TITUS
Mahabharata
Part No. 838
Previous part

Chapter: 175 
Adhyāya 175


Verse: 1  {Hotravāhana uvāca}
Halfverse: a    
rāmaṃ drakṣyasi vatse tvaṃ   jāmadagnyaṃ mahāvane
   
rāmaṃ drakṣyasi vatse tvaṃ   jāmadagnyaṃ mahā-vane /
Halfverse: c    
ugre tapasi vartantaṃ   satyasaṃdʰaṃ mahābalam
   
ugre tapasi vartantaṃ   satya-saṃdʰaṃ mahā-balam /1/

Verse: 2 
Halfverse: a    
mahendre vai giriśreṣṭʰe   rāmaṃ nityam upāsate
   
mahā_indre vai giri-śreṣṭʰe   rāmaṃ nityam upāsate /
Halfverse: c    
r̥ṣayo vedaviduṣo   gandʰarvāpsarasas tatʰā
   
r̥ṣayo veda-viduṣo   gandʰarva_apsarasas tatʰā /2/

Verse: 3 
Halfverse: a    
tatra gaccʰasva bʰadraṃ te   brūyāś cainaṃ vaco mama
   
tatra gaccʰasva bʰadraṃ te   brūyāś ca_enaṃ vaco mama /
Halfverse: c    
abʰivādya pūrvaṃ śirasā   tapovr̥ddʰaṃ dr̥ḍʰavratam
   
abʰivādya pūrvaṃ śirasā   tapo-vr̥ddʰaṃ dr̥ḍʰa-vratam /3/ q

Verse: 4 
Halfverse: a    
brūyāś cainaṃ punar bʰadre   yat te kāryaṃ manīṣitam
   
brūyāś ca_enaṃ punar bʰadre   yat te kāryaṃ manīṣitam /
Halfverse: c    
mayi saṃkīrtite rāmaḥ   sarvaṃ tat te kariṣyati
   
mayi saṃkīrtite rāmaḥ   sarvaṃ tat te kariṣyati /4/

Verse: 5 
Halfverse: a    
mama rāmaḥ sakʰā vatse   prītiyuktaḥ suhr̥c ca me
   
mama rāmaḥ sakʰā vatse   prīti-yuktaḥ suhr̥c ca me /
Halfverse: c    
jamadagnisuto vīraḥ   sarvaśastrabʰr̥tāṃ varaḥ
   
jamadagni-suto vīraḥ   sarva-śastrabʰr̥tāṃ varaḥ /5/

Verse: 6 
Halfverse: a    
evaṃ bruvati kanyāṃ tu   pārtʰive hotravāhane
   
evaṃ bruvati kanyāṃ tu   pārtʰive hotra-vāhane /
Halfverse: c    
akr̥tavraṇaḥ prādurāsīd   rāmasyānucaraḥ priyaḥ
   
akr̥ta-vraṇaḥ prādur-āsīd   rāmasya_anucaraḥ priyaḥ /6/ q

Verse: 7 
Halfverse: a    
tatas te munayaḥ sarve   samuttastʰuḥ sahasraśaḥ
   
tatas te munayaḥ sarve   samuttastʰuḥ sahasraśaḥ /
Halfverse: c    
sa ca rājā vayovr̥ddʰaḥ   sr̥ñjayo hotravāhanaḥ
   
sa ca rājā vayo-vr̥ddʰaḥ   sr̥ñjayo hotra-vāhanaḥ /7/

Verse: 8 
Halfverse: a    
tataḥ pr̥ṣṭvā yatʰānyāyam   anyonyaṃ te vanaukasaḥ
   
tataḥ pr̥ṣṭvā yatʰā-nyāyam   anyonyaṃ te vana_okasaḥ /
Halfverse: c    
sahitā bʰarataśreṣṭʰa   niṣeduḥ parivārya tam
   
sahitā bʰarata-śreṣṭʰa   niṣeduḥ parivārya tam /8/

Verse: 9 
Halfverse: a    
tatas te katʰayām āsuḥ   katʰās tās manoramāḥ
   
tatas te katʰayām āsuḥ   katʰās tās mano-ramāḥ /
Halfverse: c    
kāntā divyāś ca rājendra   prītiharṣamudā yutāḥ
   
kāntā divyāś ca rāja_indra   prīti-harṣa-mudā yutāḥ /9/

Verse: 10 
Halfverse: a    
tataḥ katʰānte rājarṣir   mahātmā hotravāhanaḥ
   
tataḥ katʰā_ante rāja-r̥ṣir   mahātmā hotra-vāhanaḥ /
Halfverse: c    
rāmaṃ śreṣṭʰaṃ maharṣīṇām   apr̥ccʰad akr̥tavraṇam
   
