TITUS
Mahabharata
Part No. 839
Chapter: 176
Adhyāya
176
Verse: 1
{Akr̥tavraṇa
uvāca}
Halfverse: a
duḥkʰadvayam
idaṃ
bʰadre
katarasya
cikīrṣasi
duḥkʰa-dvayam
idaṃ
bʰadre
katarasya
cikīrṣasi
/
ՙ
Halfverse: c
pratikartavyam
abale
tat
tvaṃ
vatse
bravīhi
me
pratikartavyam
abale
tat
tvaṃ
vatse
bravīhi
me
/1/
Verse: 2
Halfverse: a
yadi
saubʰapatir
bʰadre
niyoktavyo
mate
tava
yadi
saubʰa-patir
bʰadre
niyoktavyo
mate
tava
/
Halfverse: c
niyokṣyati
mahātmā
taṃ
rāmas
tvaddʰitakāmyayā
niyokṣyati
mahātmā
taṃ
rāmas
tvadd-hita-kāmyayā
/2/
Verse: 3
Halfverse: a
atʰāpageyaṃ
bʰīṣmaṃ
taṃ
rāmeṇeccʰasi
dʰīmatā
atʰa
_āpageyaṃ
bʰīṣmaṃ
taṃ
rāmeṇa
_iccʰasi
dʰīmatā
/
Halfverse: c
raṇe
vinirjitaṃ
draṣṭuṃ
kuryāt
tad
api
bʰārgavaḥ
raṇe
vinirjitaṃ
draṣṭuṃ
kuryāt
tad
api
bʰārgavaḥ
/3/
Verse: 4
Halfverse: a
sr̥ñjayasya
vacaḥ
śrutvā
tava
caiva
śucismite
sr̥ñjayasya
vacaḥ
śrutvā
tava
caiva
śuci-smite
/
Halfverse: c
yad
atrānantaraṃ
kāryaṃ
tad
adyaiva
vicintyatām
yad
atra
_anantaraṃ
kāryaṃ
tad
adya
_eva
vicintyatām
/4/
Verse: 5
{Ambovāca}
Halfverse: a
apanītāsmi
bʰīṣmeṇa
bʰagavann
avijānatā
apanītā
_asmi
bʰīṣmeṇa
bʰagavann
avijānatā
/
ՙ
Halfverse: c
na
hi
jānāti
me
bʰīṣmo
brahmañ
śālvagataṃ
manaḥ
na
hi
jānāti
me
bʰīṣmo
brahman
śālva-gataṃ
manaḥ
/5/
Verse: 6
Halfverse: a
etad
vicārya
manasā
bʰavān
eva
viniścayam
etad
vicārya
manasā
bʰavān
eva
viniścayam
/
Halfverse: c
vicinotu
yatʰānyāyaṃ
vidʰānaṃ
kriyatāṃ
tatʰā
vicinotu
yatʰā-nyāyaṃ
vidʰānaṃ
kriyatāṃ
tatʰā
/6/
Verse: 7
Halfverse: a
bʰīṣme
vā
kuruśārdūle
śālvarāje
'tʰa
vā
punaḥ
bʰīṣme
vā
kuru-śārdūle
śālva-rāje
_atʰa
vā
punaḥ
/
Halfverse: c
ubʰayor
eva
vā
brahman
yad
yuktaṃ
tat
samācara
ubʰayor
eva
vā
brahman
yad
yuktaṃ
tat
samācara
/7/
Verse: 8
Halfverse: a
niveditaṃ
mayā
hy
etad
duḥkʰamūlaṃ
yatʰātatʰam
niveditaṃ
mayā
hy
etad
duḥkʰa-mūlaṃ
yatʰā-tatʰam
/
Halfverse: c
vidʰānaṃ
tatra
bʰagavan
kartum
arhasi
yuktitaḥ
vidʰānaṃ
tatra
bʰagavan
kartum
arhasi
yuktitaḥ
/8/
Verse: 9
{Akr̥tavraṇa
uvāca}
Halfverse: a
upapannam
idaṃ
bʰadre
yad
evaṃ
