
/2/
Verse: 3
Halfverse: a
gāṃ
puraskr̥tya
rājendra
brāhmaṇaiḥ
parivāritaḥ
gāṃ
puraskr̥tya
rāja
_indra
brāhmaṇaiḥ
parivāritaḥ
/
Halfverse: c
r̥tvigbʰir
devakalpaiś
ca
tatʰaiva
ca
purohitaiḥ
r̥tvigbʰir
deva-kalpaiś
ca
tatʰaiva
ca
purohitaiḥ
/3/
ՙ
Verse: 4
Halfverse: a
sa
mām
abʰigataṃ
dr̥ṣṭvā
jāmadagnyaḥ
pratāpavān
sa
mām
abʰigataṃ
dr̥ṣṭvā
jāmadagnyaḥ
pratāpavān
/
Halfverse: c
pratijagrāha
tāṃ
pūjāṃ
vacanaṃ
cedam
abravīt
pratijagrāha
tāṃ
pūjāṃ
vacanaṃ
ca
_idam
abravīt
/4/
Verse: 5
Halfverse: a
bʰīṣma
kāṃ
buddʰim
āstʰāya
kāśirājasutā
tvayā
bʰīṣma
kāṃ
buddʰim
āstʰāya
kāśi-rāja-sutā
tvayā
/
Halfverse: c
akāmeyam
ihānītā
punaś
caiva
visarjitā
akāmā
_iyam
iha
_ānītā
punaś
caiva
visarjitā
/5/
Verse: 6
Halfverse: a
vibʰraṃśitā
tvayā
hīyaṃ
dʰarmāvāpteḥ
parāvarāt
vibʰraṃśitā
tvayā
hi
_iyaṃ
dʰarma
_avāpteḥ
parāvarāt
/
Halfverse: c
parāmr̥ṣṭāṃ
tvayā
hīmāṃ
ko
hi
gantum
ihārhati
parāmr̥ṣṭāṃ
tvayā
hi
_imāṃ
ko
hi
gantum
iha
_arhati
/6/
Verse: 7
Halfverse: a
pratyākʰyātā
hi
śālvena
tvayā
nīteti
bʰārata
pratyākʰyātā
hi
śālvena
tvayā
nītā
_iti
bʰārata
/
Halfverse: c
tasmād
imāṃ
manniyogāt
pratigr̥hṇīṣva
bʰārata
tasmād
imāṃ
man-niyogāt
pratigr̥hṇīṣva
bʰārata
/7/
Verse: 8
Halfverse: a
svadʰarmaṃ
puruṣavyāgʰra
rājaputrī
labʰatv
iyam
sva-dʰarmaṃ
puruṣa-vyāgʰra
rāja-putrī
labʰatv
iyam
/
Halfverse: c
na
yuktam
avamāno
'yaṃ
kartuṃ
rājñā
tvayānagʰa
na
yuktam
avamāno
'yaṃ
kartuṃ
rājñā
tvayā
_anagʰa
/8/
Verse: 9
Halfverse: a
tatas
taṃ
nātimanasaṃ
samudīkṣyāham
abruvam
tatas
taṃ
na
_atimanasaṃ
samudīkṣya
_aham
abruvam
/
Halfverse: c
nāham
enāṃ
punar
dadyāṃ
bʰrātre
brahman
katʰaṃ
cana
na
_aham
enāṃ
punar
dadyāṃ
bʰrātre
brahman
katʰaṃcana
/9/
Verse: 10
Halfverse: a
śālvasyāham
iti
prāha
purā
mām
iha
bʰārgava
śālvasya
_aham
iti
prāha
purā
mām
iha
bʰārgava
/
Halfverse: c
mayā
caivābʰyanujñātā
gatā
saubʰapuraṃ
prati
mayā
ca
_eva
_abʰyanujñātā
gatā
saubʰa-puraṃ
prati
/10/
10
Verse: 11
Halfverse: a
na
bʰayān
nāpy
anukrośān
na
lobʰān
nārtʰakāmyayā
na
bʰayān
na
_apy
anukrośān
na
lobʰān
na
_artʰa-kāmyayā
/
Halfverse: c
kṣatradʰarmam
ahaṃ
jahyām
iti
me
vratam
āhitam
kṣatra-dʰarmam
ahaṃ
jahyām
iti
me
vratam
āhitam
/11/
Verse: 12
Halfverse: a
atʰa
mām
abravīd
rāmaḥ
krodʰaparyākulekṣaṇaḥ
atʰa
mām
abravīd
rāmaḥ
krodʰa-paryākula
_īkṣaṇaḥ
/
Halfverse: c
na
kariṣyasi
ced
etad
vākyaṃ
me
kurupuṃgava
