TITUS
Mahabharata
Part No. 835
Previous part

Chapter: 172 
Adhyāya 172


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tato 'haṃ samanujñāpya   kālīṃ satyavatīṃ tadā
   
tato_ahaṃ samanujñāpya   kālīṃ satyavatīṃ tadā /
Halfverse: c    
mantriṇaś ca dvijāṃś caiva   tatʰaiva ca purohitān
   
mantriṇaś ca dvijāṃś caiva   tatʰaiva ca purohitān / ՙ
Halfverse: e    
samanujñāsiṣaṃ kanyāṃ   jyeṣṭʰām ambāṃ narādʰipa
   
samanujñāsiṣaṃ kanyāṃ   jyeṣṭʰām ambāṃ nara_adʰipa /1/

Verse: 2 
Halfverse: a    
anujñātā yayau tu   kanyā śālvapateḥ puram
   
anujñātā yayau tu   kanyā śālva-pateḥ puram /
Halfverse: c    
vr̥ddʰair dvijātibʰir guptā   dʰātryā cānugatā tadā
   
vr̥ddʰair dvijātibʰir guptā   dʰātryā ca_anugatā tadā /
Halfverse: e    
atītya ca tam adʰvānam   āsasāda narādʰipam
   
atītya ca tam adʰvānam   āsasāda nara_adʰipam /2/

Verse: 3 
Halfverse: a    
tam āsādya rājānaṃ   śālvaṃ vacanam abravīt
   
tam āsādya rājānaṃ   śālvaṃ vacanam abravīt /
Halfverse: c    
āgatāhaṃ mahābāho   tvām uddiśya mahādyute
   
āgatā_ahaṃ mahā-bāho   tvām uddiśya mahā-dyute /3/

Verse: 4 
Halfverse: a    
tām abravīc cʰālvapatiḥ   smayann iva viśāṃ pate
   
tām abravīt śālva-patiḥ   smayann iva viśāṃ pate /
Halfverse: c    
tvayānyapūrvayā nāhaṃ   bʰāryārtʰī varavarṇini
   
tvayā_anya-pūrvayā na_ahaṃ   bʰāryā_artʰī vara-varṇini /4/

Verse: 5 
Halfverse: a    
gaccʰa bʰadre punas tatra   sakāśaṃ bʰāratasya vai
   
gaccʰa bʰadre punas tatra   sakāśaṃ bʰāratasya vai /
Halfverse: c    
nāham iccʰāmi bʰīṣmeṇa   gr̥hītāṃ tvāṃ prasahya vai
   
na_aham iccʰāmi bʰīṣmeṇa   gr̥hītāṃ tvāṃ prasahya vai /5/

Verse: 6 
Halfverse: a    
tvaṃ hi nirjitya bʰīṣmeṇa   nītā prītimatī tadā
   
tvaṃ hi nirjitya bʰīṣmeṇa   nītā prītimatī tadā /
Halfverse: c    
parāmr̥śya mahāyuddʰe   nirjitya pr̥tʰivīpatīn
   
parāmr̥śya mahā-yuddʰe   nirjitya pr̥tʰivī-patīn /
Halfverse: e    
nāhaṃ tvayy anyapūrvāyāṃ   bʰāryārtʰī varavarṇini
   
na_ahaṃ tvayy anya-pūrvāyāṃ   bʰāryā_artʰī vara-varṇini /6/

Verse: 7 
Halfverse: a    
katʰam asmadvidʰo rājā   parapūrvāṃ praveśayet
   
katʰam asmad-vidʰo rājā   para-pūrvāṃ praveśayet /
Halfverse: c    
nārīṃ viditavijñānaḥ   pareṣāṃ dʰarmam ādiśan
   
nārīṃ vidita-vijñānaḥ   pareṣāṃ dʰarmam ādiśan /
Halfverse: e    
yatʰeṣṭaṃ gamyatāṃ bʰadre    te kālo 'tyagād ayam
   
yatʰā_iṣṭaṃ gamyatāṃ bʰadre    te kālo_atyagād ayam /7/

Verse: 8 
Halfverse: a    
ambā tam abravīd rājann   anaṅgaśarapīḍitā
   
ambā tam abravīd rājann   anaṅga-śara-pīḍitā /
Halfverse: c    
maivaṃ vada mahīpāla   naitad evaṃ katʰaṃ cana
   
_evaṃ vada mahī-pāla   na_etad evaṃ katʰaṃcana /8/

Verse: 9 
Halfverse: a    
nāsmi prītimatī nītā   bʰīṣmeṇāmitrakarśana
   
na_asmi prītimatī nītā   bʰīṣmeṇa_amitra-karśana /
Halfverse: c    
balān nītāsmi rudatī   vidrāvya pr̥tʰivīpatīn
   
balān nītā_asmi rudatī   vidrāvya pr̥tʰivī-patīn /9/

Verse: 10 
Halfverse: a    
bʰajasva māṃ śālvapate   bʰaktāṃ bālām anāgasam
   
bʰajasva māṃ śālva-pate   bʰaktāṃ bālām anāgasam /
Halfverse: c    
bʰaktānāṃ hi parityāgo   na dʰarmeṣu praśasyate
   
bʰaktānāṃ hi parityāgo   na dʰarmeṣu praśasyate /10/ 10

Verse: 11 
Halfverse: a    
sāham āmantrya gāṅgeyaṃ   samareṣv anivartinam
   
_aham āmantrya gāṅgeyaṃ   samareṣv anivartinam / ՙ
Halfverse: c    
anujñātā ca tenaiva   tavaiva gr̥ham āgatā
   