varavarṇini
upapannam
idaṃ
bʰadre
yad
evaṃ
vara-varṇini
/
ՙ
Halfverse: c
dʰarmaṃ
prati
vaco
brūyāḥ
śr̥ṇu
cedaṃ
vaco
mama
dʰarmaṃ
prati
vaco
brūyāḥ
śr̥ṇu
ca
_idaṃ
vaco
mama
/9/
Verse: 10
Halfverse: a
yadi
tvām
āpageyo
vai
na
nayed
gajasāhvayam
yadi
tvām
āpageyo
vai
na
nayed
gaja-sāhvayam
/
Halfverse: c
śālvas
tvāṃ
śirasā
bʰīru
gr̥hṇīyād
rāmacoditaḥ
śālvas
tvāṃ
śirasā
bʰīru
gr̥hṇīyād
rāma-coditaḥ
/10/
10
Verse: 11
Halfverse: a
tena
tvaṃ
nirjitā
bʰadre
yasmān
nītāsi
bʰāmini
tena
tvaṃ
nirjitā
bʰadre
yasmān
nītā
_asi
bʰāmini
/
Halfverse: c
saṃśayaḥ
śālvarājasya
tena
tvayi
sumadʰyame
saṃśayaḥ
śālva-rājasya
tena
tvayi
sumadʰyame
/11/
Verse: 12
Halfverse: a
bʰīṣmaḥ
puruṣamānī
ca
jitakāśī
tatʰaiva
ca
bʰīṣmaḥ
puruṣa-mānī
ca
jita-kāśī
tatʰaiva
ca
/
Halfverse: c
tasmāt
pratikriyā
yuktā
bʰīṣme
kārayituṃ
tvayā
tasmāt
pratikriyā
yuktā
bʰīṣme
kārayituṃ
tvayā
/12/
Verse: 13
{Ambovāca}
Halfverse: a
mamāpy
eṣa
mahān
brahman
hr̥di
kāmo
'bʰivartate
mama
_apy
eṣa
mahān
brahman
hr̥di
kāmo
_abʰivartate
/
ՙ
Halfverse: c
gʰātayeyaṃ
yadi
raṇe
bʰīṣmam
ity
eva
nityadā
gʰātayeyaṃ
yadi
raṇe
bʰīṣmam
ity
eva
nityadā
/13/
Verse: 14
Halfverse: a
bʰīṣmaṃ
vā
śālvarājaṃ
vā
yaṃ
vā
doṣeṇa
gaccʰasi
bʰīṣmaṃ
vā
śālva-rājaṃ
vā
yaṃ
vā
doṣeṇa
gaccʰasi
/
Halfverse: c
praśādʰi
taṃ
mahābāho
yatkr̥te
'haṃ
suduḥkʰitā
praśādʰi
taṃ
mahā-bāho
yat-kr̥te
_ahaṃ
suduḥkʰitā
/14/
Verse: 15
{Bʰīṣma
uvāca}
Halfverse: a
evaṃ
katʰayatām
eva
teṣāṃ
sa
divaso
gataḥ
evaṃ
katʰayatām
eva
teṣāṃ
sa
divaso
gataḥ
/
ՙ
Halfverse: c
rātriś
ca
bʰarataśreṣṭʰa
sukʰaśītoṣṇamārutā
rātriś
ca
bʰarata-śreṣṭʰa
sukʰa-śīta
_uṣṇa-mārutā
/15/
Verse: 16
Halfverse: a
tato
rāmaḥ
prādurāsīt
prajvalann
iva
tejasā
tato
rāmaḥ
prādur-āsīt
prajvalann
iva
tejasā
/
Halfverse: c
śiṣyaiḥ
parivr̥to
rājañ
jaṭācīradʰaro
muniḥ
śiṣyaiḥ
parivr̥to
rājan
jaṭā-cīra-dʰaro
muniḥ
/16/
Verse: 17
Halfverse: a
dʰanuṣpāṇir
adīnātmā
kʰaḍgaṃ
bibʰrat
paraśvadʰī
dʰanuṣ-pāṇir
adīna
_ātmā
kʰaḍgaṃ
bibʰrat
paraśvadʰī
/
Halfverse: c
virajā
rājaśārdūla
so
'bʰyayāt
sr̥ñjayaṃ
nr̥pam
virajā