na
kariṣyasi
ced
etad
vākyaṃ
me
kuru-puṃgava
/12/
Verse: 13
Halfverse: a
haniṣyāmi
sahāmātyaṃ
tvām
adyeti
punaḥ
punaḥ
haniṣyāmi
saha
_amātyaṃ
tvām
adya
_iti
punaḥ
punaḥ
/
Halfverse: c
saṃrambʰād
abravīd
rāmaḥ
krodʰaparyākulekṣaṇaḥ
saṃrambʰād
abravīd
rāmaḥ
krodʰa-paryākula
_īkṣaṇaḥ
/13/
Verse: 14
Halfverse: a
tam
ahaṃ
gīrbʰir
iṣṭābʰiḥ
punaḥ
punar
ariṃdamam
tam
ahaṃ
gīrbʰir
iṣṭābʰiḥ
punaḥ
punar
ariṃdamam
/
Halfverse: c
ayācaṃ
bʰr̥guśārdūlaṃ
na
caiva
praśaśāma
saḥ
ayācaṃ
bʰr̥gu-śārdūlaṃ
na
caiva
praśaśāma
saḥ
/14/
Verse: 15
Halfverse: a
tam
ahaṃ
praṇamya
śirasā
bʰūyo
brāhmaṇasattamam
tam
ahaṃ
praṇamya
śirasā
bʰūyo
brāhmaṇa-sattamam
/
ՙq
Halfverse: c
abruvaṃ
kāraṇaṃ
kiṃ
tad
yat
tvaṃ
yoddʰum
iheccʰasi
abruvaṃ
kāraṇaṃ
kiṃ
tad
yat
tvaṃ
yoddʰum
iha
_iccʰasi
/15/
Verse: 16
Halfverse: a
iṣvastraṃ
mama
bālasya
bʰavataiva
caturvidʰam
iṣv-astraṃ
mama
bālasya
bʰavatā
_eva
catur-vidʰam
/
Halfverse: c
upadiṣṭaṃ
mahābāho
śiṣyo
'smi
tava
bʰārgava
upadiṣṭaṃ
mahā-bāho
śiṣyo
_asmi
tava
bʰārgava
/16/
Verse: 17
Halfverse: a
tato
mām
abravīd
rāmaḥ
krodʰasaṃraktalocanaḥ
tato
mām
abravīd
rāmaḥ
krodʰa-saṃrakta-locanaḥ
/
Halfverse: c
jānīṣe
māṃ
guruṃ
bʰīṣma
na
cemāṃ
pratigr̥hṇase
jānīṣe
māṃ
guruṃ
bʰīṣma
na
ca
_imāṃ
pratigr̥hṇase
/
Halfverse: e
sutāṃ
kāśyasya
kauravya
matpriyārtʰaṃ
mahīpate
sutāṃ
kāśyasya
kauravya
mat-priya
_artʰaṃ
mahī-pate
/17/
Verse: 18
Halfverse: a
na
hi
te
vidyate
śāntir
anyatʰā
kurunandana
na
hi
te
vidyate
śāntir
anyatʰā
kuru-nandana
/
Halfverse: c
gr̥hāṇemāṃ
mahābāho
rakṣasva
kulam
ātmanaḥ
gr̥hāṇa
_imāṃ
mahā-bāho
rakṣasva
kulam
ātmanaḥ
/
Halfverse: e
tvayā
vibʰraṃśitā
hīyaṃ
bʰartāraṃ
nābʰigaccʰati
tvayā
vibʰraṃśitā
hi
_iyaṃ
bʰartāraṃ
na
_abʰigaccʰati
/18/
Verse: 19
Halfverse: a
tatʰā
bruvantaṃ
tam
ahaṃ
rāmaṃ
parapuraṃjayam
tatʰā
bruvantaṃ
tam
ahaṃ
rāmaṃ
para-puraṃjayam
/
Halfverse: c
naitad
evaṃ
punar
bʰāvi
brahmarṣe
kiṃ
śrameṇa
te
na
_etad
evaṃ
punar
bʰāvi
brahma-r̥ṣe
kiṃ
śrameṇa
te
/19/
Verse: 20
Halfverse: a
gurutvaṃ
tvayi
saṃprekṣya
jāmadagnya
purātanam
gurutvaṃ
tvayi
saṃprekṣya
jāmadagnya
purātanam
/
Halfverse: c
prasādaye
tvāṃ
bʰagavaṃs
tyaktaiṣā
hi
purā
mayā
prasādaye
tvāṃ
bʰagavaṃs
tyaktā
_eṣā
hi
purā
mayā
/20/
20
Verse: 21
Halfverse: a
ko
jātu
parabʰāvāṃ
hi
nārīṃ
vyālīm
iva
stʰitām
ko
jātu
para-bʰāvāṃ
hi
nārīṃ
vyālīm
iva
stʰitām
/
Halfverse: c
