TITUS
Mahabharata
Part No. 836
Previous part

Chapter: 173 
Adhyāya 173


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
niṣkramantī nagarāc   cintayām āsa bʰārata
   
niṣkramantī nagarāc   cintayām āsa bʰārata /
Halfverse: c    
pr̥tʰivyāṃ nāsti yuvatir   viṣamastʰatarā mayā
   
pr̥tʰivyāṃ na_asti yuvatir   viṣamastʰatarā mayā /
Halfverse: e    
bāndʰavair viprahīnāsmi   śālvena ca nirākr̥tā
   
bāndʰavair viprahīnā_asmi   śālvena ca nirākr̥tā /1/

Verse: 2 
Halfverse: a    
na ca śakyaṃ punar gantuṃ   mayā vāraṇasāhvayam
   
na ca śakyaṃ punar gantuṃ   mayā vāraṇa-sāhvayam /
Halfverse: c    
anujñātāsmi bʰīṣmeṇa   śālvam uddiśya kāraṇam
   
anujñātā_asmi bʰīṣmeṇa   śālvam uddiśya kāraṇam /2/

Verse: 3 
Halfverse: a    
kiṃ nu garhāmy atʰātmānam   atʰa bʰīṣmaṃ durāsadam
   
kiṃ nu garhāmy atʰa_ātmānam   atʰa bʰīṣmaṃ durāsadam /
Halfverse: c    
āhosvit pitaraṃ mūḍʰaṃ   yo me 'kārṣīt svayaṃvaram
   
āhosvit pitaraṃ mūḍʰaṃ   yo me_akārṣīt svayaṃ-varam /3/

Verse: 4 
Halfverse: a    
mamāyaṃ svakr̥to doṣo   yāhaṃ bʰīṣmaratʰāt tadā
   
mama_ayaṃ sva-kr̥to doṣo   _ahaṃ bʰīṣma-ratʰāt tadā /
Halfverse: c    
pravr̥tte vaiśase yuddʰe   śālvārtʰaṃ nāpataṃ purā
   
pravr̥tte vaiśase yuddʰe   śālva_artʰaṃ na_apataṃ purā /
Halfverse: e    
tasyeyaṃ pʰalanirvr̥ttir   yad āpannāsmi mūḍʰavat
   
tasya_iyaṃ pʰala-nirvr̥ttir   yad āpannā_asmi mūḍʰavat /4/

Verse: 5 
Halfverse: a    
dʰig bʰīṣmaṃ dʰik ca me mandaṃ   pitaraṃ mūḍʰacetasam
   
dʰig bʰīṣmaṃ dʰik ca me mandaṃ   pitaraṃ mūḍʰa-cetasam /
Halfverse: c    
yenāhaṃ vīryaśulkena   paṇyastrīvat praveritā
   
yena_ahaṃ vīrya-śulkena   paṇya-strīvat praveritā /5/

Verse: 6 
Halfverse: a    
dʰiṅ māṃ dʰik śālvarājānaṃ   dʰig dʰātāram atʰāpi ca
   
dʰiṅ māṃ dʰik śālva-rājānaṃ   dʰig dʰātāram atʰa_api ca /
Halfverse: c    
yeṣāṃ durnītabʰāvena   prāptāsmy āpadam uttamām
   
yeṣāṃ durnīta-bʰāvena   prāptā_asmy āpadam uttamām /6/

Verse: 7 
Halfverse: a    
sarvatʰā bʰāgadʰeyāni   svāni prāpnoti mānavaḥ
   
sarvatʰā bʰāga-dʰeyāni   svāni prāpnoti mānavaḥ /
Halfverse: c    
anayasyāsya tu mukʰaṃ   bʰīṣmaḥ śāṃtanavo mama
   
anayasya_asya tu mukʰaṃ   bʰīṣmaḥ śāṃtanavo mama /7/

Verse: 8 
Halfverse: a    
bʰīṣme pratikartavyam   ahaṃ paśyāmi sāmpratam
   
bʰīṣme pratikartavyam   ahaṃ paśyāmi sāmpratam /
Halfverse: c    
tapasā yudʰā vāpi   duḥkʰahetuḥ sa me mataḥ
   
tapasā yudʰā _api   duḥkʰa-hetuḥ sa me mataḥ /
Halfverse: e    
ko nu bʰīṣmaṃ yudʰā jetum   utsaheta mahīpatiḥ
   
ko nu bʰīṣmaṃ yudʰā jetum   utsaheta mahī-patiḥ /8/

Verse: 9 
Halfverse: a    
evaṃ pariniścitya   jagāma nagarād bahiḥ
   
evaṃ pariniścitya   jagāma nagarād bahiḥ /
Halfverse: c    
āśramaṃ puṇyaśīlānāṃ   tāpasānāṃ mahātmanām
   
