TITUS
Mahabharata
Part No. 835
Chapter: 172
Adhyāya
172
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tato
'haṃ
samanujñāpya
kālīṃ
satyavatīṃ
tadā
tato
_ahaṃ
samanujñāpya
kālīṃ
satyavatīṃ
tadā
/
Halfverse: c
mantriṇaś
ca
dvijāṃś
caiva
tatʰaiva
ca
purohitān
mantriṇaś
ca
dvijāṃś
caiva
tatʰaiva
ca
purohitān
/
ՙ
Halfverse: e
samanujñāsiṣaṃ
kanyāṃ
jyeṣṭʰām
ambāṃ
narādʰipa
samanujñāsiṣaṃ
kanyāṃ
jyeṣṭʰām
ambāṃ
nara
_adʰipa
/1/
Verse: 2
Halfverse: a
anujñātā
yayau
sā
tu
kanyā
śālvapateḥ
puram
anujñātā
yayau
sā
tu
kanyā
śālva-pateḥ
puram
/
Halfverse: c
vr̥ddʰair
dvijātibʰir
guptā
dʰātryā
cānugatā
tadā
vr̥ddʰair
dvijātibʰir
guptā
dʰātryā
ca
_anugatā
tadā
/
Halfverse: e
atītya
ca
tam
adʰvānam
āsasāda
narādʰipam
atītya
ca
tam
adʰvānam
āsasāda
nara
_adʰipam
/2/
Verse: 3
Halfverse: a
sā
tam
āsādya
rājānaṃ
śālvaṃ
vacanam
abravīt
sā
tam
āsādya
rājānaṃ
śālvaṃ
vacanam
abravīt
/
Halfverse: c
āgatāhaṃ
mahābāho
tvām
uddiśya
mahādyute
āgatā
_ahaṃ
mahā-bāho
tvām
uddiśya
mahā-dyute
/3/
Verse: 4
Halfverse: a
tām
abravīc
cʰālvapatiḥ
smayann
iva
viśāṃ
pate
tām
abravīt
śālva-patiḥ
smayann
iva
viśāṃ
pate
/
Halfverse: c
tvayānyapūrvayā
nāhaṃ
bʰāryārtʰī
varavarṇini
tvayā
_anya-pūrvayā
na
_ahaṃ
bʰāryā
_artʰī
vara-varṇini
/4/
Verse: 5
Halfverse: a
gaccʰa
bʰadre
punas
tatra
sakāśaṃ
bʰāratasya
vai
gaccʰa
bʰadre
punas
tatra
sakāśaṃ
bʰāratasya
vai
/
Halfverse: c
nāham
iccʰāmi
bʰīṣmeṇa
gr̥hītāṃ
tvāṃ
prasahya
vai
na
_aham
iccʰāmi
bʰīṣmeṇa
gr̥hītāṃ
tvāṃ
prasahya
vai
/5/
Verse: 6
Halfverse: a
tvaṃ
hi
nirjitya
bʰīṣmeṇa
nītā
prītimatī
tadā
tvaṃ
hi
nirjitya
bʰīṣmeṇa
nītā
prītimatī
tadā
/
Halfverse: c
parāmr̥śya
mahāyuddʰe
nirjitya
pr̥tʰivīpatīn
parāmr̥śya
mahā-yuddʰe
nirjitya
pr̥tʰivī-patīn
/
Halfverse: e
nāhaṃ
tvayy
anyapūrvāyāṃ
bʰāryārtʰī
varavarṇini
na
_ahaṃ
tvayy
anya-pūrvāyāṃ
bʰāryā
_artʰī
vara-varṇini
/6/
Verse: 7
Halfverse: a
katʰam
asmadvidʰo
rājā
parapūrvāṃ
praveśayet
katʰam
asmad-vidʰo
rājā
para-pūrvāṃ
praveśayet
/
Halfverse: c
nārīṃ
viditavijñānaḥ
