TITUS
Mahabharata
Part No. 840
Chapter: 177
Adhyāya
177
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
evam
uktas
tadā
rāmo
jahi
bʰīṣmam
iti
prabʰo
evam
uktas
tadā
rāmo
jahi
bʰīṣmam
iti
prabʰo
/
Halfverse: c
uvāca
rudatīṃ
kanyāṃ
codayantīṃ
punaḥ
punaḥ
uvāca
rudatīṃ
kanyāṃ
codayantīṃ
punaḥ
punaḥ
/1/
Verse: 2
Halfverse: a
kāśye
kāmaṃ
na
gr̥hṇāmi
śastraṃ
vai
varavarṇini
kāśye
kāmaṃ
na
gr̥hṇāmi
śastraṃ
vai
vara-varṇini
/
Halfverse: c
r̥te
brahmavidāṃ
hetoḥ
kim
anyat
karavāṇi
te
r̥te
brahmavidāṃ
hetoḥ
kim
anyat
karavāṇi
te
/2/
Verse: 3
Halfverse: a
vācā
bʰīṣmaś
ca
śālvaś
ca
mama
rājñi
vaśānugau
vācā
bʰīṣmaś
ca
śālvaś
ca
mama
rājñi
vaśa
_anugau
/
Halfverse: c
bʰaviṣyato
'navadyāṅgi
tat
kariṣyāmi
mā
śucaḥ
bʰaviṣyato
_anavadya
_aṅgi
tat
kariṣyāmi
mā
śucaḥ
/3/
Verse: 4
Halfverse: a
na
tu
śastraṃ
grahīṣyāmi
katʰaṃ
cid
api
bʰāmini
na
tu
śastraṃ
grahīṣyāmi
katʰaṃcid
api
bʰāmini
/
Halfverse: c
r̥te
niyogād
viprāṇām
eṣa
me
samayaḥ
kr̥taḥ
r̥te
niyogād
viprāṇām
eṣa
me
samayaḥ
kr̥taḥ
/4/
Verse: 5
{Ambovāca}
Halfverse: a
mama
duḥkʰaṃ
bʰagavatā
vyapaneyaṃ
yatas
tataḥ
mama
duḥkʰaṃ
bʰagavatā
vyapaneyaṃ
yatas
tataḥ
/
ՙ
Halfverse: c
tat
tu
bʰīṣmaprasūtaṃ
me
taṃ
jahīśvara
māciram
tat
tu
bʰīṣma-prasūtaṃ
me
taṃ
jahi
_īśvara
māciram
/5/
Verse: 6
{Rāma
uvāca}
Halfverse: a
kāśikanye
punar
brūhi
bʰīṣmas
te
caraṇāv
ubʰau
kāśi-kanye
punar
brūhi
bʰīṣmas
te
caraṇāv
ubʰau
/
ՙ
Halfverse: c
śirasā
vandanārho
'pi
grahīṣyati
girā
mama
śirasā
vandana
_arho
_api
grahīṣyati
girā
mama
/6/
Verse: 7
{Ambovāca}
Halfverse: a
jahi
bʰīṣmaṃ
raṇe
rāma
mama
ced
iccʰasi
priyam
jahi
bʰīṣmaṃ
raṇe
rāma
mama
ced
iccʰasi
priyam
/
ՙ
Halfverse: c
pratiśrutaṃ
ca
yadi
tat
satyaṃ
kartum
ihārhasi
pratiśrutaṃ
ca
yadi
tat
satyaṃ
kartum
iha
_arhasi
/7/
Verse: 8
{Bʰīṣma
uvāca}
Halfverse: a
tayoḥ
saṃvadator
evaṃ
rājan
rāmāmbayos
tadā
tayoḥ
saṃvadator
evaṃ
rājan
rāma
_ambayos
tadā
/
ՙ
Halfverse: c
akr̥tavraṇo
jāmadagnyam
idaṃ
vacanam
abravīt
akr̥ta-vraṇo
