TITUS
Mahabharata
Part No. 839
Previous part

Chapter: 176 
Adhyāya 176


Verse: 1  {Akr̥tavraṇa uvāca}
Halfverse: a    
duḥkʰadvayam idaṃ bʰadre   katarasya cikīrṣasi
   
duḥkʰa-dvayam idaṃ bʰadre   katarasya cikīrṣasi / ՙ
Halfverse: c    
pratikartavyam abale   tat tvaṃ vatse bravīhi me
   
pratikartavyam abale   tat tvaṃ vatse bravīhi me /1/

Verse: 2 
Halfverse: a    
yadi saubʰapatir bʰadre   niyoktavyo mate tava
   
yadi saubʰa-patir bʰadre   niyoktavyo mate tava /
Halfverse: c    
niyokṣyati mahātmā taṃ   rāmas tvaddʰitakāmyayā
   
niyokṣyati mahātmā taṃ   rāmas tvadd-hita-kāmyayā /2/

Verse: 3 
Halfverse: a    
atʰāpageyaṃ bʰīṣmaṃ taṃ   rāmeṇeccʰasi dʰīmatā
   
atʰa_āpageyaṃ bʰīṣmaṃ taṃ   rāmeṇa_iccʰasi dʰīmatā /
Halfverse: c    
raṇe vinirjitaṃ draṣṭuṃ   kuryāt tad api bʰārgavaḥ
   
raṇe vinirjitaṃ draṣṭuṃ   kuryāt tad api bʰārgavaḥ /3/

Verse: 4 
Halfverse: a    
sr̥ñjayasya vacaḥ śrutvā   tava caiva śucismite
   
sr̥ñjayasya vacaḥ śrutvā   tava caiva śuci-smite /
Halfverse: c    
yad atrānantaraṃ kāryaṃ   tad adyaiva vicintyatām
   
yad atra_anantaraṃ kāryaṃ   tad adya_eva vicintyatām /4/

Verse: 5 
{Ambovāca}
Halfverse: a    
apanītāsmi bʰīṣmeṇa   bʰagavann avijānatā
   
apanītā_asmi bʰīṣmeṇa   bʰagavann avijānatā / ՙ
Halfverse: c    
na hi jānāti me bʰīṣmo   brahmañ śālvagataṃ manaḥ
   
na hi jānāti me bʰīṣmo   brahman śālva-gataṃ manaḥ /5/

Verse: 6 
Halfverse: a    
etad vicārya manasā   bʰavān eva viniścayam
   
etad vicārya manasā   bʰavān eva viniścayam /
Halfverse: c    
vicinotu yatʰānyāyaṃ   vidʰānaṃ kriyatāṃ tatʰā
   
vicinotu yatʰā-nyāyaṃ   vidʰānaṃ kriyatāṃ tatʰā /6/

Verse: 7 
Halfverse: a    
bʰīṣme kuruśārdūle   śālvarāje 'tʰa punaḥ
   
bʰīṣme kuru-śārdūle   śālva-rāje_atʰa punaḥ /
Halfverse: c    
ubʰayor eva brahman   yad yuktaṃ tat samācara
   
ubʰayor eva brahman   yad yuktaṃ tat samācara /7/

Verse: 8 
Halfverse: a    
niveditaṃ mayā hy etad   duḥkʰamūlaṃ yatʰātatʰam
   
niveditaṃ mayā hy etad   duḥkʰa-mūlaṃ yatʰā-tatʰam /
Halfverse: c    
vidʰānaṃ tatra bʰagavan   kartum arhasi yuktitaḥ
   
vidʰānaṃ tatra bʰagavan   kartum arhasi yuktitaḥ /8/

Verse: 9 
{Akr̥tavraṇa uvāca}
Halfverse: a    
upapannam idaṃ bʰadre   yad evaṃ varavarṇini
   
upapannam idaṃ bʰadre   yad evaṃ vara-varṇini / ՙ
Halfverse: c    
dʰarmaṃ prati vaco brūyāḥ   śr̥ṇu cedaṃ vaco mama
   
dʰarmaṃ prati vaco brūyāḥ   śr̥ṇu ca_idaṃ vaco mama /9/

Verse: 10 
Halfverse: a    
yadi tvām āpageyo vai   na nayed gajasāhvayam
   
yadi tvām āpageyo vai   na nayed gaja-sāhvayam /
Halfverse: c    
śālvas tvāṃ śirasā bʰīru   gr̥hṇīyād rāmacoditaḥ
   
