TITUS
Mahabharata
Part No. 837
Previous part

Chapter: 174 
Adhyāya 174


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tatas te tāpasāḥ sarve   kāryavanto 'bʰavaṃs tadā
   
tatas te tāpasāḥ sarve   kāryavanto_abʰavaṃs tadā /
Halfverse: c    
tāṃ kanyāṃ cintayanto vai   kiṃ kāryam iti dʰarmiṇaḥ
   
tāṃ kanyāṃ cintayanto vai   kiṃ kāryam iti dʰarmiṇaḥ /1/

Verse: 2 
Halfverse: a    
ke cid āhuḥ pitur veśma   nīyatām iti tāpasāḥ
   
kecid āhuḥ pitur veśma   nīyatām iti tāpasāḥ /
Halfverse: c    
ke cid asmadupālambʰe   matiṃ cakrur dvijottamāḥ
   
kecid asmad-upālambʰe   matiṃ cakrur dvija_uttamāḥ /2/

Verse: 3 
Halfverse: a    
ke cic cʰālvapatiṃ gatvā   niyojyam iti menire
   
kecit śālva-patiṃ gatvā   niyojyam iti menire /
Halfverse: c    
neti ke cid vyavasyanti   pratyākʰyātā hi tena
   
na_iti kecid vyavasyanti   pratyākʰyātā hi tena /3/

Verse: 4 
Halfverse: a    
evaṃgate kiṃ nu śakyaṃ   bʰadre kartuṃ manīṣibʰiḥ
   
evaṃ-gate kiṃ nu śakyaṃ   bʰadre kartuṃ manīṣibʰiḥ /
Halfverse: c    
punar ūcuś ca te sarve   tāpasāḥ saṃśitavratāḥ
   
punar ūcuś ca te sarve   tāpasāḥ saṃśita-vratāḥ /4/ ՙ

Verse: 5 
Halfverse: a    
alaṃ pravrajiteneha   bʰadre śr̥ṇu hitaṃ vacaḥ
   
alaṃ pravrajitena_iha   bʰadre śr̥ṇu hitaṃ vacaḥ /
Halfverse: c    
ito gaccʰasva bʰadraṃ te   pitur eva niveśanam
   
ito gaccʰasva bʰadraṃ te   pitur eva niveśanam /5/

Verse: 6 
Halfverse: a    
pratipatsyati rājā sa   pitā te yad anantaram
   
pratipatsyati rājā sa   pitā te yad anantaram /
Halfverse: c    
tatra vatsyasi kalyāṇi   sukʰaṃ sarvaguṇānvitā
   
tatra vatsyasi kalyāṇi   sukʰaṃ sarva-guṇa_anvitā /
Halfverse: e    
na ca te 'nyā gatir nyāyyā   bʰaved bʰadre yatʰā pitā
   
na ca te_anyā gatir nyāyyā   bʰaved bʰadre yatʰā pitā /6/

Verse: 7 
Halfverse: a    
patir vāpi gatir nāryāḥ   pitā varavarṇini
   
patir _api gatir nāryāḥ   pitā vara-varṇini /
Halfverse: c    
gatiḥ patiḥ samastʰāyā   viṣame tu pitā gatiḥ
   
gatiḥ patiḥ samastʰāyā   viṣame tu pitā gatiḥ /7/

Verse: 8 
Halfverse: a    
pravrajyā hi suduḥkʰeyaṃ   sukumāryā viśeṣataḥ
   
pravrajyā hi suduḥkʰā_iyaṃ   sukumāryā viśeṣataḥ /
Halfverse: c    
rājaputryāḥ prakr̥tyā ca   kumāryās tava bʰāmini
   
rāja-putryāḥ prakr̥tyā ca   kumāryās tava bʰāmini /8/

Verse: 9 
Halfverse: a    
bʰadre doṣā hi vidyante   bahavo varavarṇini
   
bʰadre doṣā hi vidyante   bahavo vara-varṇini /
Halfverse: c    
āśrame vai vasantyās te   na bʰaveyuḥ pitur gr̥he
   