anujñātā ca tena_eva   tava_eva gr̥ham āgatā /11/

Verse: 12 
Halfverse: a    
na sa bʰīṣmo mahābāhur   mām iccʰati viśāṃ pate
   
na sa bʰīṣmo mahā-bāhur   mām iccʰati viśāṃ pate /
Halfverse: c    
bʰrātr̥hetoḥ samārambʰo   bʰīṣmasyeti śrutaṃ mayā
   
bʰrātr̥-hetoḥ samārambʰo   bʰīṣmasya_iti śrutaṃ mayā /12/

Verse: 13 
Halfverse: a    
bʰaginyau mama ye nīte   ambikāmbālike nr̥pa
   
bʰaginyau mama ye nīte ambikā_ambālike nr̥pa / ՙ
Halfverse: c    
prādād vicitravīryāya   gāṅgeyo hi yavīyase
   
prādād vicitra-vīryāya   gāṅgeyo hi yavīyase /13/

Verse: 14 
Halfverse: a    
yatʰā śālvapate nānyaṃ   naraṃ dʰyāmi katʰaṃ cana
   
yatʰā śālva-pate na_anyaṃ   naraṃ dʰyāmi katʰaṃcana /
Halfverse: c    
tvām r̥te puruṣavyāgʰra   tatʰā mūrdʰānam ālabʰe
   
tvām r̥te puruṣa-vyāgʰra   tatʰā mūrdʰānam ālabʰe /14/

Verse: 15 
Halfverse: a    
na cānyapūrvā rājendra   tvām ahaṃ samupastʰitā
   
na ca_anya-pūrvā rāja_indra   tvām ahaṃ samupastʰitā /
Halfverse: c    
satyaṃ bravīmi śālvaitat   satyenātmānam ālabʰe
   
satyaṃ bravīmi śālva_etat   satyena_ātmānam ālabʰe /15/

Verse: 16 
Halfverse: a    
bʰajasva māṃ viśālākṣa   svayaṃ kanyām upastʰitām
   
bʰajasva māṃ viśāla_akṣa   svayaṃ kanyām upastʰitām /
Halfverse: c    
ananyapūrvāṃ rājendra   tvatprasādābʰikāṅkṣiṇīm
   
ananya-pūrvāṃ rāja_indra   tvat-prasāda_abʰikāṅkṣiṇīm /16/

Verse: 17 
Halfverse: a    
tām evaṃ bʰāṣamāṇāṃ tu   śālvaḥ kāśipateḥ sutām
   
tām evaṃ bʰāṣamāṇāṃ tu   śālvaḥ kāśi-pateḥ sutām /
Halfverse: c    
atyajad bʰarataśreṣṭʰa   tvacaṃ jīrṇām ivoragaḥ
   
atyajad bʰarata-śreṣṭʰa   tvacaṃ jīrṇām iva_uragaḥ /17/

Verse: 18 
Halfverse: a    
evaṃ bahuvidʰair vākyair   yācyamānas tayānagʰa
   
evaṃ bahu-vidʰair vākyair   yācyamānas tayā_anagʰa /
Halfverse: c    
nāśraddadʰac cʰālvapatiḥ   kanyāyā bʰaratarṣabʰa
   
na_aśraddadʰat śālva-patiḥ   kanyāyā bʰarata-r̥ṣabʰa /18/

Verse: 19 
Halfverse: a    
tataḥ manyunāviṣṭā   jyeṣṭʰā kāśipateḥ sutā
   
tataḥ manyunā_āviṣṭā   jyeṣṭʰā kāśi-pateḥ sutā /
Halfverse: c    
abravīt sāśrunayanā   bāṣpavihvalayā girā
   
abravīt sāśru-nayanā   bāṣpa-vihvalayā girā /19/

Verse: 20 
Halfverse: a    
tvayā tyaktā gamiṣyāmi   yatra yatra viśāṃ pate
   
tvayā tyaktā gamiṣyāmi   yatra yatra viśāṃ pate /
Halfverse: c    
tatra me santu gatayaḥ   santaḥ satyaṃ yatʰābruvam
   
tatra me santu gatayaḥ   santaḥ satyaṃ yatʰā_abruvam /20/ 20

Verse: 21 
Halfverse: a    
evaṃ saṃbʰāṣamāṇāṃ tu   nr̥śaṃsaḥ śālvarāṭ tadā
   
evaṃ saṃbʰāṣamāṇāṃ tu   nr̥śaṃsaḥ śālva-rāṭ tadā /
Halfverse: c    
paryatyajata kauravya   karuṇaṃ paridevatīm
   
paryatyajata kauravya   karuṇaṃ paridevatīm /21/

Verse: 22 
Halfverse: a    
gaccʰa gaccʰeti tāṃ śālvaḥ   punaḥ punar abʰāṣata
   
gaccʰa gaccʰa_iti tāṃ śālvaḥ   punaḥ punar abʰāṣata /
Halfverse: c    
bibʰemi bʰīṣmāt suśroṇi   taṃ ca bʰīṣmaparigrahaḥ
   
bibʰemi bʰīṣmāt suśroṇi   taṃ ca bʰīṣma-parigrahaḥ /22/

Verse: 23 
Halfverse: a    
evam uktā tu tena   śālvenādīrgʰadarśinā
   
evam uktā tu tena   śālvena_adīrgʰa-darśinā /
Halfverse: c    
niścakrāma purād dīnā   rudatī kurarī yatʰā
   
niścakrāma purād dīnā   rudatī kurarī yatʰā /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.