TITUS
Mahabharata
Part No. 836
Chapter: 173
Adhyāya
173
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
sā
niṣkramantī
nagarāc
cintayām
āsa
bʰārata
sā
niṣkramantī
nagarāc
cintayām
āsa
bʰārata
/
Halfverse: c
pr̥tʰivyāṃ
nāsti
yuvatir
viṣamastʰatarā
mayā
pr̥tʰivyāṃ
na
_asti
yuvatir
viṣamastʰatarā
mayā
/
Halfverse: e
bāndʰavair
viprahīnāsmi
śālvena
ca
nirākr̥tā
bāndʰavair
viprahīnā
_asmi
śālvena
ca
nirākr̥tā
/1/
Verse: 2
Halfverse: a
na
ca
śakyaṃ
punar
gantuṃ
mayā
vāraṇasāhvayam
na
ca
śakyaṃ
punar
gantuṃ
mayā
vāraṇa-sāhvayam
/
Halfverse: c
anujñātāsmi
bʰīṣmeṇa
śālvam
uddiśya
kāraṇam
anujñātā
_asmi
bʰīṣmeṇa
śālvam
uddiśya
kāraṇam
/2/
Verse: 3
Halfverse: a
kiṃ
nu
garhāmy
atʰātmānam
atʰa
bʰīṣmaṃ
durāsadam
kiṃ
nu
garhāmy
atʰa
_ātmānam
atʰa
bʰīṣmaṃ
durāsadam
/
Halfverse: c
āhosvit
pitaraṃ
mūḍʰaṃ
yo
me
'kārṣīt
svayaṃvaram
āhosvit
pitaraṃ
mūḍʰaṃ
yo
me
_akārṣīt
svayaṃ-varam
/3/
Verse: 4
Halfverse: a
mamāyaṃ
svakr̥to
doṣo
yāhaṃ
bʰīṣmaratʰāt
tadā
mama
_ayaṃ
sva-kr̥to
doṣo
yā
_ahaṃ
bʰīṣma-ratʰāt
tadā
/
Halfverse: c
pravr̥tte
vaiśase
yuddʰe
śālvārtʰaṃ
nāpataṃ
purā
pravr̥tte
vaiśase
yuddʰe
śālva
_artʰaṃ
na
_apataṃ
purā
/
Halfverse: e
tasyeyaṃ
pʰalanirvr̥ttir
yad
āpannāsmi
mūḍʰavat
tasya
_iyaṃ
pʰala-nirvr̥ttir
yad
āpannā
_asmi
mūḍʰavat
/4/
Verse: 5
Halfverse: a
dʰig
bʰīṣmaṃ
dʰik
ca
me
mandaṃ
pitaraṃ
mūḍʰacetasam
dʰig
bʰīṣmaṃ
dʰik
ca
me
mandaṃ
pitaraṃ
mūḍʰa-cetasam
/
Halfverse: c
yenāhaṃ
vīryaśulkena
paṇyastrīvat
praveritā
yena
_ahaṃ
vīrya-śulkena
paṇya-strīvat
praveritā
/5/
Verse: 6
Halfverse: a
dʰiṅ
māṃ
dʰik
śālvarājānaṃ
dʰig
dʰātāram
atʰāpi
ca
dʰiṅ
māṃ
dʰik
śālva-rājānaṃ
dʰig
dʰātāram
atʰa
_api
ca
/
Halfverse: c
yeṣāṃ
durnītabʰāvena
prāptāsmy
āpadam
uttamām
yeṣāṃ
durnīta-bʰāvena
prāptā
_asmy
āpadam
uttamām
/6/
Verse: 7
Halfverse: a
sarvatʰā
bʰāgadʰeyāni
svāni
prāpnoti
mānavaḥ
sarvatʰā
bʰāga-dʰeyāni
svāni
prāpnoti
mānavaḥ
/
Halfverse: c
anayasyāsya
tu
mukʰaṃ
bʰīṣmaḥ
śāṃtanavo
mama
anayasya
_asya
tu
mukʰaṃ
bʰīṣmaḥ
śāṃtanavo
mama
/7/
Verse: 8
Halfverse: a
sā
bʰīṣme
pratikartavyam
ahaṃ
paśyāmi
sāmpratam
sā
bʰīṣme
pratikartavyam
ahaṃ
paśyāmi
sāmpratam
/
Halfverse: c
tapasā
vā
yudʰā
vāpi
duḥkʰahetuḥ
sa
me
mataḥ
tapasā
vā
yudʰā
vā
_api
duḥkʰa-hetuḥ
sa
me
mataḥ
/
Halfverse: e
ko
nu
bʰīṣmaṃ
yudʰā
jetum
utsaheta
mahīpatiḥ
ko
nu
bʰīṣmaṃ
yudʰā
jetum
utsaheta
mahī-patiḥ
/8/
Verse: 9
Halfverse: a
evaṃ
sā
pariniścitya
jagāma
nagarād
bahiḥ
evaṃ
sā
pariniścitya
jagāma
nagarād
bahiḥ
/
Halfverse: c
āśramaṃ