jāmadagnyam
idaṃ
vacanam
abravīt
/8/
q
Verse: 9
Halfverse: a
śaraṇāgatāṃ
mahābāho
kanyāṃ
na
tyaktum
arhasi
śaraṇa
_āgatāṃ
mahā-bāho
kanyāṃ
na
tyaktum
arhasi
/
q
Halfverse: c
jahi
bʰīṣmaṃ
raṇe
rāma
garjantam
asuraṃ
yatʰā
jahi
bʰīṣmaṃ
raṇe
rāma
garjantam
asuraṃ
yatʰā
/9/
Verse: 10
Halfverse: a
yadi
bʰīṣmas
tvayāhūto
raṇe
rāma
mahāmune
yadi
bʰīṣmas
tvayā
_āhūto
raṇe
rāma
mahā-mune
/
Halfverse: c
nirjito
'smīti
vā
brūyāt
kuryād
vā
vacanaṃ
tava
nirjito
_asmi
_iti
vā
brūyāt
kuryād
vā
vacanaṃ
tava
/10/
10
Verse: 11
Halfverse: a
kr̥tam
asyā
bʰavet
kāryaṃ
kanyāyā
bʰr̥gunandana
kr̥tam
asyā
bʰavet
kāryaṃ
kanyāyā
bʰr̥gu-nandana
/
Halfverse: c
vākyaṃ
satyaṃ
ca
te
vīra
bʰaviṣyati
kr̥taṃ
vibʰo
vākyaṃ
satyaṃ
ca
te
vīra
bʰaviṣyati
kr̥taṃ
vibʰo
/11/
Verse: 12
Halfverse: a
iyaṃ
cāpi
pratijñā
te
tadā
rāma
mahāmune
iyaṃ
ca
_api
pratijñā
te
tadā
rāma
mahā-mune
/
Halfverse: c
jitvā
vai
kṣatriyān
sarvān
brāhmaṇeṣu
pratiśrutam
jitvā
vai
kṣatriyān
sarvān
brāhmaṇeṣu
pratiśrutam
/12/
Verse: 13
Halfverse: a
brāhmaṇaḥ
kṣatriyo
vaiśyaḥ
śūdraś
caiva
raṇe
yadi
brāhmaṇaḥ
kṣatriyo
vaiśyaḥ
śūdraś
caiva
raṇe
yadi
/
Halfverse: c
brahmadviḍ
bʰavitā
taṃ
vai
haniṣyāmīti
bʰārgava
brahma-dviḍ
bʰavitā
taṃ
vai
haniṣyāmi
_iti
bʰārgava
/13/
Verse: 14
Halfverse: a
śaraṇaṃ
hi
prapannānāṃ
bʰītānāṃ
jīvitārtʰinām
śaraṇaṃ
hi
prapannānāṃ
bʰītānāṃ
jīvita
_artʰinām
/
Halfverse: c
na
śakṣyāmi
parityāgaṃ
kartuṃ
jīvan
katʰaṃ
cana
na
śakṣyāmi
parityāgaṃ
kartuṃ
jīvan
katʰaṃcana
/14/
Verse: 15
Halfverse: a
yaś
ca
kṣatraṃ
raṇe
kr̥tsnaṃ
vijeṣyati
samāgatam
yaś
ca
kṣatraṃ
raṇe
kr̥tsnaṃ
vijeṣyati
samāgatam
/
Halfverse: c
dr̥ptātmānam
ahaṃ
taṃ
ca
haniṣyāmīti
bʰārgava
dr̥pta
_ātmānam
ahaṃ
taṃ
ca
haniṣyāmi
_iti
bʰārgava
/15/
Verse: 16
Halfverse: a
sa
evaṃ
vijayī
rāma
bʰīṣmaḥ
kurukulodvahaḥ
sa\
evaṃ
vijayī
rāma
bʰīṣmaḥ
kuru-kula
_udvahaḥ
/
ՙ
Halfverse: c
tena
yudʰyasva
saṃgrāme
sametya
bʰr̥gunandana
tena
yudʰyasva
saṃgrāme
sametya
bʰr̥gu-nandana
/16/
Verse: 17
