TITUS
Mahabharata
Part No. 840
Previous part

Chapter: 177 
Adhyāya 177


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
evam uktas tadā rāmo   jahi bʰīṣmam iti prabʰo
   
evam uktas tadā rāmo   jahi bʰīṣmam iti prabʰo /
Halfverse: c    
uvāca rudatīṃ kanyāṃ   codayantīṃ punaḥ punaḥ
   
uvāca rudatīṃ kanyāṃ   codayantīṃ punaḥ punaḥ /1/

Verse: 2 
Halfverse: a    
kāśye kāmaṃ na gr̥hṇāmi   śastraṃ vai varavarṇini
   
kāśye kāmaṃ na gr̥hṇāmi   śastraṃ vai vara-varṇini /
Halfverse: c    
r̥te brahmavidāṃ hetoḥ   kim anyat karavāṇi te
   
r̥te brahmavidāṃ hetoḥ   kim anyat karavāṇi te /2/

Verse: 3 
Halfverse: a    
vācā bʰīṣmaś ca śālvaś ca   mama rājñi vaśānugau
   
vācā bʰīṣmaś ca śālvaś ca   mama rājñi vaśa_anugau /
Halfverse: c    
bʰaviṣyato 'navadyāṅgi   tat kariṣyāmi śucaḥ
   
bʰaviṣyato_anavadya_aṅgi   tat kariṣyāmi śucaḥ /3/

Verse: 4 
Halfverse: a    
na tu śastraṃ grahīṣyāmi   katʰaṃ cid api bʰāmini
   
na tu śastraṃ grahīṣyāmi   katʰaṃcid api bʰāmini /
Halfverse: c    
r̥te niyogād viprāṇām   eṣa me samayaḥ kr̥taḥ
   
r̥te niyogād viprāṇām   eṣa me samayaḥ kr̥taḥ /4/

Verse: 5 
{Ambovāca}
Halfverse: a    
mama duḥkʰaṃ bʰagavatā   vyapaneyaṃ yatas tataḥ
   
mama duḥkʰaṃ bʰagavatā   vyapaneyaṃ yatas tataḥ / ՙ
Halfverse: c    
tat tu bʰīṣmaprasūtaṃ me   taṃ jahīśvara māciram
   
tat tu bʰīṣma-prasūtaṃ me   taṃ jahi_īśvara māciram /5/

Verse: 6 
{Rāma uvāca}
Halfverse: a    
kāśikanye punar brūhi   bʰīṣmas te caraṇāv ubʰau
   
kāśi-kanye punar brūhi   bʰīṣmas te caraṇāv ubʰau / ՙ
Halfverse: c    
śirasā vandanārho 'pi   grahīṣyati girā mama
   
śirasā vandana_arho_api   grahīṣyati girā mama /6/

Verse: 7 
{Ambovāca}
Halfverse: a    
jahi bʰīṣmaṃ raṇe rāma   mama ced iccʰasi priyam
   
jahi bʰīṣmaṃ raṇe rāma   mama ced iccʰasi priyam / ՙ
Halfverse: c    
pratiśrutaṃ ca yadi tat   satyaṃ kartum ihārhasi
   
pratiśrutaṃ ca yadi tat   satyaṃ kartum iha_arhasi /7/

Verse: 8 
{Bʰīṣma uvāca}
Halfverse: a    
tayoḥ saṃvadator evaṃ   rājan rāmāmbayos tadā
   
tayoḥ saṃvadator evaṃ   rājan rāma_ambayos tadā / ՙ
Halfverse: c    
akr̥tavraṇo jāmadagnyam   idaṃ vacanam abravīt
   
akr̥ta-vraṇo jāmadagnyam   idaṃ vacanam abravīt /8/ q

Verse: 9 
Halfverse: a    
śaraṇāgatāṃ mahābāho   kanyāṃ na tyaktum arhasi
   
śaraṇa_āgatāṃ mahā-bāho   kanyāṃ na tyaktum arhasi / q
Halfverse: c    
jahi bʰīṣmaṃ raṇe rāma   garjantam asuraṃ yatʰā
   
jahi bʰīṣmaṃ raṇe rāma   garjantam asuraṃ yatʰā /9/

Verse: 10 
Halfverse: a    
yadi bʰīṣmas tvayāhūto   raṇe rāma mahāmune
   
yadi bʰīṣmas tvayā_āhūto   raṇe rāma mahā-mune /
Halfverse: c    
nirjito 'smīti brūyāt   kuryād vacanaṃ tava
   
nirjito_asmi_iti brūyāt   kuryād vacanaṃ tava /10/ 10

Verse: 11 
Halfverse: a    
kr̥tam asyā bʰavet kāryaṃ   kanyāyā bʰr̥gunandana
   
kr̥tam asyā bʰavet kāryaṃ   kanyāyā bʰr̥gu-nandana /
Halfverse: c    
vākyaṃ satyaṃ ca te vīra   bʰaviṣyati kr̥taṃ vibʰo
   
vākyaṃ satyaṃ ca te vīra   bʰaviṣyati kr̥taṃ vibʰo /11/

Verse: 12 
Halfverse: a    
iyaṃ cāpi pratijñā te   tadā rāma mahāmune
   
iyaṃ ca_api pratijñā te   tadā rāma mahā-mune /
Halfverse: c    
jitvā vai kṣatriyān sarvān   brāhmaṇeṣu pratiśrutam
   
