TITUS
Mahabharata
Part No. 841
Previous part

Chapter: 178 
Adhyāya 178


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tatas tr̥tīye divase   same deśe vyavastʰitaḥ
   
tatas tr̥tīye divase   same deśe vyavastʰitaḥ /
Halfverse: c    
preṣayām āsa me rājan   prāpto 'smīti mahāvrataḥ
   
preṣayām āsa me rājan   prāpto_asmi_iti mahā-vrataḥ /1/

Verse: 2 
Halfverse: a    
tam āgatam ahaṃ śrutvā   viṣayāntaṃ mahābalam
   
tam āgatam ahaṃ śrutvā   viṣaya_antaṃ mahā-balam /
Halfverse: c    
abʰyagaccʰaṃ javenāśu   prītyā tejonidʰiṃ prabʰum
   
abʰyagaccʰaṃ javena_āśu   prītyā tejo-nidʰiṃ prabʰum /2/

Verse: 3 
Halfverse: a    
gāṃ puraskr̥tya rājendra   brāhmaṇaiḥ parivāritaḥ
   
gāṃ puraskr̥tya rāja_indra   brāhmaṇaiḥ parivāritaḥ /
Halfverse: c    
r̥tvigbʰir devakalpaiś ca   tatʰaiva ca purohitaiḥ
   
r̥tvigbʰir deva-kalpaiś ca   tatʰaiva ca purohitaiḥ /3/ ՙ

Verse: 4 
Halfverse: a    
sa mām abʰigataṃ dr̥ṣṭvā   jāmadagnyaḥ pratāpavān
   
sa mām abʰigataṃ dr̥ṣṭvā   jāmadagnyaḥ pratāpavān /
Halfverse: c    
pratijagrāha tāṃ pūjāṃ   vacanaṃ cedam abravīt
   
pratijagrāha tāṃ pūjāṃ   vacanaṃ ca_idam abravīt /4/

Verse: 5 
Halfverse: a    
bʰīṣma kāṃ buddʰim āstʰāya   kāśirājasutā tvayā
   
bʰīṣma kāṃ buddʰim āstʰāya   kāśi-rāja-sutā tvayā /
Halfverse: c    
akāmeyam ihānītā   punaś caiva visarjitā
   
akāmā_iyam iha_ānītā   punaś caiva visarjitā /5/

Verse: 6 
Halfverse: a    
vibʰraṃśitā tvayā hīyaṃ   dʰarmāvāpteḥ parāvarāt
   
vibʰraṃśitā tvayā hi_iyaṃ   dʰarma_avāpteḥ parāvarāt /
Halfverse: c    
parāmr̥ṣṭāṃ tvayā hīmāṃ   ko hi gantum ihārhati
   
parāmr̥ṣṭāṃ tvayā hi_imāṃ   ko hi gantum iha_arhati /6/

Verse: 7 
Halfverse: a    
pratyākʰyātā hi śālvena   tvayā nīteti bʰārata
   
pratyākʰyātā hi śālvena   tvayā nītā_iti bʰārata /
Halfverse: c    
tasmād imāṃ manniyogāt   pratigr̥hṇīṣva bʰārata
   
tasmād imāṃ man-niyogāt   pratigr̥hṇīṣva bʰārata /7/

Verse: 8 
Halfverse: a    
svadʰarmaṃ puruṣavyāgʰra   rājaputrī labʰatv iyam
   
sva-dʰarmaṃ puruṣa-vyāgʰra   rāja-putrī labʰatv iyam /
Halfverse: c    
na yuktam avamāno 'yaṃ   kartuṃ rājñā tvayānagʰa
   
na yuktam avamāno 'yaṃ   kartuṃ rājñā tvayā_anagʰa /8/

Verse: 9 
Halfverse: a    
tatas taṃ nātimanasaṃ   samudīkṣyāham abruvam
   
tatas taṃ na_atimanasaṃ   samudīkṣya_aham abruvam /
Halfverse: c    
nāham enāṃ punar dadyāṃ   bʰrātre brahman katʰaṃ cana
   
na_aham enāṃ punar dadyāṃ   bʰrātre brahman katʰaṃcana /9/

Verse: 10 
Halfverse: a    
śālvasyāham iti prāha   purā mām iha bʰārgava
   
śālvasya_aham iti prāha   purā mām iha bʰārgava /
Halfverse: c    
mayā caivābʰyanujñātā   gatā saubʰapuraṃ prati
   