āśrame vai vasantyās te   na bʰaveyuḥ pitur gr̥he /9/

Verse: 10 
Halfverse: a    
tatas tu te 'bruvan vākyaṃ   brāhmaṇās tāṃ tapasvinīm
   
tatas tu te_abruvan vākyaṃ   brāhmaṇās tāṃ tapasvinīm /
Halfverse: c    
tvām ihaikākinīṃ dr̥ṣṭvā   nijane gahane vane
   
tvām iha_ekākinīṃ dr̥ṣṭvā   nijane gahane vane /
Halfverse: e    
prārtʰayiṣyanti rājendrās   tasmān maivaṃ manaḥ kr̥tʰāḥ
   
prārtʰayiṣyanti rāja_indrās   tasmān _evaṃ manaḥ kr̥tʰāḥ /10/ 10

Verse: 11 
{Ambovāca}
Halfverse: a    
na śakyaṃ kāśinagarīṃ   punar gantuṃ pitur gr̥hān
   
na śakyaṃ kāśi-nagarīṃ   punar gantuṃ pitur gr̥hān / ՙ
Halfverse: c    
avajñātā bʰaviṣyāmi   bāndʰavānāṃ na saṃśayaḥ
   
avajñātā bʰaviṣyāmi   bāndʰavānāṃ na saṃśayaḥ /11/

Verse: 12 
Halfverse: a    
uṣitā hy anyatʰā bālye   pitur veśmani tāpasāḥ
   
uṣitā hy anyatʰā bālye   pitur veśmani tāpasāḥ /
Halfverse: c    
nāhaṃ gamiṣye bʰadraṃ vas   tatra yatra pitā mama
   
na_ahaṃ gamiṣye bʰadraṃ vas   tatra yatra pitā mama /
Halfverse: e    
tapas taptum abʰīpsāmi   tāpasaiḥ paripālitā
   
tapas taptum abʰīpsāmi   tāpasaiḥ paripālitā /12/

Verse: 13 
Halfverse: a    
yatʰā pare 'pi me loke   na syād evaṃ mahātyayaḥ
   
yatʰā pare_api me loke   na syād evaṃ mahā_atyayaḥ /
Halfverse: c    
daurbʰāgyaṃ brāhmaṇaśreṣṭʰās   tasmāt tapsyāmy ahaṃ tapaḥ
   
daurbʰāgyaṃ brāhmaṇa-śreṣṭʰās   tasmāt tapsyāmy ahaṃ tapaḥ /13/

Verse: 14 
{Bʰīṣma uvāca}
Halfverse: a    
ity evaṃ teṣu vipreṣu   cintayatsu tatʰā tatʰā
   
ity evaṃ teṣu vipreṣu   cintayatsu tatʰā tatʰā / ՙ
Halfverse: c    
rājarṣis tad vanaṃ prāptas   tapasvī hotravāhanaḥ
   
rāja-r̥ṣis tad vanaṃ prāptas   tapasvī hotra-vāhanaḥ /14/

Verse: 15 
Halfverse: a    
tatas te tāpasāḥ sarve   pūjayanti sma taṃ nr̥pam
   
tatas te tāpasāḥ sarve   pūjayanti sma taṃ nr̥pam /
Halfverse: c    
pūjābʰiḥ svāgatādyābʰir   āsanenodakena ca
   
pūjābʰiḥ svāgata_ādyābʰir   āsanena_udakena ca /15/

Verse: 16 
Halfverse: a    
tasyopaviṣṭasya tato   viśrāntasyopaśr̥ṇvataḥ
   
tasya_upaviṣṭasya tato   viśrāntasya_upaśr̥ṇvataḥ /
Halfverse: c    
punar eva katʰāṃ cakruḥ   kanyāṃ prati vanaukasaḥ
   
punar eva katʰāṃ cakruḥ   kanyāṃ prati vana_okasaḥ /16/

Verse: 17 
Halfverse: a    
ambāyās tāṃ katʰāṃ śrutvā   kāśirājñaś ca bʰārata
   
ambāyās tāṃ katʰāṃ śrutvā   kāśi-rājñaś ca bʰārata /
Halfverse: c    
sa vepamāna uttʰāya   mātur asyāḥ pitā tadā
   
sa vepamāna\ uttʰāya   mātur asyāḥ pitā tadā / ՙ
Halfverse: e    
tāṃ kanyām aṅgam āropya   paryāśvāsayata prabʰo
   