jitvā vai kṣatriyān sarvān   brāhmaṇeṣu pratiśrutam /12/

Verse: 13 
Halfverse: a    
brāhmaṇaḥ kṣatriyo vaiśyaḥ   śūdraś caiva raṇe yadi
   
brāhmaṇaḥ kṣatriyo vaiśyaḥ   śūdraś caiva raṇe yadi /
Halfverse: c    
brahmadviḍ bʰavitā taṃ vai   haniṣyāmīti bʰārgava
   
brahma-dviḍ bʰavitā taṃ vai   haniṣyāmi_iti bʰārgava /13/

Verse: 14 
Halfverse: a    
śaraṇaṃ hi prapannānāṃ   bʰītānāṃ jīvitārtʰinām
   
śaraṇaṃ hi prapannānāṃ   bʰītānāṃ jīvita_artʰinām /
Halfverse: c    
na śakṣyāmi parityāgaṃ   kartuṃ jīvan katʰaṃ cana
   
na śakṣyāmi parityāgaṃ   kartuṃ jīvan katʰaṃcana /14/

Verse: 15 
Halfverse: a    
yaś ca kṣatraṃ raṇe kr̥tsnaṃ   vijeṣyati samāgatam
   
yaś ca kṣatraṃ raṇe kr̥tsnaṃ   vijeṣyati samāgatam /
Halfverse: c    
dr̥ptātmānam ahaṃ taṃ ca   haniṣyāmīti bʰārgava
   
dr̥pta_ātmānam ahaṃ taṃ ca   haniṣyāmi_iti bʰārgava /15/

Verse: 16 
Halfverse: a    
sa evaṃ vijayī rāma   bʰīṣmaḥ kurukulodvahaḥ
   
sa\ evaṃ vijayī rāma   bʰīṣmaḥ kuru-kula_udvahaḥ / ՙ
Halfverse: c    
tena yudʰyasva saṃgrāme   sametya bʰr̥gunandana
   
tena yudʰyasva saṃgrāme   sametya bʰr̥gu-nandana /16/

Verse: 17 
{Rāma uvāca}
Halfverse: a    
smarāmy ahaṃ pūrvakr̥tāṃ   pratijñām r̥ṣisattama
   
smarāmy ahaṃ pūrva-kr̥tāṃ   pratijñām r̥ṣi-sattama / ՙ
Halfverse: c    
tatʰaiva ca kariṣyāmi   yatʰā sāmnaiva lapsyate
   
tatʰaiva ca kariṣyāmi   yatʰā sāmnā_eva lapsyate /17/

Verse: 18 
Halfverse: a    
kāryam etan mahad brahman   kāśikanyāmanogatam
   
kāryam etan mahad brahman   kāśi-kanyā-mano-gatam /
Halfverse: c    
gamiṣyāmi svayaṃ tatra   kanyām ādāya yatra saḥ
   
gamiṣyāmi svayaṃ tatra   kanyām ādāya yatra saḥ /18/

Verse: 19 
Halfverse: a    
yadi bʰīṣmo raṇaślāgʰī   na kariṣyati me vacaḥ
   
yadi bʰīṣmo raṇa-ślāgʰī   na kariṣyati me vacaḥ /
Halfverse: c    
haniṣyāmy enam udriktam   iti me niścitā matiḥ
   
haniṣyāmy enam udriktam   iti me niścitā matiḥ /19/

Verse: 20 
Halfverse: a    
na hi bāṇā mayotsr̥ṣṭāḥ   sajjantīha śarīriṇām
   
na hi bāṇā mayā_utsr̥ṣṭāḥ   sajjanti_iha śarīriṇām /
Halfverse: c    
kāyeṣu viditaṃ tubʰyaṃ   purā kṣatriya saṃgare
   
kāyeṣu viditaṃ tubʰyaṃ   purā kṣatriya saṃgare /20/ 20

Verse: 21 
{Bʰīṣma uvāca}
Halfverse: a    
evam uktvā tato rāmaḥ   saha tair brahmavādibʰiḥ
   
evam uktvā tato rāmaḥ   saha tair brahma-vādibʰiḥ / ՙ
Halfverse: c    
prayāṇāya matiṃ kr̥tvā   samuttastʰau mahāmanāḥ
   
prayāṇāya matiṃ kr̥tvā   samuttastʰau mahā-manāḥ /21/

Verse: 22 
Halfverse: a    
tatas te tām uṣitvā tu   rajanīṃ tatra tāpasāḥ
   
tatas te tām uṣitvā tu   rajanīṃ tatra tāpasāḥ /
Halfverse: c    
hutāgnayo japtajapyāḥ   pratastʰur majjigʰāṃsayā
   
huta_agnayo japta-japyāḥ   pratastʰur maj-jigʰāṃsayā /22/

Verse: 23 
Halfverse: a    
abʰyagaccʰat tato rāmaḥ   saha tair brāhmaṇarṣabʰaiḥ
   
abʰyagaccʰat tato rāmaḥ   saha tair brāhmaṇa-r̥ṣabʰaiḥ /
Halfverse: c    
kurukṣetraṃ mahārāja   kanyayā saha bʰārata
   
kuru-kṣetraṃ mahā-rāja   kanyayā saha bʰārata /23/

Verse: 24 
Halfverse: a    
nyaviśanta tataḥ sarve   parigr̥hya sarasvatīm
   
nyaviśanta tataḥ sarve   parigr̥hya sarasvatīm /
Halfverse: c    
tāpasās te mahātmāno   bʰr̥guśreṣṭʰapuraskr̥tāḥ
   
tāpasās te mahātmāno   bʰr̥gu-śreṣṭʰa-puraskr̥tāḥ /24/ (E)24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.