TITUS
Mahabharata
Part No. 838
Chapter: 175
Adhyāya
175
Verse: 1
{Hotravāhana
uvāca}
Halfverse: a
rāmaṃ
drakṣyasi
vatse
tvaṃ
jāmadagnyaṃ
mahāvane
rāmaṃ
drakṣyasi
vatse
tvaṃ
jāmadagnyaṃ
mahā-vane
/
Halfverse: c
ugre
tapasi
vartantaṃ
satyasaṃdʰaṃ
mahābalam
ugre
tapasi
vartantaṃ
satya-saṃdʰaṃ
mahā-balam
/1/
Verse: 2
Halfverse: a
mahendre
vai
giriśreṣṭʰe
rāmaṃ
nityam
upāsate
mahā
_indre
vai
giri-śreṣṭʰe
rāmaṃ
nityam
upāsate
/
Halfverse: c
r̥ṣayo
vedaviduṣo
gandʰarvāpsarasas
tatʰā
r̥ṣayo
veda-viduṣo
gandʰarva
_apsarasas
tatʰā
/2/
Verse: 3
Halfverse: a
tatra
gaccʰasva
bʰadraṃ
te
brūyāś
cainaṃ
vaco
mama
tatra
gaccʰasva
bʰadraṃ
te
brūyāś
ca
_enaṃ
vaco
mama
/
Halfverse: c
abʰivādya
pūrvaṃ
śirasā
tapovr̥ddʰaṃ
dr̥ḍʰavratam
abʰivādya
pūrvaṃ
śirasā
tapo-vr̥ddʰaṃ
dr̥ḍʰa-vratam
/3/
q
Verse: 4
Halfverse: a
brūyāś
cainaṃ
punar
bʰadre
yat
te
kāryaṃ
manīṣitam
brūyāś
ca
_enaṃ
punar
bʰadre
yat
te
kāryaṃ
manīṣitam
/
Halfverse: c
mayi
saṃkīrtite
rāmaḥ
sarvaṃ
tat
te
kariṣyati
mayi
saṃkīrtite
rāmaḥ
sarvaṃ
tat
te
kariṣyati
/4/
Verse: 5
Halfverse: a
mama
rāmaḥ
sakʰā
vatse
prītiyuktaḥ
suhr̥c
ca
me
mama
rāmaḥ
sakʰā
vatse
prīti-yuktaḥ
suhr̥c
ca
me
/
Halfverse: c
jamadagnisuto
vīraḥ
sarvaśastrabʰr̥tāṃ
varaḥ
jamadagni-suto
vīraḥ
sarva-śastrabʰr̥tāṃ
varaḥ
/5/
Verse: 6
Halfverse: a
evaṃ
bruvati
kanyāṃ
tu
pārtʰive
hotravāhane
evaṃ
bruvati
kanyāṃ
tu
pārtʰive
hotra-vāhane
/
Halfverse: c
akr̥tavraṇaḥ
prādurāsīd
rāmasyānucaraḥ
priyaḥ
akr̥ta-vraṇaḥ
prādur-āsīd
rāmasya
_anucaraḥ
priyaḥ
/6/
q
Verse: 7
Halfverse: a
tatas
te
munayaḥ
sarve
samuttastʰuḥ
sahasraśaḥ
tatas
te
munayaḥ
sarve
samuttastʰuḥ
sahasraśaḥ
/
Halfverse: c
sa
ca
rājā
vayovr̥ddʰaḥ
sr̥ñjayo
hotravāhanaḥ
sa
ca
rājā
vayo-vr̥ddʰaḥ
sr̥ñjayo
hotra-vāhanaḥ
/7/
Verse: 8
Halfverse: a
tataḥ
pr̥ṣṭvā
yatʰānyāyam
anyonyaṃ
te
vanaukasaḥ
tataḥ
pr̥ṣṭvā
yatʰā-nyāyam
anyonyaṃ
te
vana
_okasaḥ
/
Halfverse: c
sahitā
bʰarataśreṣṭʰa
niṣeduḥ
parivārya
tam
sahitā
bʰarata-śreṣṭʰa
niṣeduḥ
parivārya
tam
/8/
Verse: 9
Halfverse: a
tatas
te
katʰayām
āsuḥ
katʰās
tās
tā
manoramāḥ
tatas
te
katʰayām
āsuḥ
katʰās
tās
tā
mano-ramāḥ
/
Halfverse: c
kāntā
divyāś
ca
rājendra
prītiharṣamudā
yutāḥ
kāntā
divyāś
ca
rāja
_indra
prīti-harṣa-mudā
yutāḥ
/9/
Verse: 10
Halfverse: a
tataḥ
katʰānte
rājarṣir
mahātmā
hotravāhanaḥ
tataḥ
katʰā
_ante
rāja-r̥ṣir
mahātmā
hotra-vāhanaḥ
/
Halfverse: c
rāmaṃ
śreṣṭʰaṃ
maharṣīṇām
apr̥ccʰad
akr̥tavraṇam
rāmaṃ
śreṣṭʰaṃ
maharṣīṇām