rāmaṃ śreṣṭʰaṃ maharṣīṇām   apr̥ccʰad akr̥ta-vraṇam /10/ 10

Verse: 11 
Halfverse: a    
kva saṃprati mahābāho   jāmadagnyaḥ pratāpavān
   
kva saṃprati mahā-bāho   jāmadagnyaḥ pratāpavān /
Halfverse: c    
akr̥tavraṇa śakyo vai   draṣṭuṃ vedavidāṃ varaḥ
   
akr̥ta-vraṇa śakyo vai   draṣṭuṃ vedavidāṃ varaḥ /11/

Verse: 12 
{Akr̥tavraṇa uvāca}
Halfverse: a    
bʰavantam eva satataṃ   rāmaḥ kīrtayati prabʰo
   
bʰavantam eva satataṃ   rāmaḥ kīrtayati prabʰo / ՙ
Halfverse: c    
sr̥ñjayo me priyasakʰo   rājarṣir iti pārtʰiva
   
sr̥ñjayo me priya-sakʰo   rāja-r̥ṣir iti pārtʰiva /12/

Verse: 13 
Halfverse: a    
iha rāmaḥ prabʰāte śvo   bʰaviteti matir mama
   
iha rāmaḥ prabʰāte śvo   bʰavitā_iti matir mama /
Halfverse: c    
draṣṭāsy enam ihāyāntaṃ   tava darśanakāṅkṣayā
   
draṣṭā_asy enam iha_āyāntaṃ   tava darśana-kāṅkṣayā /13/

Verse: 14 
Halfverse: a    
iyaṃ ca kanyā rājarṣe   kimartʰaṃ vanam āgatā
   
iyaṃ ca kanyā rāja-r̥ṣe   kim-artʰaṃ vanam āgatā /
Halfverse: c    
kasya ceyaṃ tava ca    bʰavatīccʰāmi veditum
   
kasya ca_iyaṃ tava ca    bʰavati_iccʰāmi veditum /14/

Verse: 15 
{Hotravāhana uvāca}
Halfverse: a    
dauhitrīyaṃ mama vibʰo   kāśirājasutā śubʰā
   
dauhitrī-yaṃ mama vibʰo   kāśi-rāja-sutā śubʰā / ՙ
Halfverse: c    
jyeṣṭʰā svayaṃvare tastʰau   bʰaginībʰyāṃ sahānagʰa
   
jyeṣṭʰā svayaṃ-vare tastʰau   bʰaginībʰyāṃ saha_anagʰa /15/

Verse: 16 
Halfverse: a    
iyam ambeti vikʰyātā   jyeṣṭʰā kāśipateḥ sutā
   
iyam ambā_iti vikʰyātā   jyeṣṭʰā kāśi-pateḥ sutā /
Halfverse: c    
ambikāmbālike tv anye   yavīyasyau tapodʰana
   
ambikā_ambālike tv anye   yavīyasyau tapo-dʰana /16/

Verse: 17 
Halfverse: a    
sametaṃ pārtʰivaṃ kṣatraṃ   kāśipuryāṃ tato 'bʰavat
   
sametaṃ pārtʰivaṃ kṣatraṃ   kāśi-puryāṃ tato_abʰavat /
Halfverse: c    
kanyānimittaṃ brahmarṣe   tatrāsīd utsavo mahān
   
kanyā-nimittaṃ brahma-r̥ṣe   tatra_āsīd utsavo mahān /17/

Verse: 18 
Halfverse: a    
tataḥ kila mahāvīryo   bʰīṣmaḥ śāṃtanavo nr̥pān
   
tataḥ kila mahā-vīryo   bʰīṣmaḥ śāṃtanavo nr̥pān /
Halfverse: c    
avākṣipya mahātejās   tisraḥ kanyā jahāra tāḥ
   
avākṣipya mahā-tejās   tisraḥ kanyā jahāra tāḥ /18/

Verse: 19 
Halfverse: a    
nirjitya pr̥tʰivīpālān   atʰa bʰīṣmo gajāhvayam
   
nirjitya pr̥tʰivī-pālān   atʰa bʰīṣmo gaja_āhvayam /
Halfverse: c    
ājagāma viśuddʰātmā   kanyābʰiḥ saha bʰārata
   