mayā ca_eva_abʰyanujñātā   gatā saubʰa-puraṃ prati /10/ 10

Verse: 11 
Halfverse: a    
na bʰayān nāpy anukrośān   na lobʰān nārtʰakāmyayā
   
na bʰayān na_apy anukrośān   na lobʰān na_artʰa-kāmyayā /
Halfverse: c    
kṣatradʰarmam ahaṃ jahyām   iti me vratam āhitam
   
kṣatra-dʰarmam ahaṃ jahyām   iti me vratam āhitam /11/

Verse: 12 
Halfverse: a    
atʰa mām abravīd rāmaḥ   krodʰaparyākulekṣaṇaḥ
   
atʰa mām abravīd rāmaḥ   krodʰa-paryākula_īkṣaṇaḥ /
Halfverse: c    
na kariṣyasi ced etad   vākyaṃ me kurupuṃgava
   
na kariṣyasi ced etad   vākyaṃ me kuru-puṃgava /12/

Verse: 13 
Halfverse: a    
haniṣyāmi sahāmātyaṃ   tvām adyeti punaḥ punaḥ
   
haniṣyāmi saha_amātyaṃ   tvām adya_iti punaḥ punaḥ /
Halfverse: c    
saṃrambʰād abravīd rāmaḥ   krodʰaparyākulekṣaṇaḥ
   
saṃrambʰād abravīd rāmaḥ   krodʰa-paryākula_īkṣaṇaḥ /13/

Verse: 14 
Halfverse: a    
tam ahaṃ gīrbʰir iṣṭābʰiḥ   punaḥ punar ariṃdamam
   
tam ahaṃ gīrbʰir iṣṭābʰiḥ   punaḥ punar ariṃdamam /
Halfverse: c    
ayācaṃ bʰr̥guśārdūlaṃ   na caiva praśaśāma saḥ
   
ayācaṃ bʰr̥gu-śārdūlaṃ   na caiva praśaśāma saḥ /14/

Verse: 15 
Halfverse: a    
tam ahaṃ praṇamya śirasā   bʰūyo brāhmaṇasattamam
   
tam ahaṃ praṇamya śirasā   bʰūyo brāhmaṇa-sattamam / ՙq
Halfverse: c    
abruvaṃ kāraṇaṃ kiṃ tad   yat tvaṃ yoddʰum iheccʰasi
   
abruvaṃ kāraṇaṃ kiṃ tad   yat tvaṃ yoddʰum iha_iccʰasi /15/

Verse: 16 
Halfverse: a    
iṣvastraṃ mama bālasya   bʰavataiva caturvidʰam
   
iṣv-astraṃ mama bālasya   bʰavatā_eva catur-vidʰam /
Halfverse: c    
upadiṣṭaṃ mahābāho   śiṣyo 'smi tava bʰārgava
   
upadiṣṭaṃ mahā-bāho   śiṣyo_asmi tava bʰārgava /16/

Verse: 17 
Halfverse: a    
tato mām abravīd rāmaḥ   krodʰasaṃraktalocanaḥ
   
tato mām abravīd rāmaḥ   krodʰa-saṃrakta-locanaḥ /
Halfverse: c    
jānīṣe māṃ guruṃ bʰīṣma   na cemāṃ pratigr̥hṇase
   
jānīṣe māṃ guruṃ bʰīṣma   na ca_imāṃ pratigr̥hṇase /
Halfverse: e    
sutāṃ kāśyasya kauravya   matpriyārtʰaṃ mahīpate
   
sutāṃ kāśyasya kauravya   mat-priya_artʰaṃ mahī-pate /17/

Verse: 18 
Halfverse: a    
na hi te vidyate śāntir   anyatʰā kurunandana
   
na hi te vidyate śāntir   anyatʰā kuru-nandana /
Halfverse: c    
gr̥hāṇemāṃ mahābāho   rakṣasva kulam ātmanaḥ
   
gr̥hāṇa_imāṃ mahā-bāho   rakṣasva kulam ātmanaḥ /
Halfverse: e    
tvayā vibʰraṃśitā hīyaṃ   bʰartāraṃ nābʰigaccʰati
   
tvayā vibʰraṃśitā hi_iyaṃ   bʰartāraṃ na_abʰigaccʰati /18/

Verse: 19 
Halfverse: a    
tatʰā bruvantaṃ tam ahaṃ   rāmaṃ parapuraṃjayam
   
tatʰā bruvantaṃ tam ahaṃ   rāmaṃ para-puraṃjayam /
Halfverse: c    
naitad evaṃ punar bʰāvi   brahmarṣe kiṃ śrameṇa te
   