puṇyaśīlānāṃ
tāpasānāṃ
mahātmanām
āśramaṃ
puṇya-śīlānāṃ
tāpasānāṃ
mahātmanām
/
Halfverse: e
tatas
tām
avasad
rātriṃ
tāpasaiḥ
parivāritā
tatas
tām
avasad
rātriṃ
tāpasaiḥ
parivāritā
/9/
Verse: 10
Halfverse: a
ācakʰyau
ca
yatʰāvr̥ttaṃ
sarvam
ātmani
bʰārata
ācakʰyau
ca
yatʰā-vr̥ttaṃ
sarvam
ātmani
bʰārata
/
Halfverse: c
vistareṇa
mahābāho
nikʰilena
śucismitā
vistareṇa
mahā-bāho
nikʰilena
śuci-smitā
/
Halfverse: e
haraṇaṃ
ca
visargaṃ
ca
śālvena
ca
visarjanam
haraṇaṃ
ca
visargaṃ
ca
śālvena
ca
visarjanam
/10/
10
Verse: 11
Halfverse: a
tatas
tatra
mahān
āsīd
brāhmaṇaḥ
saṃśitavrataḥ
tatas
tatra
mahān
āsīd
brāhmaṇaḥ
saṃśita-vrataḥ
/
ՙ
Halfverse: c
śaikʰāvatyas
tapovr̥ddʰaḥ
śāstre
cāraṇyake
guruḥ
śaikʰāvatyas
tapo-vr̥ddʰaḥ
śāstre
ca
_āraṇyake
guruḥ
/11/
Verse: 12
Halfverse: a
ārtāṃ
tām
āha
sa
muniḥ
śaikʰāvatyo
mahātapāḥ
ārtāṃ
tām
āha
sa
muniḥ
śaikʰāvatyo
mahā-tapāḥ
/
Halfverse: c
niḥśvasantīṃ
satīṃ
bālāṃ
duḥkʰaśokaparāyaṇām
niḥśvasantīṃ
satīṃ
bālāṃ
duḥkʰa-śoka-parāyaṇām
/12/
Verse: 13
Halfverse: a
evaṃgate
kiṃ
nu
bʰadre
śakyaṃ
kartuṃ
tapasvibʰiḥ
evaṃ-gate
kiṃ
nu
bʰadre
śakyaṃ
kartuṃ
tapasvibʰiḥ
/
ՙ
Halfverse: c
āśramastʰair
mahābʰāgais
taponityair
mahātmabʰiḥ
āśramastʰair
mahā-bʰāgais
tapo-nityair
mahātmabʰiḥ
/13/
Verse: 14
Halfverse: a
sā
tv
enam
abravīd
rājan
kriyatāṃ
madanugrahaḥ
sā
tv
enam
abravīd
rājan
kriyatāṃ
mad-anugrahaḥ
/
Halfverse: c
pravrājitum
iheccʰāmi
tapas
tapsyāmi
duścaram
pravrājitum
iha
_iccʰāmi
tapas
tapsyāmi
duścaram
/14/
Verse: 15
Halfverse: a
mayaivaitāni
karmāṇi
pūrvadeheṣu
mūḍʰayā
mayā
_eva
_etāni
karmāṇi
pūrva-deheṣu
mūḍʰayā
/
Halfverse: c
kr̥tāni
nūnaṃ
pāpāni
teṣām
etat
pʰalaṃ
dʰruvam
kr̥tāni
nūnaṃ
pāpāni
teṣām
etat
pʰalaṃ
dʰruvam
/15/
Verse: 16
Halfverse: a
notsaheyaṃ
punar
gantuṃ
svajanaṃ
prati
tāpasāḥ
na
_utsaheyaṃ
punar
gantuṃ
sva-janaṃ
prati
tāpasāḥ
/
Halfverse: c
pratyākʰyātā
nirānandā
śālvena
ca
nirākr̥tā
pratyākʰyātā
nirānandā
śālvena
ca
nirākr̥tā
/16/
Verse: 17
Halfverse: a
upadiṣṭam
iheccʰāmi
tāpasyaṃ
vītakalmaṣāḥ
upadiṣṭam
iha
_iccʰāmi
tāpasyaṃ
vīta-kalmaṣāḥ
/
Halfverse: c
yuṣmābʰir
devasaṃkāśāḥ
kr̥pā
bʰavatu
vo
mayi
yuṣmābʰir
deva-saṃkāśāḥ
kr̥pā
bʰavatu
vo
mayi
/17/
Verse: 18
Halfverse: a
sa
tām
āśvāsayat
kanyāṃ
dr̥ṣṭāntāgamahetubʰiḥ
sa
tām
āśvāsayat
kanyāṃ
dr̥ṣṭa
_anta
_āgama-hetubʰiḥ
/
Halfverse: c
sāntvayām
āsa
kāryaṃ
ca
pratijajñe
dvijaiḥ
saha
sāntvayām
āsa
kāryaṃ
ca
pratijajñe
dvijaiḥ
saha
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.