pareṣāṃ
dʰarmam
ādiśan
nārīṃ
vidita-vijñānaḥ
pareṣāṃ
dʰarmam
ādiśan
/
Halfverse: e
yatʰeṣṭaṃ
gamyatāṃ
bʰadre
mā
te
kālo
'tyagād
ayam
yatʰā
_iṣṭaṃ
gamyatāṃ
bʰadre
mā
te
kālo
_atyagād
ayam
/7/
Verse: 8
Halfverse: a
ambā
tam
abravīd
rājann
anaṅgaśarapīḍitā
ambā
tam
abravīd
rājann
anaṅga-śara-pīḍitā
/
Halfverse: c
maivaṃ
vada
mahīpāla
naitad
evaṃ
katʰaṃ
cana
mā
_evaṃ
vada
mahī-pāla
na
_etad
evaṃ
katʰaṃcana
/8/
Verse: 9
Halfverse: a
nāsmi
prītimatī
nītā
bʰīṣmeṇāmitrakarśana
na
_asmi
prītimatī
nītā
bʰīṣmeṇa
_amitra-karśana
/
Halfverse: c
balān
nītāsmi
rudatī
vidrāvya
pr̥tʰivīpatīn
balān
nītā
_asmi
rudatī
vidrāvya
pr̥tʰivī-patīn
/9/
Verse: 10
Halfverse: a
bʰajasva
māṃ
śālvapate
bʰaktāṃ
bālām
anāgasam
bʰajasva
māṃ
śālva-pate
bʰaktāṃ
bālām
anāgasam
/
Halfverse: c
bʰaktānāṃ
hi
parityāgo
na
dʰarmeṣu
praśasyate
bʰaktānāṃ
hi
parityāgo
na
dʰarmeṣu
praśasyate
/10/
10
Verse: 11
Halfverse: a
sāham
āmantrya
gāṅgeyaṃ
samareṣv
anivartinam
sā
_aham
āmantrya
gāṅgeyaṃ
samareṣv
anivartinam
/
ՙ
Halfverse: c
anujñātā
ca
tenaiva
tavaiva
gr̥ham
āgatā
anujñātā
ca
tena
_eva
tava
_eva
gr̥ham
āgatā
/11/
Verse: 12
Halfverse: a
na
sa
bʰīṣmo
mahābāhur
mām
iccʰati
viśāṃ
pate
na
sa
bʰīṣmo
mahā-bāhur
mām
iccʰati
viśāṃ
pate
/
Halfverse: c
bʰrātr̥hetoḥ
samārambʰo
bʰīṣmasyeti
śrutaṃ
mayā
bʰrātr̥-hetoḥ
samārambʰo
bʰīṣmasya
_iti
śrutaṃ
mayā
/12/
Verse: 13
Halfverse: a
bʰaginyau
mama
ye
nīte
ambikāmbālike
nr̥pa
bʰaginyau
mama
ye
nīte
ambikā
_ambālike
nr̥pa
/
ՙ
Halfverse: c
prādād
vicitravīryāya
gāṅgeyo
hi
yavīyase
prādād
vicitra-vīryāya
gāṅgeyo
hi
yavīyase
/13/
Verse: 14
Halfverse: a
yatʰā
śālvapate
nānyaṃ
naraṃ
dʰyāmi
katʰaṃ
cana
yatʰā
śālva-pate
na
_anyaṃ
naraṃ
dʰyāmi
katʰaṃcana
/
Halfverse: c
tvām
r̥te
puruṣavyāgʰra
tatʰā
mūrdʰānam
ālabʰe
tvām
r̥te
puruṣa-vyāgʰra
tatʰā
mūrdʰānam
ālabʰe
/14/
Verse: 15
Halfverse: a
na
cānyapūrvā
rājendra
tvām
ahaṃ
samupastʰitā
na
ca
_anya-pūrvā
rāja
_indra
tvām
ahaṃ
samupastʰitā
/
Halfverse: c
satyaṃ
bravīmi
śālvaitat
satyenātmānam