na_etad evaṃ punar bʰāvi   brahma-r̥ṣe kiṃ śrameṇa te /19/

Verse: 20 
Halfverse: a    
gurutvaṃ tvayi saṃprekṣya   jāmadagnya purātanam
   
gurutvaṃ tvayi saṃprekṣya   jāmadagnya purātanam /
Halfverse: c    
prasādaye tvāṃ bʰagavaṃs   tyaktaiṣā hi purā mayā
   
prasādaye tvāṃ bʰagavaṃs   tyaktā_eṣā hi purā mayā /20/ 20

Verse: 21 
Halfverse: a    
ko jātu parabʰāvāṃ hi   nārīṃ vyālīm iva stʰitām
   
ko jātu para-bʰāvāṃ hi   nārīṃ vyālīm iva stʰitām /
Halfverse: c    
vāsayeta gr̥he jānan   strīṇāṃ doṣān mahātyayān
   
vāsayeta gr̥he jānan   strīṇāṃ doṣān mahā_atyayān /21/

Verse: 22 
Halfverse: a    
na bʰayād vāsavasyāpi   dʰarmaṃ jahyāṃ mahādyute
   
na bʰayād vāsavasya_api   dʰarmaṃ jahyāṃ mahā-dyute /
Halfverse: c    
prasīda yad te   kāryaṃ tat kuru māciram
   
prasīda yad te   kāryaṃ tat kuru māciram /22/

Verse: 23 
Halfverse: a    
ayaṃ cāpi viśuddʰātman   purāṇe śrūyate vibʰo
   
ayaṃ ca_api viśuddʰa_ātman   purāṇe śrūyate vibʰo /
Halfverse: c    
maruttena mahābuddʰe   gītaḥ śloko mahātmanā
   
maruttena mahā-buddʰe   gītaḥ śloko mahātmanā /23/

Verse: 24 
Halfverse: a    
guror apy avaliptasya   kāryākāryam ajānataḥ
   
guror apy avaliptasya   kārya_akāryam ajānataḥ /
Halfverse: c    
utpatʰapratipannasya   kāryaṃ bʰavati śāsanam
   
utpatʰa-pratipannasya   kāryaṃ bʰavati śāsanam /24/

Verse: 25 
Halfverse: a    
sa tvaṃ gurur iti premṇā   mayā saṃmānito bʰr̥śam {!}
   
sa tvaṃ gurur iti premṇā   mayā saṃmānito bʰr̥śam / {!}
Halfverse: c    
guruvr̥ttaṃ na jānīṣe   tasmād yotsyāmy ahaṃ tvayā
   
guru-vr̥ttaṃ na jānīṣe   tasmād yotsyāmy ahaṃ tvayā /25/

Verse: 26 
Halfverse: a    
guruṃ na hanyāṃ samare   brāhmaṇaṃ ca viśeṣataḥ
   
guruṃ na hanyāṃ samare   brāhmaṇaṃ ca viśeṣataḥ /
Halfverse: c    
viśeṣatas tapovr̥ddʰam   evaṃ kṣāntaṃ mayā tava
   
viśeṣatas tapo-vr̥ddʰam   evaṃ kṣāntaṃ mayā tava /26/

Verse: 27 
Halfverse: a    
yudyateṣum atʰo dr̥ṣṭvā   brāhmaṇaṃ kṣatrabandʰuvat
   
yudyata_iṣum atʰo dr̥ṣṭvā   brāhmaṇaṃ kṣatra-bandʰuvat /
Halfverse: c    
yo hanyāt samare kruddʰo   yudʰyantam apalāyinam
   
yo hanyāt samare kruddʰo   yudʰyantam apalāyinam /
Halfverse: e    
brahmahatyā na tasya syād   iti dʰarmeṣu niścayaḥ
   
brahma-hatyā na tasya syād   iti dʰarmeṣu niścayaḥ /27/

Verse: 28 
Halfverse: a    
kṣatriyāṇāṃ stʰito dʰarme   kṣatriyo 'smi tapodʰana
   
kṣatriyāṇāṃ stʰito dʰarme   kṣatriyo_asmi tapo-dʰana /
Halfverse: c    
yo yatʰā vartate yasmiṃs   tatʰā tasmin pravartayan
   
yo yatʰā vartate yasmiṃs   tatʰā tasmin pravartayan /
Halfverse: e    
nādʰarmaṃ samavāpnoti   naraḥ śreyaś ca vindati
   
na_adʰarmaṃ samavāpnoti   naraḥ śreyaś ca vindati /28/

Verse: 29 
Halfverse: a    
artʰe yadi dʰarme   samartʰo deśakālavit
   
artʰe yadi dʰarme   samartʰo deśa-kālavit /
Halfverse: c    
anartʰasaṃśayāpannaḥ   śreyān niḥsaṃśayena ca
   