rāja-śārdūla
so
_abʰyayāt
sr̥ñjayaṃ
nr̥pam
/17/
Verse: 18
Halfverse: a
tatas
taṃ
tāpasā
dr̥ṣṭvā
sa
ca
rājā
mahātapāḥ
tatas
taṃ
tāpasā
dr̥ṣṭvā
sa
ca
rājā
mahā-tapāḥ
/
Halfverse: c
tastʰuḥ
prāñjalayaḥ
sarve
sā
ca
kanyā
tapasvinī
tastʰuḥ
prāñjalayaḥ
sarve
sā
ca
kanyā
tapasvinī
/18/
Verse: 19
Halfverse: a
pūjayām
āsur
avyagrā
madʰuparkeṇa
bʰārgavam
pūjayām
āsur
avyagrā
madʰu-parkeṇa
bʰārgavam
/
Halfverse: c
arcitaś
ca
yatʰāyogaṃ
niṣasāda
sahaiva
taiḥ
arcitaś
ca
yatʰā-yogaṃ
niṣasāda
saha
_eva
taiḥ
/19/
Verse: 20
Halfverse: a
tataḥ
pūrvavyatītāni
katʰayete
sma
tāv
ubʰau
tataḥ
pūrva-vyatītāni
katʰayete
sma
tāv
ubʰau
/
ՙ
Halfverse: c
sr̥ñjayaś
ca
sa
rājarṣir
jāmadagnyaś
ca
bʰārata
sr̥ñjayaś
ca
sa
rāja-r̥ṣir
jāmadagnyaś
ca
bʰārata
/20/
20
Verse: 21
Halfverse: a
tataḥ
katʰānte
rājarṣir
bʰr̥guśreṣṭʰaṃ
mahābalam
tataḥ
katʰā
_ante
rāja-r̥ṣir
bʰr̥gu-śreṣṭʰaṃ
mahā-balam
/
Halfverse: c
uvāca
madʰuraṃ
kāle
rāmaṃ
vacanam
artʰavat
uvāca
madʰuraṃ
kāle
rāmaṃ
vacanam
artʰavat
/21/
Verse: 22
Halfverse: a
rāmeyaṃ
mama
dauhitrī
kāśirājasutā
prabʰo
rāma
_iyaṃ
mama
dauhitrī
kāśi-rāja-sutā
prabʰo
/
Halfverse: c
asyāḥ
śr̥ṇu
yatʰātattvaṃ
kāryaṃ
kāryaviśārada
asyāḥ
śr̥ṇu
yatʰā-tattvaṃ
kāryaṃ
kārya-viśārada
/22/
Verse: 23
Halfverse: a
paramaṃ
katʰyatāṃ
ceti
tāṃ
rāmaḥ
pratyabʰāṣata
paramaṃ
katʰyatāṃ
ca
_iti
tāṃ
rāmaḥ
pratyabʰāṣata
/
Halfverse: c
tataḥ
sābʰyagamad
rāmaṃ
jvalantam
iva
pāvakam
tataḥ
sā
_abʰyagamad
rāmaṃ
jvalantam
iva
pāvakam
/23/
Verse: 24
Halfverse: a
sā
cābʰivādya
caraṇau
rāmasya
śirasā
śubʰā
sā
ca
_abʰivādya
caraṇau
rāmasya
śirasā
śubʰā
/
Halfverse: c
spr̥ṣṭvā
padmadalābʰābʰyāṃ
pāṇibʰyām
agrataḥ
stʰitā
spr̥ṣṭvā
padma-dala
_ābʰābʰyāṃ
pāṇibʰyām
agrataḥ
stʰitā
/24/
Verse: 25
Halfverse: a
ruroda
sā
śokavatī
bāṣpavyākulalocanā
ruroda
sā
śokavatī
bāṣpa-vyākula-locanā
/
Halfverse: c
prapede
śaraṇaṃ
caiva
śaraṇyaṃ
bʰr̥gunandanam
prapede
śaraṇaṃ
caiva
śaraṇyaṃ
bʰr̥gu-nandanam
/25/
Verse: 26
{Rāma
uvāca}
Halfverse: a
yatʰāsi
sr̥ñjayasyāsya
tatʰā
mama
nr̥pātmaje
yatʰā
_asi
sr̥ñjayasya
