TITUS
Mahabharata
Part No. 837
Chapter: 174
Adhyāya
174
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tatas
te
tāpasāḥ
sarve
kāryavanto
'bʰavaṃs
tadā
tatas
te
tāpasāḥ
sarve
kāryavanto
_abʰavaṃs
tadā
/
Halfverse: c
tāṃ
kanyāṃ
cintayanto
vai
kiṃ
kāryam
iti
dʰarmiṇaḥ
tāṃ
kanyāṃ
cintayanto
vai
kiṃ
kāryam
iti
dʰarmiṇaḥ
/1/
Verse: 2
Halfverse: a
ke
cid
āhuḥ
pitur
veśma
nīyatām
iti
tāpasāḥ
kecid
āhuḥ
pitur
veśma
nīyatām
iti
tāpasāḥ
/
Halfverse: c
ke
cid
asmadupālambʰe
matiṃ
cakrur
dvijottamāḥ
kecid
asmad-upālambʰe
matiṃ
cakrur
dvija
_uttamāḥ
/2/
Verse: 3
Halfverse: a
ke
cic
cʰālvapatiṃ
gatvā
niyojyam
iti
menire
kecit
śālva-patiṃ
gatvā
niyojyam
iti
menire
/
Halfverse: c
neti
ke
cid
vyavasyanti
pratyākʰyātā
hi
tena
sā
na
_iti
kecid
vyavasyanti
pratyākʰyātā
hi
tena
sā
/3/
Verse: 4
Halfverse: a
evaṃgate
kiṃ
nu
śakyaṃ
bʰadre
kartuṃ
manīṣibʰiḥ
evaṃ-gate
kiṃ
nu
śakyaṃ
bʰadre
kartuṃ
manīṣibʰiḥ
/
Halfverse: c
punar
ūcuś
ca
te
sarve
tāpasāḥ
saṃśitavratāḥ
punar
ūcuś
ca
te
sarve
tāpasāḥ
saṃśita-vratāḥ
/4/
ՙ
Verse: 5
Halfverse: a
alaṃ
pravrajiteneha
bʰadre
śr̥ṇu
hitaṃ
vacaḥ
alaṃ
pravrajitena
_iha
bʰadre
śr̥ṇu
hitaṃ
vacaḥ
/
Halfverse: c
ito
gaccʰasva
bʰadraṃ
te
pitur
eva
niveśanam
ito
gaccʰasva
bʰadraṃ
te
pitur
eva
niveśanam
/5/
Verse: 6
Halfverse: a
pratipatsyati
rājā
sa
pitā
te
yad
anantaram
pratipatsyati
rājā
sa
pitā
te
yad
anantaram
/
Halfverse: c
tatra
vatsyasi
kalyāṇi
sukʰaṃ
sarvaguṇānvitā
tatra
vatsyasi
kalyāṇi
sukʰaṃ
sarva-guṇa
_anvitā
/
Halfverse: e
na
ca
te
'nyā
gatir
nyāyyā
bʰaved
bʰadre
yatʰā
pitā
na
ca
te
_anyā
gatir
nyāyyā
bʰaved
bʰadre
yatʰā
pitā
/6/
Verse: 7
Halfverse: a
patir
vāpi
gatir
nāryāḥ
pitā
vā
varavarṇini
patir
vā
_api
gatir
nāryāḥ
pitā
vā
vara-varṇini
/
Halfverse: c
gatiḥ
patiḥ
samastʰāyā
viṣame
tu
pitā
gatiḥ
gatiḥ
patiḥ
samastʰāyā
viṣame
tu
pitā
gatiḥ
/7/
Verse: 8
Halfverse: a
pravrajyā
hi
suduḥkʰeyaṃ
sukumāryā
viśeṣataḥ
pravrajyā
hi
suduḥkʰā
_iyaṃ
sukumāryā
viśeṣataḥ
/
Halfverse: c
rājaputryāḥ
prakr̥tyā
ca
kumāryās
tava
bʰāmini
rāja-putryāḥ
prakr̥tyā
ca
kumāryās
tava
bʰāmini
/8/
Verse: 9
Halfverse: a
bʰadre
doṣā
hi
vidyante
bahavo
varavarṇini
bʰadre
doṣā
hi
vidyante
bahavo
vara-varṇini
/
Halfverse: c
āśrame
vai
vasantyās
te
na
bʰaveyuḥ
pitur
gr̥he
āśrame
vai
vasantyās
te
na
bʰaveyuḥ
pitur
gr̥he