anartʰa-saṃśaya_āpannaḥ   śreyān niḥsaṃśayena ca /29/

Verse: 30 
Halfverse: a    
yasmāt saṃśayite 'rtʰe 'smin   yatʰānyāyaṃ pravartase
   
yasmāt saṃśayite_artʰe_asmin   yatʰā-nyāyaṃ pravartase /
Halfverse: c    
tasmād yotsyāmi sahitas   tvayā rāma mahāhave
   
tasmād yotsyāmi sahitas   tvayā rāma mahā_āhave /
Halfverse: e    
paśya me bāhuvīryaṃ ca   vikramaṃ cātimānuṣam
   
paśya me bāhu-vīryaṃ ca   vikramaṃ ca_atimānuṣam /30/ 30

Verse: 31 
Halfverse: a    
evaṃgate 'pi tu mayā   yac cʰakyaṃ bʰr̥gunandana
   
evaṃ-gate_api tu mayā   yat śakyaṃ bʰr̥gu-nandana /
Halfverse: c    
tat kariṣye kurukṣetre   yotsye vipra tvayā saha
   
tat kariṣye kuru-kṣetre   yotsye vipra tvayā saha /
Halfverse: e    
dvaṃdve rāma yatʰeṣṭaṃ te   sajjo bʰava mahāmune
   
dvaṃdve rāma yatʰā_iṣṭaṃ te   sajjo bʰava mahā-mune /31/

Verse: 32 
Halfverse: a    
tatra tvaṃ nihato rāma   mayā śaraśatācitaḥ
   
tatra tvaṃ nihato rāma   mayā śara-śata_ācitaḥ /
Halfverse: c    
lapsyase nirjitām̐l lokāñ   śastrapūto mahāraṇe
   
lapsyase nirjitām̐l lokān   śastra-pūto mahā-raṇe /32/

Verse: 33 
Halfverse: a    
sa gaccʰa vinivartasva   kurukṣetraṃ raṇapriya
   
sa gaccʰa vinivartasva   kuru-kṣetraṃ raṇa-priya /
Halfverse: c    
tatraiṣyāmi mahābāho   yuddʰāya tvāṃ tapodʰana
   
tatra_eṣyāmi mahā-bāho   yuddʰāya tvāṃ tapo-dʰana /33/

Verse: 34 
Halfverse: a    
api yatra tvayā rāma   kr̥taṃ śaucaṃ purā pituḥ
   
api yatra tvayā rāma   kr̥taṃ śaucaṃ purā pituḥ /
Halfverse: c    
tatrāham api hatvā tvāṃ   śaucaṃ kartāsmi bʰārgava
   
tatra_aham api hatvā tvāṃ   śaucaṃ kartā_asmi bʰārgava /34/

Verse: 35 
Halfverse: a    
tatra gaccʰasva rāma tvaṃ   tvaritaṃ yuddʰadurmada
   
tatra gaccʰasva rāma tvaṃ   tvaritaṃ yuddʰa-durmada /
Halfverse: c    
vyapaneṣyāmi te darpaṃ   paurāṇaṃ brāhmaṇabruva
   
vyapaneṣyāmi te darpaṃ   paurāṇaṃ brāhmaṇa-bruva[?] /35/

Verse: 36 
Halfverse: a    
yac cāpi kattʰase rāma   bahuśaḥ pariṣatsu vai
   
yac ca_api kattʰase rāma   bahuśaḥ pariṣatsu vai /
Halfverse: c    
nirjitāḥ kṣatriyā loke   mayaikeneti tac cʰr̥ṇu
   
nirjitāḥ kṣatriyā loke   mayā_ekena_iti tat śr̥ṇu /36/

Verse: 37 
Halfverse: a    
na tadā jāyate bʰīṣmo   madvidʰaḥ kṣatriyo 'pi
   
na tadā jāyate bʰīṣmo   mad-vidʰaḥ kṣatriyo_api /
Halfverse: c    
yas te yuddʰamayaṃ darpaṃ   kāmaṃ ca vyapanāśayet
   
yas te yuddʰamayaṃ darpaṃ   kāmaṃ ca vyapanāśayet /37/

Verse: 38 
Halfverse: a    
so 'haṃ jāto mahābāho   bʰīṣmaḥ parapuraṃjayaḥ
   
so_ahaṃ jāto mahā-bāho   bʰīṣmaḥ para-puraṃjayaḥ /
Halfverse: c    
vyapaneṣyāmi te darpaṃ   yuddʰe rāma na saṃśayaḥ
   
vyapaneṣyāmi te darpaṃ   yuddʰe rāma na saṃśayaḥ /38/ (E)38



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.