ālabʰe
satyaṃ
bravīmi
śālva
_etat
satyena
_ātmānam
ālabʰe
/15/
Verse: 16
Halfverse: a
bʰajasva
māṃ
viśālākṣa
svayaṃ
kanyām
upastʰitām
bʰajasva
māṃ
viśāla
_akṣa
svayaṃ
kanyām
upastʰitām
/
Halfverse: c
ananyapūrvāṃ
rājendra
tvatprasādābʰikāṅkṣiṇīm
ananya-pūrvāṃ
rāja
_indra
tvat-prasāda
_abʰikāṅkṣiṇīm
/16/
Verse: 17
Halfverse: a
tām
evaṃ
bʰāṣamāṇāṃ
tu
śālvaḥ
kāśipateḥ
sutām
tām
evaṃ
bʰāṣamāṇāṃ
tu
śālvaḥ
kāśi-pateḥ
sutām
/
Halfverse: c
atyajad
bʰarataśreṣṭʰa
tvacaṃ
jīrṇām
ivoragaḥ
atyajad
bʰarata-śreṣṭʰa
tvacaṃ
jīrṇām
iva
_uragaḥ
/17/
Verse: 18
Halfverse: a
evaṃ
bahuvidʰair
vākyair
yācyamānas
tayānagʰa
evaṃ
bahu-vidʰair
vākyair
yācyamānas
tayā
_anagʰa
/
Halfverse: c
nāśraddadʰac
cʰālvapatiḥ
kanyāyā
bʰaratarṣabʰa
na
_aśraddadʰat
śālva-patiḥ
kanyāyā
bʰarata-r̥ṣabʰa
/18/
Verse: 19
Halfverse: a
tataḥ
sā
manyunāviṣṭā
jyeṣṭʰā
kāśipateḥ
sutā
tataḥ
sā
manyunā
_āviṣṭā
jyeṣṭʰā
kāśi-pateḥ
sutā
/
Halfverse: c
abravīt
sāśrunayanā
bāṣpavihvalayā
girā
abravīt
sāśru-nayanā
bāṣpa-vihvalayā
girā
/19/
Verse: 20
Halfverse: a
tvayā
tyaktā
gamiṣyāmi
yatra
yatra
viśāṃ
pate
tvayā
tyaktā
gamiṣyāmi
yatra
yatra
viśāṃ
pate
/
Halfverse: c
tatra
me
santu
gatayaḥ
santaḥ
satyaṃ
yatʰābruvam
tatra
me
santu
gatayaḥ
santaḥ
satyaṃ
yatʰā
_abruvam
/20/
20
Verse: 21
Halfverse: a
evaṃ
saṃbʰāṣamāṇāṃ
tu
nr̥śaṃsaḥ
śālvarāṭ
tadā
evaṃ
saṃbʰāṣamāṇāṃ
tu
nr̥śaṃsaḥ
śālva-rāṭ
tadā
/
Halfverse: c
paryatyajata
kauravya
karuṇaṃ
paridevatīm
paryatyajata
kauravya
karuṇaṃ
paridevatīm
/21/
Verse: 22
Halfverse: a
gaccʰa
gaccʰeti
tāṃ
śālvaḥ
punaḥ
punar
abʰāṣata
gaccʰa
gaccʰa
_iti
tāṃ
śālvaḥ
punaḥ
punar
abʰāṣata
/
Halfverse: c
bibʰemi
bʰīṣmāt
suśroṇi
taṃ
ca
bʰīṣmaparigrahaḥ
bibʰemi
bʰīṣmāt
suśroṇi
taṃ
ca
bʰīṣma-parigrahaḥ
/22/
Verse: 23
Halfverse: a
evam
uktā
tu
sā
tena
śālvenādīrgʰadarśinā
evam
uktā
tu
sā
tena
śālvena
_adīrgʰa-darśinā
/
Halfverse: c
niścakrāma
purād
dīnā
rudatī
kurarī
yatʰā
niścakrāma
purād
dīnā
rudatī
kurarī
yatʰā
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.