{Rāma
uvāca}
Halfverse: a
smarāmy
ahaṃ
pūrvakr̥tāṃ
pratijñām
r̥ṣisattama
smarāmy
ahaṃ
pūrva-kr̥tāṃ
pratijñām
r̥ṣi-sattama
/
ՙ
Halfverse: c
tatʰaiva
ca
kariṣyāmi
yatʰā
sāmnaiva
lapsyate
tatʰaiva
ca
kariṣyāmi
yatʰā
sāmnā
_eva
lapsyate
/17/
Verse: 18
Halfverse: a
kāryam
etan
mahad
brahman
kāśikanyāmanogatam
kāryam
etan
mahad
brahman
kāśi-kanyā-mano-gatam
/
Halfverse: c
gamiṣyāmi
svayaṃ
tatra
kanyām
ādāya
yatra
saḥ
gamiṣyāmi
svayaṃ
tatra
kanyām
ādāya
yatra
saḥ
/18/
Verse: 19
Halfverse: a
yadi
bʰīṣmo
raṇaślāgʰī
na
kariṣyati
me
vacaḥ
yadi
bʰīṣmo
raṇa-ślāgʰī
na
kariṣyati
me
vacaḥ
/
Halfverse: c
haniṣyāmy
enam
udriktam
iti
me
niścitā
matiḥ
haniṣyāmy
enam
udriktam
iti
me
niścitā
matiḥ
/19/
Verse: 20
Halfverse: a
na
hi
bāṇā
mayotsr̥ṣṭāḥ
sajjantīha
śarīriṇām
na
hi
bāṇā
mayā
_utsr̥ṣṭāḥ
sajjanti
_iha
śarīriṇām
/
Halfverse: c
kāyeṣu
viditaṃ
tubʰyaṃ
purā
kṣatriya
saṃgare
kāyeṣu
viditaṃ
tubʰyaṃ
purā
kṣatriya
saṃgare
/20/
20
Verse: 21
{Bʰīṣma
uvāca}
Halfverse: a
evam
uktvā
tato
rāmaḥ
saha
tair
brahmavādibʰiḥ
evam
uktvā
tato
rāmaḥ
saha
tair
brahma-vādibʰiḥ
/
ՙ
Halfverse: c
prayāṇāya
matiṃ
kr̥tvā
samuttastʰau
mahāmanāḥ
prayāṇāya
matiṃ
kr̥tvā
samuttastʰau
mahā-manāḥ
/21/
Verse: 22
Halfverse: a
tatas
te
tām
uṣitvā
tu
rajanīṃ
tatra
tāpasāḥ
tatas
te
tām
uṣitvā
tu
rajanīṃ
tatra
tāpasāḥ
/
Halfverse: c
hutāgnayo
japtajapyāḥ
pratastʰur
majjigʰāṃsayā
huta
_agnayo
japta-japyāḥ
pratastʰur
maj-jigʰāṃsayā
/22/
Verse: 23
Halfverse: a
abʰyagaccʰat
tato
rāmaḥ
saha
tair
brāhmaṇarṣabʰaiḥ
abʰyagaccʰat
tato
rāmaḥ
saha
tair
brāhmaṇa-r̥ṣabʰaiḥ
/
Halfverse: c
kurukṣetraṃ
mahārāja
kanyayā
saha
bʰārata
kuru-kṣetraṃ
mahā-rāja
kanyayā
saha
bʰārata
/23/
Verse: 24
Halfverse: a
nyaviśanta
tataḥ
sarve
parigr̥hya
sarasvatīm
nyaviśanta
tataḥ
sarve
parigr̥hya
sarasvatīm
/
Halfverse: c
tāpasās
te
mahātmāno
bʰr̥guśreṣṭʰapuraskr̥tāḥ
tāpasās
te
mahātmāno
bʰr̥gu-śreṣṭʰa-puraskr̥tāḥ
/24/
(E)24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.