_asya
tatʰā
mama
nr̥pa
_ātmaje
/
ՙ
Halfverse: c
brūhi
yat
te
manoduḥkʰaṃ
kariṣye
vacanaṃ
tava
brūhi
yat
te
mano-duḥkʰaṃ
kariṣye
vacanaṃ
tava
/26/
Verse: 27
{Ambovāca}
Halfverse: a
bʰagavañ
śaraṇaṃ
tvādya
prapannāsmi
mahāvrata
bʰagavan
śaraṇaṃ
tvā
_adya
prapannā
_asmi
mahā-vrata
/
ՙ
Halfverse: c
śokapaṅkārṇavād
gʰorād
uddʰarasva
ca
māṃ
vibʰo
śoka-paṅka
_arṇavād
gʰorād
uddʰarasva
ca
māṃ
vibʰo
/27/
Verse: 28
{Bʰīṣma
uvāca}
Halfverse: a
tasyāś
ca
dr̥ṣṭvā
rūpaṃ
ca
vayaś
cābʰinavaṃ
punaḥ
tasyāś
ca
dr̥ṣṭvā
rūpaṃ
ca
vayaś
ca
_abʰinavaṃ
punaḥ
/
ՙ
Halfverse: c
saukumāryaṃ
paraṃ
caiva
rāmaś
cintāparo
'bʰavat
saukumāryaṃ
paraṃ
caiva
rāmaś
cintā-paro
_abʰavat
/28/
Verse: 29
Halfverse: a
kim
iyaṃ
vakṣyatīty
evaṃ
vimr̥śan
bʰr̥gusattamaḥ
kim
iyaṃ
vakṣyati
_ity
evaṃ
vimr̥śan
bʰr̥gu-sattamaḥ
/
Halfverse: c
iti
dadʰyau
ciraṃ
rāmaḥ
kr̥payābʰipariplutaḥ
iti
dadʰyau
ciraṃ
rāmaḥ
kr̥payā
_abʰipariplutaḥ
/29/
Verse: 30
Halfverse: a
katʰyatām
iti
sā
bʰūyo
rāmeṇoktā
śucismitā
katʰyatām
iti
sā
bʰūyo
rāmeṇa
_uktā
śuci-smitā
/
Halfverse: c
sarvam
eva
yatʰātattvaṃ
katʰayām
āsa
bʰārgave
sarvam
eva
yatʰā-tattvaṃ
katʰayām
āsa
bʰārgave
/30/
30
Verse: 31
Halfverse: a
tac
cʰrutvā
jāmadagnyas
tu
rājaputryā
vacas
tadā
tat
śrutvā
jāmadagnyas
tu
rāja-putryā
vacas
tadā
/
Halfverse: c
uvāca
tāṃ
varārohāṃ
niścityārtʰaviniścayam
uvāca
tāṃ
vara
_ārohāṃ
niścitya
_artʰa-viniścayam
/31/
Verse: 32
Halfverse: a
preṣayiṣyāmi
bʰīṣmāya
kuruśreṣṭʰāya
bʰāmini
preṣayiṣyāmi
bʰīṣmāya
kuru-śreṣṭʰāya
bʰāmini
/
Halfverse: c
kariṣyati
vaco
dʰarmyaṃ
śrutvā
me
sa
narādʰipaḥ
kariṣyati
vaco
dʰarmyaṃ
śrutvā
me
sa
nara
_adʰipaḥ
/32/
Verse: 33
Halfverse: a
na
cet
kariṣyati
vaco
mayoktaṃ
jāhnavīsutaḥ
na
cet
kariṣyati
vaco
mayā
_uktaṃ
jāhnavī-sutaḥ
/
Halfverse: c
dʰakṣyāmy
enaṃ
raṇe
bʰadre
sāmātyaṃ
śastratejasā
dʰakṣyāmy
enaṃ
raṇe
bʰadre
sāmātyaṃ
śastra-tejasā
/33/
Verse: 34
Halfverse: a
atʰa
vā
te
matis
tatra
rājaputri
nivartate
atʰa
vā
te
matis
tatra
rāja-putri
nivartate
/
Halfverse: c
tāvac
cʰālvapatiṃ
vīraṃ
yojayāmy