śālvas tvāṃ śirasā bʰīru   gr̥hṇīyād rāma-coditaḥ /10/ 10

Verse: 11 
Halfverse: a    
tena tvaṃ nirjitā bʰadre   yasmān nītāsi bʰāmini
   
tena tvaṃ nirjitā bʰadre   yasmān nītā_asi bʰāmini /
Halfverse: c    
saṃśayaḥ śālvarājasya   tena tvayi sumadʰyame
   
saṃśayaḥ śālva-rājasya   tena tvayi sumadʰyame /11/

Verse: 12 
Halfverse: a    
bʰīṣmaḥ puruṣamānī ca   jitakāśī tatʰaiva ca
   
bʰīṣmaḥ puruṣa-mānī ca   jita-kāśī tatʰaiva ca /
Halfverse: c    
tasmāt pratikriyā yuktā   bʰīṣme kārayituṃ tvayā
   
tasmāt pratikriyā yuktā   bʰīṣme kārayituṃ tvayā /12/

Verse: 13 
{Ambovāca}
Halfverse: a    
mamāpy eṣa mahān brahman   hr̥di kāmo 'bʰivartate
   
mama_apy eṣa mahān brahman   hr̥di kāmo_abʰivartate / ՙ
Halfverse: c    
gʰātayeyaṃ yadi raṇe   bʰīṣmam ity eva nityadā
   
gʰātayeyaṃ yadi raṇe   bʰīṣmam ity eva nityadā /13/

Verse: 14 
Halfverse: a    
bʰīṣmaṃ śālvarājaṃ    yaṃ doṣeṇa gaccʰasi
   
bʰīṣmaṃ śālva-rājaṃ    yaṃ doṣeṇa gaccʰasi /
Halfverse: c    
praśādʰi taṃ mahābāho   yatkr̥te 'haṃ suduḥkʰitā
   
praśādʰi taṃ mahā-bāho   yat-kr̥te_ahaṃ suduḥkʰitā /14/

Verse: 15 
{Bʰīṣma uvāca}
Halfverse: a    
evaṃ katʰayatām eva   teṣāṃ sa divaso gataḥ
   
evaṃ katʰayatām eva   teṣāṃ sa divaso gataḥ / ՙ
Halfverse: c    
rātriś ca bʰarataśreṣṭʰa   sukʰaśītoṣṇamārutā
   
rātriś ca bʰarata-śreṣṭʰa   sukʰa-śīta_uṣṇa-mārutā /15/

Verse: 16 
Halfverse: a    
tato rāmaḥ prādurāsīt   prajvalann iva tejasā
   
tato rāmaḥ prādur-āsīt   prajvalann iva tejasā /
Halfverse: c    
śiṣyaiḥ parivr̥to rājañ   jaṭācīradʰaro muniḥ
   