āśramaṃ puṇya-śīlānāṃ   tāpasānāṃ mahātmanām /
Halfverse: e    
tatas tām avasad rātriṃ   tāpasaiḥ parivāritā
   
tatas tām avasad rātriṃ   tāpasaiḥ parivāritā /9/

Verse: 10 
Halfverse: a    
ācakʰyau ca yatʰāvr̥ttaṃ   sarvam ātmani bʰārata
   
ācakʰyau ca yatʰā-vr̥ttaṃ   sarvam ātmani bʰārata /
Halfverse: c    
vistareṇa mahābāho   nikʰilena śucismitā
   
vistareṇa mahā-bāho   nikʰilena śuci-smitā /
Halfverse: e    
haraṇaṃ ca visargaṃ ca   śālvena ca visarjanam
   
haraṇaṃ ca visargaṃ ca   śālvena ca visarjanam /10/ 10

Verse: 11 
Halfverse: a    
tatas tatra mahān āsīd   brāhmaṇaḥ saṃśitavrataḥ
   
tatas tatra mahān āsīd   brāhmaṇaḥ saṃśita-vrataḥ / ՙ
Halfverse: c    
śaikʰāvatyas tapovr̥ddʰaḥ   śāstre cāraṇyake guruḥ
   
śaikʰāvatyas tapo-vr̥ddʰaḥ   śāstre ca_āraṇyake guruḥ /11/

Verse: 12 
Halfverse: a    
ārtāṃ tām āha sa muniḥ   śaikʰāvatyo mahātapāḥ
   
ārtāṃ tām āha sa muniḥ   śaikʰāvatyo mahā-tapāḥ /
Halfverse: c    
niḥśvasantīṃ satīṃ bālāṃ   duḥkʰaśokaparāyaṇām
   
niḥśvasantīṃ satīṃ bālāṃ   duḥkʰa-śoka-parāyaṇām /12/

Verse: 13 
Halfverse: a    
evaṃgate kiṃ nu bʰadre   śakyaṃ kartuṃ tapasvibʰiḥ
   
evaṃ-gate kiṃ nu bʰadre   śakyaṃ kartuṃ tapasvibʰiḥ / ՙ
Halfverse: c    
āśramastʰair mahābʰāgais   taponityair mahātmabʰiḥ
   
āśramastʰair mahā-bʰāgais   tapo-nityair mahātmabʰiḥ /13/

Verse: 14 
Halfverse: a    
tv enam abravīd rājan   kriyatāṃ madanugrahaḥ
   
tv enam abravīd rājan   kriyatāṃ mad-anugrahaḥ /
Halfverse: c    
pravrājitum iheccʰāmi   tapas tapsyāmi duścaram
   
pravrājitum iha_iccʰāmi   tapas tapsyāmi duścaram /14/

Verse: 15 
Halfverse: a    
mayaivaitāni karmāṇi   pūrvadeheṣu mūḍʰayā
   
mayā_eva_etāni karmāṇi   pūrva-deheṣu mūḍʰayā /
Halfverse: c    
kr̥tāni nūnaṃ pāpāni   teṣām etat pʰalaṃ dʰruvam
   
kr̥tāni nūnaṃ pāpāni   teṣām etat pʰalaṃ dʰruvam /15/

Verse: 16 
Halfverse: a    
notsaheyaṃ punar gantuṃ   svajanaṃ prati tāpasāḥ
   
na_utsaheyaṃ punar gantuṃ   sva-janaṃ prati tāpasāḥ /
Halfverse: c    
pratyākʰyātā nirānandā   śālvena ca nirākr̥tā
   
pratyākʰyātā nirānandā   śālvena ca nirākr̥tā /16/

Verse: 17 
Halfverse: a    
upadiṣṭam iheccʰāmi   tāpasyaṃ vītakalmaṣāḥ
   
upadiṣṭam iha_iccʰāmi   tāpasyaṃ vīta-kalmaṣāḥ /
Halfverse: c    
yuṣmābʰir devasaṃkāśāḥ   kr̥pā bʰavatu vo mayi
   
yuṣmābʰir deva-saṃkāśāḥ   kr̥pā bʰavatu vo mayi /17/

Verse: 18 
Halfverse: a    
sa tām āśvāsayat kanyāṃ   dr̥ṣṭāntāgamahetubʰiḥ
   
sa tām āśvāsayat kanyāṃ   dr̥ṣṭa_anta_āgama-hetubʰiḥ /
Halfverse: c    
sāntvayām āsa kāryaṃ ca   pratijajñe dvijaiḥ saha
   
sāntvayām āsa kāryaṃ ca   pratijajñe dvijaiḥ saha /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.