/9/
Verse: 10
Halfverse: a
tatas
tu
te
'bruvan
vākyaṃ
brāhmaṇās
tāṃ
tapasvinīm
tatas
tu
te
_abruvan
vākyaṃ
brāhmaṇās
tāṃ
tapasvinīm
/
Halfverse: c
tvām
ihaikākinīṃ
dr̥ṣṭvā
nijane
gahane
vane
tvām
iha
_ekākinīṃ
dr̥ṣṭvā
nijane
gahane
vane
/
Halfverse: e
prārtʰayiṣyanti
rājendrās
tasmān
maivaṃ
manaḥ
kr̥tʰāḥ
prārtʰayiṣyanti
rāja
_indrās
tasmān
mā
_evaṃ
manaḥ
kr̥tʰāḥ
/10/
10
Verse: 11
{Ambovāca}
Halfverse: a
na
śakyaṃ
kāśinagarīṃ
punar
gantuṃ
pitur
gr̥hān
na
śakyaṃ
kāśi-nagarīṃ
punar
gantuṃ
pitur
gr̥hān
/
ՙ
Halfverse: c
avajñātā
bʰaviṣyāmi
bāndʰavānāṃ
na
saṃśayaḥ
avajñātā
bʰaviṣyāmi
bāndʰavānāṃ
na
saṃśayaḥ
/11/
Verse: 12
Halfverse: a
uṣitā
hy
anyatʰā
bālye
pitur
veśmani
tāpasāḥ
uṣitā
hy
anyatʰā
bālye
pitur
veśmani
tāpasāḥ
/
Halfverse: c
nāhaṃ
gamiṣye
bʰadraṃ
vas
tatra
yatra
pitā
mama
na
_ahaṃ
gamiṣye
bʰadraṃ
vas
tatra
yatra
pitā
mama
/
Halfverse: e
tapas
taptum
abʰīpsāmi
tāpasaiḥ
paripālitā
tapas
taptum
abʰīpsāmi
tāpasaiḥ
paripālitā
/12/
Verse: 13
Halfverse: a
yatʰā
pare
'pi
me
loke
na
syād
evaṃ
mahātyayaḥ
yatʰā
pare
_api
me
loke
na
syād
evaṃ
mahā
_atyayaḥ
/
Halfverse: c
daurbʰāgyaṃ
brāhmaṇaśreṣṭʰās
tasmāt
tapsyāmy
ahaṃ
tapaḥ
daurbʰāgyaṃ
brāhmaṇa-śreṣṭʰās
tasmāt
tapsyāmy
ahaṃ
tapaḥ
/13/
Verse: 14
{Bʰīṣma
uvāca}
Halfverse: a
ity
evaṃ
teṣu
vipreṣu
cintayatsu
tatʰā
tatʰā
ity
evaṃ
teṣu
vipreṣu
cintayatsu
tatʰā
tatʰā
/
ՙ
Halfverse: c
rājarṣis
tad
vanaṃ
prāptas
tapasvī
hotravāhanaḥ
rāja-r̥ṣis
tad
vanaṃ
prāptas
tapasvī
hotra-vāhanaḥ
/14/
Verse: 15
Halfverse: a
tatas
te
tāpasāḥ
sarve
pūjayanti
sma
taṃ
nr̥pam
tatas
te
tāpasāḥ
sarve
pūjayanti
sma
taṃ
nr̥pam
/
Halfverse: c
pūjābʰiḥ
svāgatādyābʰir
āsanenodakena
ca
pūjābʰiḥ
svāgata
_ādyābʰir
āsanena
_udakena
ca
/15/
Verse: 16
Halfverse: a
tasyopaviṣṭasya
tato
viśrāntasyopaśr̥ṇvataḥ
tasya
_upaviṣṭasya
tato
viśrāntasya
_upaśr̥ṇvataḥ
/
Halfverse: c
punar
eva
katʰāṃ
cakruḥ
kanyāṃ
prati
vanaukasaḥ
punar
eva
katʰāṃ
cakruḥ
kanyāṃ
prati
vana
_okasaḥ
/16/
Verse: 17
Halfverse: a
ambāyās
tāṃ
katʰāṃ
śrutvā
kāśirājñaś
ca
bʰārata
ambāyās
tāṃ
katʰāṃ
śrutvā
kāśi-rājñaś
ca
bʰārata
/
Halfverse: c
sa
vepamāna
uttʰāya
mātur
asyāḥ
pitā
tadā
sa
vepamāna\
uttʰāya
mātur
asyāḥ
pitā
tadā
/
ՙ
Halfverse: e
tāṃ
kanyām
aṅgam
āropya
paryāśvāsayata
prabʰo
tāṃ
kanyām
aṅgam
āropya
paryāśvāsayata
prabʰo
/17/