vāsayeta
gr̥he
jānan
strīṇāṃ
doṣān
mahātyayān
vāsayeta
gr̥he
jānan
strīṇāṃ
doṣān
mahā
_atyayān
/21/
Verse: 22
Halfverse: a
na
bʰayād
vāsavasyāpi
dʰarmaṃ
jahyāṃ
mahādyute
na
bʰayād
vāsavasya
_api
dʰarmaṃ
jahyāṃ
mahā-dyute
/
Halfverse: c
prasīda
mā
vā
yad
vā
te
kāryaṃ
tat
kuru
māciram
prasīda
mā
vā
yad
vā
te
kāryaṃ
tat
kuru
māciram
/22/
Verse: 23
Halfverse: a
ayaṃ
cāpi
viśuddʰātman
purāṇe
śrūyate
vibʰo
ayaṃ
ca
_api
viśuddʰa
_ātman
purāṇe
śrūyate
vibʰo
/
Halfverse: c
maruttena
mahābuddʰe
gītaḥ
śloko
mahātmanā
maruttena
mahā-buddʰe
gītaḥ
śloko
mahātmanā
/23/
Verse: 24
Halfverse: a
guror
apy
avaliptasya
kāryākāryam
ajānataḥ
guror
apy
avaliptasya
kārya
_akāryam
ajānataḥ
/
Halfverse: c
utpatʰapratipannasya
kāryaṃ
bʰavati
śāsanam
utpatʰa-pratipannasya
kāryaṃ
bʰavati
śāsanam
/24/
Verse: 25
Halfverse: a
sa
tvaṃ
gurur
iti
premṇā
mayā
saṃmānito
bʰr̥śam
{!}
sa
tvaṃ
gurur
iti
premṇā
mayā
saṃmānito
bʰr̥śam
/
{!}
Halfverse: c
guruvr̥ttaṃ
na
jānīṣe
tasmād
yotsyāmy
ahaṃ
tvayā
guru-vr̥ttaṃ
na
jānīṣe
tasmād
yotsyāmy
ahaṃ
tvayā
/25/
Verse: 26
Halfverse: a
guruṃ
na
hanyāṃ
samare
brāhmaṇaṃ
ca
viśeṣataḥ
guruṃ
na
hanyāṃ
samare
brāhmaṇaṃ
ca
viśeṣataḥ
/
Halfverse: c
viśeṣatas
tapovr̥ddʰam
evaṃ
kṣāntaṃ
mayā
tava
viśeṣatas
tapo-vr̥ddʰam
evaṃ
kṣāntaṃ
mayā
tava
/26/
Verse: 27
Halfverse: a
yudyateṣum
atʰo
dr̥ṣṭvā
brāhmaṇaṃ
kṣatrabandʰuvat
yudyata
_iṣum
atʰo
dr̥ṣṭvā
brāhmaṇaṃ
kṣatra-bandʰuvat
/
Halfverse: c
yo
hanyāt
samare
kruddʰo
yudʰyantam
apalāyinam
yo
hanyāt
samare
kruddʰo
yudʰyantam
apalāyinam
/
Halfverse: e
brahmahatyā
na
tasya
syād
iti
dʰarmeṣu
niścayaḥ
brahma-hatyā
na
tasya
syād
iti
dʰarmeṣu
niścayaḥ
/27/
Verse: 28
Halfverse: a
kṣatriyāṇāṃ
stʰito
dʰarme
kṣatriyo
'smi
tapodʰana
kṣatriyāṇāṃ
stʰito
dʰarme
kṣatriyo
_asmi
tapo-dʰana
/
Halfverse: c
yo
yatʰā
vartate
yasmiṃs
tatʰā
tasmin
pravartayan
yo
yatʰā
vartate
yasmiṃs
tatʰā
tasmin
pravartayan
/
Halfverse: e
nādʰarmaṃ
samavāpnoti
naraḥ
śreyaś
ca
vindati
na
_adʰarmaṃ
samavāpnoti
naraḥ
śreyaś
ca
vindati
/28/
Verse: 29
Halfverse: a
artʰe
vā
yadi
vā
dʰarme
samartʰo
deśakālavit
artʰe
vā
yadi
vā
dʰarme
samartʰo
deśa-kālavit
/
Halfverse: c
anartʰasaṃśayāpannaḥ
śreyān
niḥsaṃśayena
ca
anartʰa-saṃśaya
_āpannaḥ
śreyān
niḥsaṃśayena
ca
/29/
Verse: 30
Halfverse: a
yasmāt
saṃśayite
'rtʰe
'smin
yatʰānyāyaṃ
pravartase
yasmāt
saṃśayite
_artʰe