apr̥ccʰad
akr̥ta-vraṇam
/10/
10
Verse: 11
Halfverse: a
kva
saṃprati
mahābāho
jāmadagnyaḥ
pratāpavān
kva
saṃprati
mahā-bāho
jāmadagnyaḥ
pratāpavān
/
Halfverse: c
akr̥tavraṇa
śakyo
vai
draṣṭuṃ
vedavidāṃ
varaḥ
akr̥ta-vraṇa
śakyo
vai
draṣṭuṃ
vedavidāṃ
varaḥ
/11/
Verse: 12
{Akr̥tavraṇa
uvāca}
Halfverse: a
bʰavantam
eva
satataṃ
rāmaḥ
kīrtayati
prabʰo
bʰavantam
eva
satataṃ
rāmaḥ
kīrtayati
prabʰo
/
ՙ
Halfverse: c
sr̥ñjayo
me
priyasakʰo
rājarṣir
iti
pārtʰiva
sr̥ñjayo
me
priya-sakʰo
rāja-r̥ṣir
iti
pārtʰiva
/12/
Verse: 13
Halfverse: a
iha
rāmaḥ
prabʰāte
śvo
bʰaviteti
matir
mama
iha
rāmaḥ
prabʰāte
śvo
bʰavitā
_iti
matir
mama
/
Halfverse: c
draṣṭāsy
enam
ihāyāntaṃ
tava
darśanakāṅkṣayā
draṣṭā
_asy
enam
iha
_āyāntaṃ
tava
darśana-kāṅkṣayā
/13/
Verse: 14
Halfverse: a
iyaṃ
ca
kanyā
rājarṣe
kimartʰaṃ
vanam
āgatā
iyaṃ
ca
kanyā
rāja-r̥ṣe
kim-artʰaṃ
vanam
āgatā
/
Halfverse: c
kasya
ceyaṃ
tava
ca
kā
bʰavatīccʰāmi
veditum
kasya
ca
_iyaṃ
tava
ca
kā
bʰavati
_iccʰāmi
veditum
/14/
Verse: 15
{Hotravāhana
uvāca}
Halfverse: a
dauhitrīyaṃ
mama
vibʰo
kāśirājasutā
śubʰā
dauhitrī-yaṃ
mama
vibʰo
kāśi-rāja-sutā
śubʰā
/
ՙ
Halfverse: c
jyeṣṭʰā
svayaṃvare
tastʰau
bʰaginībʰyāṃ
sahānagʰa
jyeṣṭʰā
svayaṃ-vare
tastʰau
bʰaginībʰyāṃ
saha
_anagʰa
/15/
Verse: 16
Halfverse: a
iyam
ambeti
vikʰyātā
jyeṣṭʰā
kāśipateḥ
sutā
iyam
ambā
_iti
vikʰyātā
jyeṣṭʰā
kāśi-pateḥ
sutā
/
Halfverse: c
ambikāmbālike
tv
anye
yavīyasyau
tapodʰana
ambikā
_ambālike
tv
anye
yavīyasyau
tapo-dʰana
/16/
Verse: 17
Halfverse: a
sametaṃ
pārtʰivaṃ
kṣatraṃ
kāśipuryāṃ
tato
'bʰavat
sametaṃ
pārtʰivaṃ
kṣatraṃ
kāśi-puryāṃ
tato
_abʰavat
/
Halfverse: c
kanyānimittaṃ
brahmarṣe
tatrāsīd
utsavo
mahān
kanyā-nimittaṃ
brahma-r̥ṣe
tatra
_āsīd
utsavo
mahān
/17/
Verse: 18
Halfverse: a
tataḥ
kila
mahāvīryo
bʰīṣmaḥ
śāṃtanavo
nr̥pān
tataḥ
kila
mahā-vīryo
bʰīṣmaḥ
śāṃtanavo
nr̥pān
/
Halfverse: c
avākṣipya
mahātejās
tisraḥ
kanyā
jahāra
tāḥ
avākṣipya
mahā-tejās
tisraḥ
kanyā
jahāra
tāḥ
/18/
Verse: 19
Halfverse: a
nirjitya
pr̥tʰivīpālān
atʰa
bʰīṣmo
gajāhvayam
nirjitya
pr̥tʰivī-pālān
atʰa
bʰīṣmo
gaja
_āhvayam
/
Halfverse: c
ājagāma
viśuddʰātmā
kanyābʰiḥ
saha
bʰārata
ājagāma
viśuddʰa
_ātmā
kanyābʰiḥ
saha
bʰārata
/19/
Verse: 20
Halfverse: a
satyavatyai
nivedyātʰa
vivāhārtʰam
anantaram
satyavatyai
nivedya
_atʰa
vivāha
_artʰam
anantaram
/
Halfverse: c
bʰrātur
vicitravīryasya
samājñāpayata
prabʰuḥ
bʰrātur
vicitra-vīryasya
samājñāpayata
prabʰuḥ
/20/
20
Verse: 21