śiṣyaiḥ parivr̥to rājan   jaṭā-cīra-dʰaro muniḥ /16/

Verse: 17 
Halfverse: a    
dʰanuṣpāṇir adīnātmā   kʰaḍgaṃ bibʰrat paraśvadʰī
   
dʰanuṣ-pāṇir adīna_ātmā   kʰaḍgaṃ bibʰrat paraśvadʰī /
Halfverse: c    
virajā rājaśārdūla   so 'bʰyayāt sr̥ñjayaṃ nr̥pam
   
virajā rāja-śārdūla   so_abʰyayāt sr̥ñjayaṃ nr̥pam /17/

Verse: 18 
Halfverse: a    
tatas taṃ tāpasā dr̥ṣṭvā   sa ca rājā mahātapāḥ
   
tatas taṃ tāpasā dr̥ṣṭvā   sa ca rājā mahā-tapāḥ /
Halfverse: c    
tastʰuḥ prāñjalayaḥ sarve    ca kanyā tapasvinī
   
tastʰuḥ prāñjalayaḥ sarve    ca kanyā tapasvinī /18/

Verse: 19 
Halfverse: a    
pūjayām āsur avyagrā   madʰuparkeṇa bʰārgavam
   
pūjayām āsur avyagrā   madʰu-parkeṇa bʰārgavam /
Halfverse: c    
arcitaś ca yatʰāyogaṃ   niṣasāda sahaiva taiḥ
   
arcitaś ca yatʰā-yogaṃ   niṣasāda saha_eva taiḥ /19/

Verse: 20 
Halfverse: a    
tataḥ pūrvavyatītāni   katʰayete sma tāv ubʰau
   
tataḥ pūrva-vyatītāni   katʰayete sma tāv ubʰau / ՙ
Halfverse: c    
sr̥ñjayaś ca sa rājarṣir   jāmadagnyaś ca bʰārata
   
sr̥ñjayaś ca sa rāja-r̥ṣir   jāmadagnyaś ca bʰārata /20/ 20

Verse: 21 
Halfverse: a    
tataḥ katʰānte rājarṣir   bʰr̥guśreṣṭʰaṃ mahābalam
   
tataḥ katʰā_ante rāja-r̥ṣir   bʰr̥gu-śreṣṭʰaṃ mahā-balam /
Halfverse: c    
uvāca madʰuraṃ kāle   rāmaṃ vacanam artʰavat
   
uvāca madʰuraṃ kāle   rāmaṃ vacanam artʰavat /21/

Verse: 22 
Halfverse: a    
rāmeyaṃ mama dauhitrī   kāśirājasutā prabʰo
   
rāma_iyaṃ mama dauhitrī   kāśi-rāja-sutā prabʰo /
Halfverse: c    
asyāḥ śr̥ṇu yatʰātattvaṃ   kāryaṃ kāryaviśārada
   
asyāḥ śr̥ṇu yatʰā-tattvaṃ   kāryaṃ kārya-viśārada /22/

Verse: 23 
Halfverse: a    
paramaṃ katʰyatāṃ ceti   tāṃ rāmaḥ pratyabʰāṣata
   
paramaṃ katʰyatāṃ ca_iti   tāṃ rāmaḥ pratyabʰāṣata /
Halfverse: c    
tataḥ sābʰyagamad rāmaṃ   jvalantam iva pāvakam
   
tataḥ _abʰyagamad rāmaṃ   jvalantam iva pāvakam /23/

Verse: 24 
Halfverse: a    
cābʰivādya caraṇau   rāmasya śirasā śubʰā
   
ca_abʰivādya caraṇau   rāmasya śirasā śubʰā /
Halfverse: c    
spr̥ṣṭvā padmadalābʰābʰyāṃ   pāṇibʰyām agrataḥ stʰitā
   
spr̥ṣṭvā padma-dala_ābʰābʰyāṃ   pāṇibʰyām agrataḥ stʰitā /24/

Verse: 25 
Halfverse: a    
ruroda śokavatī   bāṣpavyākulalocanā
   
ruroda śokavatī   bāṣpa-vyākula-locanā /
Halfverse: c    
prapede śaraṇaṃ caiva   śaraṇyaṃ bʰr̥gunandanam
   
prapede śaraṇaṃ caiva   śaraṇyaṃ bʰr̥gu-nandanam /25/

Verse: 26 
{Rāma uvāca}
Halfverse: a    
yatʰāsi sr̥ñjayasyāsya   tatʰā mama nr̥pātmaje
   