ājagāma viśuddʰa_ātmā   kanyābʰiḥ saha bʰārata /19/

Verse: 20 
Halfverse: a    
satyavatyai nivedyātʰa   vivāhārtʰam anantaram
   
satyavatyai nivedya_atʰa   vivāha_artʰam anantaram /
Halfverse: c    
bʰrātur vicitravīryasya   samājñāpayata prabʰuḥ
   
bʰrātur vicitra-vīryasya   samājñāpayata prabʰuḥ /20/ 20

Verse: 21 
Halfverse: a    
tato vaivāhikaṃ dr̥ṣṭvā   kanyeyaṃ samupārjitam
   
tato vaivāhikaṃ dr̥ṣṭvā   kanyā_iyaṃ samupārjitam /
Halfverse: c    
abravīt tatra gāṅgeyaṃ   mantrimadʰye dvijarṣabʰa
   
abravīt tatra gāṅgeyaṃ   mantri-madʰye dvija-r̥ṣabʰa /21/

Verse: 22 
Halfverse: a    
mayā śālvapatir vīra   manasābʰivr̥taḥ patiḥ
   
mayā śālva-patir vīra   manasābʰivr̥taḥ patiḥ /
Halfverse: c    
na mām arhasi dʰarmajña   paracittāṃ pradāpitum
   
na mām arhasi dʰarmajña   para-cittāṃ pradāpitum /22/

Verse: 23 
Halfverse: a    
tac cʰrutvā vacanaṃ bʰīṣmaḥ   saṃmantrya saha mantribʰiḥ
   
tat śrutvā vacanaṃ bʰīṣmaḥ   saṃmantrya saha mantribʰiḥ /
Halfverse: c    
niścitya visasarjemāṃ   satyavatyā mate stʰitaḥ
   
niścitya visasarja_imāṃ   satyavatyā mate stʰitaḥ /23/

Verse: 24 
Halfverse: a    
anujñātā tu bʰīṣmeṇa   śālvaṃ saubʰapatiṃ tataḥ
   
anujñātā tu bʰīṣmeṇa   śālvaṃ saubʰapatiṃ tataḥ /
Halfverse: c    
kanyeyaṃ muditā vipra   kāle vacanam abravīt
   
kanyā_iyaṃ muditā vipra   kāle vacanam abravīt /24/

Verse: 25 
Halfverse: a    
visarjitāsmi bʰīṣmeṇa   dʰarmaṃ māṃ pratipādaya
   
visarjitā_asmi bʰīṣmeṇa   dʰarmaṃ māṃ pratipādaya /
Halfverse: c    
manasābʰivr̥taḥ pūrvaṃ   mayā tvaṃ pārtʰivarṣabʰa
   
manasā_abʰivr̥taḥ pūrvaṃ   mayā tvaṃ pārtʰiva-r̥ṣabʰa /25/

Verse: 26 
Halfverse: a    
pratyācakʰyau ca śālvo 'pi   cāritrasyābʰiśaṅkitaḥ
   
pratyācakʰyau ca śālvo_api   cāritrasya_abʰiśaṅkitaḥ /
Halfverse: c    
seyaṃ tapovanaṃ prāptā   tāpasye 'bʰiratā bʰr̥śam
   
_iyaṃ tapo-vanaṃ prāptā   tāpasye_abʰiratā bʰr̥śam /26/

Verse: 27 
Halfverse: a    
mayā ca pratyabʰijñātā   vaṃśasya parikīrtanāt
   
mayā ca pratyabʰijñātā   vaṃśasya parikīrtanāt /
Halfverse: c    
asya duḥkʰasya cotpattiṃ   bʰīṣmam eveha manyate
   
asya duḥkʰasya ca_utpattiṃ   bʰīṣmam eva_iha manyate /27/

Verse: 28 
{Ambovāca}
Halfverse: a    
bʰagavann evam evaitad   yatʰāha pr̥tʰivīpatiḥ
   
bʰagavann evam eva_etad   yatʰā_āha pr̥tʰivī-patiḥ / ՙ
Halfverse: c    
śarīrakartā mātur me   sr̥ñjayo hotravāhanaḥ
   
śarīra-kartā mātur me   sr̥ñjayo hotra-vāhanaḥ /28/

Verse: 29 
Halfverse: a    
na hy utsahe svanagaraṃ   pratiyātuṃ tapodʰana
   
na hy utsahe sva-nagaraṃ   pratiyātuṃ tapo-dʰana /
Halfverse: c    
avamānabʰayāc caiva   vrīḍayā ca mahāmune
   
avamāna-bʰayāc caiva   vrīḍayā ca mahā-mune /29/

Verse: 30 
Halfverse: a    
yat tu māṃ bʰagavān rāmo   vakṣyati dvijasattama
   
yat tu māṃ bʰagavān rāmo   vakṣyati dvija-sattama /
Halfverse: c    
tan me kāryatamaṃ kāryam   iti me bʰagavan matiḥ
   
tan me kāryatamaṃ kāryam   iti me bʰagavan matiḥ /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.