Verse: 18
Halfverse: a
sa
tām
apr̥ccʰat
kārtsnyena
vyasanotpattim
āditaḥ
sa
tām
apr̥ccʰat
kārtsnyena
vyasana
_utpattim
āditaḥ
/
Halfverse: c
sā
ca
tasmai
yatʰāvr̥ttaṃ
vistareṇa
nyavedayat
sā
ca
tasmai
yatʰā-vr̥ttaṃ
vistareṇa
nyavedayat
/18/
Verse: 19
Halfverse: a
tataḥ
sa
rājarṣir
abʰūd
duḥkʰaśokasamanvitaḥ
tataḥ
sa
rāja-r̥ṣir
abʰūd
duḥkʰa-śoka-samanvitaḥ
/
Halfverse: c
kāryaṃ
ca
pratipede
tan
manasā
sumahātapāḥ
kāryaṃ
ca
pratipede
tan
manasā
sumahā-tapāḥ
/19/
Verse: 20
Halfverse: a
abravīd
vepamānaś
ca
kanyām
ārtāṃ
suduḥkʰitaḥ
abravīd
vepamānaś
ca
kanyām
ārtāṃ
suduḥkʰitaḥ
/
Halfverse: c
mā
gāḥ
pitr̥gr̥haṃ
bʰadre
mātus
te
janako
hy
aham
mā
gāḥ
pitr̥-gr̥haṃ
bʰadre
mātus
te
janako
hy
aham
/20/
20
Verse: 21
Halfverse: a
duḥkʰaṃ
cʰetsyāmi
te
'haṃ
vai
mayi
vartasva
putrike
duḥkʰaṃ
cʰetsyāmi
te
_ahaṃ
vai
mayi
vartasva
putrike
/
Halfverse: c
paryāptaṃ
te
manaḥ
putri
yad
evaṃ
pariśuṣyasi
paryāptaṃ
te
manaḥ
putri
yad
evaṃ
pariśuṣyasi
/21/
Verse: 22
Halfverse: a
gaccʰa
madvacanād
rāmaṃ
jāmadagnyaṃ
tapasvinam
gaccʰa
mad-vacanād
rāmaṃ
jāmadagnyaṃ
tapasvinam
/
Halfverse: c
rāmas
tava
mahad
duḥkʰaṃ
śokaṃ
cāpanayiṣyati
rāmas
tava
mahad
duḥkʰaṃ
śokaṃ
ca
_apanayiṣyati
/
Halfverse: e
haniṣyati
raṇe
bʰīṣmaṃ
na
kariṣyati
ced
vacaḥ
haniṣyati
raṇe
bʰīṣmaṃ
na
kariṣyati
ced
vacaḥ
/22/
Verse: 23
Halfverse: a
taṃ
gaccʰa
bʰārgavaśreṣṭʰaṃ
kālāgnisamatejasam
taṃ
gaccʰa
bʰārgava-śreṣṭʰaṃ
kāla
_agni-sama-tejasam
/
Halfverse: c
pratiṣṭʰāpayitā
sa
tvāṃ
same
patʰi
mahātapāḥ
pratiṣṭʰāpayitā
sa
tvāṃ
same
patʰi
mahā-tapāḥ
/23/
Verse: 24
Halfverse: a
tatas
tu
sasvaraṃ
bāṣpam
utsr̥jantī
punaḥ
punaḥ
tatas
tu
sasvaraṃ
bāṣpam
utsr̥jantī
punaḥ
punaḥ
/
Halfverse: c
abravīt
pitaraṃ
mātuḥ
sā
tadā
hotravāhanam
abravīt
pitaraṃ
mātuḥ
sā
tadā
hotra-vāhanam
/24/
Verse: 25
Halfverse: a
abʰivādayitvā
śirasā
gamiṣye
tava
śāsanāt
abʰivādayitvā
śirasā
gamiṣye
tava
śāsanāt
/
q
Halfverse: c
api
nāmādya
paśyeyam
āryaṃ
taṃ
lokaviśrutam
api
nāma
_adya
paśyeyam
āryaṃ
taṃ
loka-viśrutam
/25/
Verse: 26
Halfverse: a
katʰaṃ
ca
tīvraṃ
duḥkʰaṃ
me
haniṣyati
sa
bʰārgavaḥ
katʰaṃ
ca
tīvraṃ
duḥkʰaṃ
me
haniṣyati
sa
bʰārgavaḥ
/
Halfverse: c
etad
iccʰāmy
ahaṃ
śrotum
atʰa
yāsyāmi
tatra
vai
etad
iccʰāmy
ahaṃ
śrotum
atʰa
yāsyāmi
tatra
vai
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.