atra
karmaṇi
tāvat
śālva-patiṃ
vīraṃ
yojayāmy
atra
karmaṇi
/34/
Verse: 35
{Ambovāca}
Halfverse: a
visarjitāsmi
bʰīṣmeṇa
śrutvaiva
bʰr̥gunandana
visarjitā
_asmi
bʰīṣmeṇa
śrutvā
_eva
bʰr̥gu-nandana
/
ՙ
Halfverse: c
śālvarājagataṃ
ceto
mama
pūrvaṃ
manīṣitam
śālva-rāja-gataṃ
ceto
mama
pūrvaṃ
manīṣitam
/35/
Verse: 36
Halfverse: a
saubʰarājam
upetyāham
abruvaṃ
durvacaṃ
vacaḥ
saubʰa-rājam
upetya
_aham
abruvaṃ
durvacaṃ
vacaḥ
/
Halfverse: c
na
ca
māṃ
pratyagr̥hṇāt
sa
cāritrapariśaṅkitaḥ
na
ca
māṃ
pratyagr̥hṇāt
sa
cāritra-pariśaṅkitaḥ
/36/
Verse: 37
Halfverse: a
etat
sarvaṃ
viniścitya
svabuddʰyā
bʰr̥gunandana
etat
sarvaṃ
viniścitya
sva-buddʰyā
bʰr̥gu-nandana
/
Halfverse: c
yad
atraupayikaṃ
kāryaṃ
tac
cintayitum
arhasi
yad
atra
_aupayikaṃ
kāryaṃ
tac
cintayitum
arhasi
/37/
Verse: 38
Halfverse: a
mamātra
vyasanasyāsya
bʰīṣmo
mūlaṃ
mahāvrataḥ
mama
_atra
vyasanasya
_asya
bʰīṣmo
mūlaṃ
mahā-vrataḥ
/
Halfverse: c
yenāhaṃ
vaśam
ānītā
samutkṣipya
balāt
tadā
yena
_ahaṃ
vaśam
ānītā
samutkṣipya
balāt
tadā
/38/
Verse: 39
Halfverse: a
bʰīṣmaṃ
jahi
mahābāho
yatkr̥te
duḥkʰam
īdr̥śam
bʰīṣmaṃ
jahi
mahā-bāho
yat-kr̥te
duḥkʰam
īdr̥śam
/
Halfverse: c
prāptāhaṃ
bʰr̥guśārdūla
carāmy
apriyam
uttamam
prāptā
_ahaṃ
bʰr̥gu-śārdūla
carāmy
apriyam
uttamam
/39/
Verse: 40
Halfverse: a
sa
hi
lubdʰaś
ca
mānī
ca
jitakāśī
ca
bʰārgava
sa
hi
lubdʰaś
ca
mānīca
jita-kāśī
ca
bʰārgava
/
Halfverse: c
tasmāt
pratikriyā
kartuṃ
yuktā
tasmai
tvayānagʰa
tasmāt
pratikriyā
kartuṃ
yuktā
tasmai
tvayā
_anagʰa
/40/
40
Verse: 41
Halfverse: a
eṣa
me
hriyamāṇāyā
bʰāratena
tadā
vibʰo
eṣa
me
hriyamāṇāyā
bʰāratena
tadā
vibʰo
/
Halfverse: c
abʰavad
dʰr̥di
saṃkalpo
gʰātayeyaṃ
mahāvratam
abʰavadd^hr̥di
saṃkalpo
gʰātayeyaṃ
mahā-vratam
/41/
Verse: 42
Halfverse: a
tasmāt
kāmaṃ
mamādyemaṃ
rāma
saṃvartayānagʰa
tasmāt
kāmaṃ
mama
_adya
_imaṃ
rāma
saṃvartaya
_anagʰa
/
Halfverse: c
jahi
bʰīṣmaṃ
mahābāho
yatʰā
vr̥traṃ
puraṃdaraḥ
jahi
bʰīṣmaṃ
mahā-bāho
yatʰā
vr̥traṃ
puraṃdaraḥ
/42/
(E)42
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.