Halfverse: a
tato
vaivāhikaṃ
dr̥ṣṭvā
kanyeyaṃ
samupārjitam
tato
vaivāhikaṃ
dr̥ṣṭvā
kanyā
_iyaṃ
samupārjitam
/
Halfverse: c
abravīt
tatra
gāṅgeyaṃ
mantrimadʰye
dvijarṣabʰa
abravīt
tatra
gāṅgeyaṃ
mantri-madʰye
dvija-r̥ṣabʰa
/21/
Verse: 22
Halfverse: a
mayā
śālvapatir
vīra
manasābʰivr̥taḥ
patiḥ
mayā
śālva-patir
vīra
manasābʰivr̥taḥ
patiḥ
/
Halfverse: c
na
mām
arhasi
dʰarmajña
paracittāṃ
pradāpitum
na
mām
arhasi
dʰarmajña
para-cittāṃ
pradāpitum
/22/
Verse: 23
Halfverse: a
tac
cʰrutvā
vacanaṃ
bʰīṣmaḥ
saṃmantrya
saha
mantribʰiḥ
tat
śrutvā
vacanaṃ
bʰīṣmaḥ
saṃmantrya
saha
mantribʰiḥ
/
Halfverse: c
niścitya
visasarjemāṃ
satyavatyā
mate
stʰitaḥ
niścitya
visasarja
_imāṃ
satyavatyā
mate
stʰitaḥ
/23/
Verse: 24
Halfverse: a
anujñātā
tu
bʰīṣmeṇa
śālvaṃ
saubʰapatiṃ
tataḥ
anujñātā
tu
bʰīṣmeṇa
śālvaṃ
saubʰapatiṃ
tataḥ
/
Halfverse: c
kanyeyaṃ
muditā
vipra
kāle
vacanam
abravīt
kanyā
_iyaṃ
muditā
vipra
kāle
vacanam
abravīt
/24/
Verse: 25
Halfverse: a
visarjitāsmi
bʰīṣmeṇa
dʰarmaṃ
māṃ
pratipādaya
visarjitā
_asmi
bʰīṣmeṇa
dʰarmaṃ
māṃ
pratipādaya
/
Halfverse: c
manasābʰivr̥taḥ
pūrvaṃ
mayā
tvaṃ
pārtʰivarṣabʰa
manasā
_abʰivr̥taḥ
pūrvaṃ
mayā
tvaṃ
pārtʰiva-r̥ṣabʰa
/25/
Verse: 26
Halfverse: a
pratyācakʰyau
ca
śālvo
'pi
cāritrasyābʰiśaṅkitaḥ
pratyācakʰyau
ca
śālvo
_api
cāritrasya
_abʰiśaṅkitaḥ
/
Halfverse: c
seyaṃ
tapovanaṃ
prāptā
tāpasye
'bʰiratā
bʰr̥śam
sā
_iyaṃ
tapo-vanaṃ
prāptā
tāpasye
_abʰiratā
bʰr̥śam
/26/
Verse: 27
Halfverse: a
mayā
ca
pratyabʰijñātā
vaṃśasya
parikīrtanāt
mayā
ca
pratyabʰijñātā
vaṃśasya
parikīrtanāt
/
Halfverse: c
asya
duḥkʰasya
cotpattiṃ
bʰīṣmam
eveha
manyate
asya
duḥkʰasya
ca
_utpattiṃ
bʰīṣmam
eva
_iha
manyate
/27/
Verse: 28
{Ambovāca}
Halfverse: a
bʰagavann
evam
evaitad
yatʰāha
pr̥tʰivīpatiḥ
bʰagavann
evam
eva
_etad
yatʰā
_āha
pr̥tʰivī-patiḥ
/
ՙ
Halfverse: c
śarīrakartā
mātur
me
sr̥ñjayo
hotravāhanaḥ
śarīra-kartā
mātur
me
sr̥ñjayo
hotra-vāhanaḥ
/28/
Verse: 29
Halfverse: a
na
hy
utsahe
svanagaraṃ
pratiyātuṃ
tapodʰana
na
hy
utsahe
sva-nagaraṃ
pratiyātuṃ
tapo-dʰana
/
Halfverse: c
avamānabʰayāc
caiva
vrīḍayā
ca
mahāmune
avamāna-bʰayāc
caiva
vrīḍayā
ca
mahā-mune
/29/
Verse: 30
Halfverse: a
yat
tu
māṃ
bʰagavān
rāmo
vakṣyati
dvijasattama
yat
tu
māṃ
bʰagavān
rāmo
vakṣyati
dvija-sattama
/
Halfverse: c
tan
me
kāryatamaṃ
kāryam
iti
me
bʰagavan
matiḥ
tan
me
kāryatamaṃ
kāryam
iti
me
bʰagavan
matiḥ
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.