_asmin
yatʰā-nyāyaṃ
pravartase
/
Halfverse: c
tasmād
yotsyāmi
sahitas
tvayā
rāma
mahāhave
tasmād
yotsyāmi
sahitas
tvayā
rāma
mahā
_āhave
/
Halfverse: e
paśya
me
bāhuvīryaṃ
ca
vikramaṃ
cātimānuṣam
paśya
me
bāhu-vīryaṃ
ca
vikramaṃ
ca
_atimānuṣam
/30/
30
Verse: 31
Halfverse: a
evaṃgate
'pi
tu
mayā
yac
cʰakyaṃ
bʰr̥gunandana
evaṃ-gate
_api
tu
mayā
yat
śakyaṃ
bʰr̥gu-nandana
/
Halfverse: c
tat
kariṣye
kurukṣetre
yotsye
vipra
tvayā
saha
tat
kariṣye
kuru-kṣetre
yotsye
vipra
tvayā
saha
/
Halfverse: e
dvaṃdve
rāma
yatʰeṣṭaṃ
te
sajjo
bʰava
mahāmune
dvaṃdve
rāma
yatʰā
_iṣṭaṃ
te
sajjo
bʰava
mahā-mune
/31/
Verse: 32
Halfverse: a
tatra
tvaṃ
nihato
rāma
mayā
śaraśatācitaḥ
tatra
tvaṃ
nihato
rāma
mayā
śara-śata
_ācitaḥ
/
Halfverse: c
lapsyase
nirjitām̐l
lokāñ
śastrapūto
mahāraṇe
lapsyase
nirjitām̐l
lokān
śastra-pūto
mahā-raṇe
/32/
Verse: 33
Halfverse: a
sa
gaccʰa
vinivartasva
kurukṣetraṃ
raṇapriya
sa
gaccʰa
vinivartasva
kuru-kṣetraṃ
raṇa-priya
/
Halfverse: c
tatraiṣyāmi
mahābāho
yuddʰāya
tvāṃ
tapodʰana
tatra
_eṣyāmi
mahā-bāho
yuddʰāya
tvāṃ
tapo-dʰana
/33/
Verse: 34
Halfverse: a
api
yatra
tvayā
rāma
kr̥taṃ
śaucaṃ
purā
pituḥ
api
yatra
tvayā
rāma
kr̥taṃ
śaucaṃ
purā
pituḥ
/
Halfverse: c
tatrāham
api
hatvā
tvāṃ
śaucaṃ
kartāsmi
bʰārgava
tatra
_aham
api
hatvā
tvāṃ
śaucaṃ
kartā
_asmi
bʰārgava
/34/
Verse: 35
Halfverse: a
tatra
gaccʰasva
rāma
tvaṃ
tvaritaṃ
yuddʰadurmada
tatra
gaccʰasva
rāma
tvaṃ
tvaritaṃ
yuddʰa-durmada
/
Halfverse: c
vyapaneṣyāmi
te
darpaṃ
paurāṇaṃ
brāhmaṇabruva
vyapaneṣyāmi
te
darpaṃ
paurāṇaṃ
brāhmaṇa-bruva[
?] /35/
Verse: 36
Halfverse: a
yac
cāpi
kattʰase
rāma
bahuśaḥ
pariṣatsu
vai
yac
ca
_api
kattʰase
rāma
bahuśaḥ
pariṣatsu
vai
/
Halfverse: c
nirjitāḥ
kṣatriyā
loke
mayaikeneti
tac
cʰr̥ṇu
nirjitāḥ
kṣatriyā
loke
mayā
_ekena
_iti
tat
śr̥ṇu
/36/
Verse: 37
Halfverse: a
na
tadā
jāyate
bʰīṣmo
madvidʰaḥ
kṣatriyo
'pi
vā
na
tadā
jāyate
bʰīṣmo
mad-vidʰaḥ
kṣatriyo
_api
vā
/
Halfverse: c
yas
te
yuddʰamayaṃ
darpaṃ
kāmaṃ
ca
vyapanāśayet
yas
te
yuddʰamayaṃ
darpaṃ
kāmaṃ
ca
vyapanāśayet
/37/
Verse: 38
Halfverse: a
so
'haṃ
jāto
mahābāho
bʰīṣmaḥ
parapuraṃjayaḥ
so
_ahaṃ
jāto
mahā-bāho
bʰīṣmaḥ
para-puraṃjayaḥ
/
Halfverse: c
vyapaneṣyāmi
te
darpaṃ
yuddʰe
rāma
na
saṃśayaḥ
vyapaneṣyāmi
te
darpaṃ
yuddʰe
rāma
na
saṃśayaḥ
/38/
(E)38
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.