tāṃ kanyām aṅgam āropya   paryāśvāsayata prabʰo /17/

Verse: 18 
Halfverse: a    
sa tām apr̥ccʰat kārtsnyena   vyasanotpattim āditaḥ
   
sa tām apr̥ccʰat kārtsnyena   vyasana_utpattim āditaḥ /
Halfverse: c    
ca tasmai yatʰāvr̥ttaṃ   vistareṇa nyavedayat
   
ca tasmai yatʰā-vr̥ttaṃ   vistareṇa nyavedayat /18/

Verse: 19 
Halfverse: a    
tataḥ sa rājarṣir abʰūd   duḥkʰaśokasamanvitaḥ
   
tataḥ sa rāja-r̥ṣir abʰūd   duḥkʰa-śoka-samanvitaḥ /
Halfverse: c    
kāryaṃ ca pratipede tan   manasā sumahātapāḥ
   
kāryaṃ ca pratipede tan   manasā sumahā-tapāḥ /19/

Verse: 20 
Halfverse: a    
abravīd vepamānaś ca   kanyām ārtāṃ suduḥkʰitaḥ
   
abravīd vepamānaś ca   kanyām ārtāṃ suduḥkʰitaḥ /
Halfverse: c    
gāḥ pitr̥gr̥haṃ bʰadre   mātus te janako hy aham
   
gāḥ pitr̥-gr̥haṃ bʰadre   mātus te janako hy aham /20/ 20

Verse: 21 
Halfverse: a    
duḥkʰaṃ cʰetsyāmi te 'haṃ vai   mayi vartasva putrike
   
duḥkʰaṃ cʰetsyāmi te_ahaṃ vai   mayi vartasva putrike /
Halfverse: c    
paryāptaṃ te manaḥ putri   yad evaṃ pariśuṣyasi
   
paryāptaṃ te manaḥ putri   yad evaṃ pariśuṣyasi /21/

Verse: 22 
Halfverse: a    
gaccʰa madvacanād rāmaṃ   jāmadagnyaṃ tapasvinam
   
gaccʰa mad-vacanād rāmaṃ   jāmadagnyaṃ tapasvinam /
Halfverse: c    
rāmas tava mahad duḥkʰaṃ   śokaṃ cāpanayiṣyati
   
rāmas tava mahad duḥkʰaṃ   śokaṃ ca_apanayiṣyati /
Halfverse: e    
haniṣyati raṇe bʰīṣmaṃ   na kariṣyati ced vacaḥ
   
haniṣyati raṇe bʰīṣmaṃ   na kariṣyati ced vacaḥ /22/

Verse: 23 
Halfverse: a    
taṃ gaccʰa bʰārgavaśreṣṭʰaṃ   kālāgnisamatejasam
   
taṃ gaccʰa bʰārgava-śreṣṭʰaṃ   kāla_agni-sama-tejasam /
Halfverse: c    
pratiṣṭʰāpayitā sa tvāṃ   same patʰi mahātapāḥ
   
pratiṣṭʰāpayitā sa tvāṃ   same patʰi mahā-tapāḥ /23/

Verse: 24 
Halfverse: a    
tatas tu sasvaraṃ bāṣpam   utsr̥jantī punaḥ punaḥ
   
tatas tu sasvaraṃ bāṣpam   utsr̥jantī punaḥ punaḥ /
Halfverse: c    
abravīt pitaraṃ mātuḥ    tadā hotravāhanam
   
abravīt pitaraṃ mātuḥ    tadā hotra-vāhanam /24/

Verse: 25 
Halfverse: a    
abʰivādayitvā śirasā   gamiṣye tava śāsanāt
   
abʰivādayitvā śirasā   gamiṣye tava śāsanāt / q
Halfverse: c    
api nāmādya paśyeyam   āryaṃ taṃ lokaviśrutam
   
api nāma_adya paśyeyam   āryaṃ taṃ loka-viśrutam /25/

Verse: 26 
Halfverse: a    
katʰaṃ ca tīvraṃ duḥkʰaṃ me   haniṣyati sa bʰārgavaḥ
   
katʰaṃ ca tīvraṃ duḥkʰaṃ me   haniṣyati sa bʰārgavaḥ /
Halfverse: c    
etad iccʰāmy ahaṃ śrotum   atʰa yāsyāmi tatra vai
   
etad iccʰāmy ahaṃ śrotum   atʰa yāsyāmi tatra vai /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.