yatʰā_asi sr̥ñjayasya_asya   tatʰā mama nr̥pa_ātmaje / ՙ
Halfverse: c    
brūhi yat te manoduḥkʰaṃ   kariṣye vacanaṃ tava
   
brūhi yat te mano-duḥkʰaṃ   kariṣye vacanaṃ tava /26/

Verse: 27 
{Ambovāca}
Halfverse: a    
bʰagavañ śaraṇaṃ tvādya   prapannāsmi mahāvrata
   
bʰagavan śaraṇaṃ tvā_adya   prapannā_asmi mahā-vrata / ՙ
Halfverse: c    
śokapaṅkārṇavād gʰorād   uddʰarasva ca māṃ vibʰo
   
śoka-paṅka_arṇavād gʰorād   uddʰarasva ca māṃ vibʰo /27/

Verse: 28 
{Bʰīṣma uvāca}
Halfverse: a    
tasyāś ca dr̥ṣṭvā rūpaṃ ca   vayaś cābʰinavaṃ punaḥ
   
tasyāś ca dr̥ṣṭvā rūpaṃ ca   vayaś ca_abʰinavaṃ punaḥ / ՙ
Halfverse: c    
saukumāryaṃ paraṃ caiva   rāmaś cintāparo 'bʰavat
   
saukumāryaṃ paraṃ caiva   rāmaś cintā-paro_abʰavat /28/

Verse: 29 
Halfverse: a    
kim iyaṃ vakṣyatīty evaṃ   vimr̥śan bʰr̥gusattamaḥ
   
kim iyaṃ vakṣyati_ity evaṃ   vimr̥śan bʰr̥gu-sattamaḥ /
Halfverse: c    
iti dadʰyau ciraṃ rāmaḥ   kr̥payābʰipariplutaḥ
   
iti dadʰyau ciraṃ rāmaḥ   kr̥payā_abʰipariplutaḥ /29/

Verse: 30 
Halfverse: a    
katʰyatām iti bʰūyo   rāmeṇoktā śucismitā
   
katʰyatām iti bʰūyo   rāmeṇa_uktā śuci-smitā /
Halfverse: c    
sarvam eva yatʰātattvaṃ   katʰayām āsa bʰārgave
   
sarvam eva yatʰā-tattvaṃ   katʰayām āsa bʰārgave /30/ 30

Verse: 31 
Halfverse: a    
tac cʰrutvā jāmadagnyas tu   rājaputryā vacas tadā
   
tat śrutvā jāmadagnyas tu   rāja-putryā vacas tadā /
Halfverse: c    
uvāca tāṃ varārohāṃ   niścityārtʰaviniścayam
   
uvāca tāṃ vara_ārohāṃ   niścitya_artʰa-viniścayam /31/

Verse: 32 
Halfverse: a    
preṣayiṣyāmi bʰīṣmāya   kuruśreṣṭʰāya bʰāmini
   
preṣayiṣyāmi bʰīṣmāya   kuru-śreṣṭʰāya bʰāmini /
Halfverse: c    
kariṣyati vaco dʰarmyaṃ   śrutvā me sa narādʰipaḥ
   
kariṣyati vaco dʰarmyaṃ   śrutvā me sa nara_adʰipaḥ /32/

Verse: 33 
Halfverse: a    
na cet kariṣyati vaco   mayoktaṃ jāhnavīsutaḥ
   
na cet kariṣyati vaco   mayā_uktaṃ jāhnavī-sutaḥ /
Halfverse: c    
dʰakṣyāmy enaṃ raṇe bʰadre   sāmātyaṃ śastratejasā
   
dʰakṣyāmy enaṃ raṇe bʰadre   sāmātyaṃ śastra-tejasā /33/

Verse: 34 
Halfverse: a    
atʰa te matis tatra   rājaputri nivartate
   
atʰa te matis tatra   rāja-putri nivartate /
Halfverse: c    
tāvac cʰālvapatiṃ vīraṃ   yojayāmy atra karmaṇi
   
tāvat śālva-patiṃ vīraṃ   yojayāmy atra karmaṇi /34/

Verse: 35 
{Ambovāca}
Halfverse: a    
visarjitāsmi bʰīṣmeṇa   śrutvaiva bʰr̥gunandana
   
visarjitā_asmi bʰīṣmeṇa   śrutvā_eva bʰr̥gu-nandana / ՙ
Halfverse: c    
śālvarājagataṃ ceto   mama pūrvaṃ manīṣitam
   
śālva-rāja-gataṃ ceto   mama pūrvaṃ manīṣitam /35/

Verse: 36 
Halfverse: a    
saubʰarājam upetyāham   abruvaṃ durvacaṃ vacaḥ
   
saubʰa-rājam upetya_aham   abruvaṃ durvacaṃ vacaḥ /
Halfverse: c    
na ca māṃ pratyagr̥hṇāt sa   cāritrapariśaṅkitaḥ
   
na ca māṃ pratyagr̥hṇāt sa   cāritra-pariśaṅkitaḥ /36/

Verse: 37 
Halfverse: a    
etat sarvaṃ viniścitya   svabuddʰyā bʰr̥gunandana
   
etat sarvaṃ viniścitya   sva-buddʰyā bʰr̥gu-nandana /
Halfverse: c    
yad atraupayikaṃ kāryaṃ   tac cintayitum arhasi
   
yad atra_aupayikaṃ kāryaṃ   tac cintayitum arhasi /37/

Verse: 38 
Halfverse: a    
mamātra vyasanasyāsya   bʰīṣmo mūlaṃ mahāvrataḥ
   
mama_atra vyasanasya_asya   bʰīṣmo mūlaṃ mahā-vrataḥ /
Halfverse: c    
yenāhaṃ vaśam ānītā   samutkṣipya balāt tadā
   
yena_ahaṃ vaśam ānītā   samutkṣipya balāt tadā /38/

Verse: 39 
Halfverse: a    
bʰīṣmaṃ jahi mahābāho   yatkr̥te duḥkʰam īdr̥śam
   
bʰīṣmaṃ jahi mahā-bāho   yat-kr̥te duḥkʰam īdr̥śam /
Halfverse: c    
prāptāhaṃ bʰr̥guśārdūla   carāmy apriyam uttamam
   
prāptā_ahaṃ bʰr̥gu-śārdūla   carāmy apriyam uttamam /39/

Verse: 40 
Halfverse: a    
sa hi lubdʰaś ca mānī ca   jitakāśī ca bʰārgava
   
sa hi lubdʰaś ca mānīca   jita-kāśī ca bʰārgava /
Halfverse: c    
tasmāt pratikriyā kartuṃ   yuktā tasmai tvayānagʰa
   
tasmāt pratikriyā kartuṃ   yuktā tasmai tvayā_anagʰa /40/ 40

Verse: 41 
Halfverse: a    
eṣa me hriyamāṇāyā   bʰāratena tadā vibʰo
   
eṣa me hriyamāṇāyā   bʰāratena tadā vibʰo /
Halfverse: c    
abʰavad dʰr̥di saṃkalpo   gʰātayeyaṃ mahāvratam
   
abʰavadd^hr̥di saṃkalpo   gʰātayeyaṃ mahā-vratam /41/

Verse: 42 
Halfverse: a    
tasmāt kāmaṃ mamādyemaṃ   rāma saṃvartayānagʰa
   
tasmāt kāmaṃ mama_adya_imaṃ   rāma saṃvartaya_anagʰa /
Halfverse: c    
jahi bʰīṣmaṃ mahābāho   yatʰā vr̥traṃ puraṃdaraḥ
   
jahi bʰīṣmaṃ mahā-bāho   yatʰā vr̥traṃ puraṃdaraḥ /42/ (E)42



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.