TITUS
Mahabharata
Part No. 834
Previous part

Chapter: 171 
Adhyāya 171


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tato 'haṃ bʰarataśreṣṭʰa   mātaraṃ vīramātaram
   
tato_ahaṃ bʰarata-śreṣṭʰa   mātaraṃ vīra-mātaram /
Halfverse: c    
abʰigamyopasaṃgr̥hya   dāśeyīm idam abruvam
   
abʰigamya_upasaṃgr̥hya   dāśeyīm idam abruvam /1/

Verse: 2 
Halfverse: a    
imāḥ kāśipateḥ kanyā   mayā nirjitya pārtʰivān
   
imāḥ kāśi-pateḥ kanyā   mayā nirjitya pārtʰivān /
Halfverse: c    
vicitravīryasya kr̥te   vīryaśulkā upārjitāḥ
   
vicitra-vīryasya kr̥te   vīrya-śulkā\ upārjitāḥ /2/ ՙ

Verse: 3 
Halfverse: a    
tato mūrdʰany upāgʰrāya   paryaśrunayanā nr̥pa
   
tato mūrdʰany upāgʰrāya   paryaśru-nayanā nr̥pa /
Halfverse: c    
āha satyavatī hr̥ṣṭā   diṣṭyā putra jitaṃ tvayā
   
āha satyavatī hr̥ṣṭā   diṣṭyā putra jitaṃ tvayā /3/

Verse: 4 
Halfverse: a    
satyavatyās tv anumate   vivāhe samupastʰite
   
satyavatyās tv anumate   vivāhe samupastʰite /
Halfverse: c    
uvāca vākyaṃ savrīḍā   jyeṣṭʰā kāśipateḥ sutā
   
uvāca vākyaṃ savrīḍā   jyeṣṭʰā kāśi-pateḥ sutā /4/

Verse: 5 
Halfverse: a    
bʰīṣma tvam asi dʰarmajñaḥ   sarvaśāstraviśāradaḥ
   
bʰīṣma tvam asi dʰarmajñaḥ   sarva-śāstra-viśāradaḥ /
Halfverse: c    
śrutvā ca dʰarmyaṃ vacanaṃ   mahyaṃ kartum ihārhasi
   
śrutvā ca dʰarmyaṃ vacanaṃ   mahyaṃ kartum iha_arhasi /5/

Verse: 6 
Halfverse: a    
mayā śālvapatiḥ pūrvaṃ   manasābʰivr̥to varaḥ
   
mayā śālva-patiḥ pūrvaṃ   manasā_abʰivr̥to varaḥ /
Halfverse: c    
tena cāsmi vr̥tā pūrvaṃ   rahasy avidite pituḥ
   
tena ca_asmi vr̥tā pūrvaṃ   rahasy avidite pituḥ /6/

Verse: 7 
Halfverse: a    
katʰaṃ mām anyakāmāṃ tvaṃ   rājañ śāstram adʰītya vai
   
katʰaṃ mām anya-kāmāṃ tvaṃ   rājan śāstram adʰītya vai /
Halfverse: c    
vāsayetʰā gr̥he bʰīṣma   kauravaḥ san viśeṣataḥ
   
vāsayetʰā gr̥he bʰīṣma   kauravaḥ san viśeṣataḥ /7/

Verse: 8 
Halfverse: a    
etad buddʰyā viniścitya   manasā bʰaratarṣabʰa
   
etad buddʰyā viniścitya   manasā bʰarata-r̥ṣabʰa /
Halfverse: c    
yat kṣamaṃ te mahābāho   tad ihārabdʰum arhasi
   
yat kṣamaṃ te mahā-bāho   tad iha_ārabdʰum arhasi /8/

Verse: 9 
Halfverse: a    
sa māṃ pratīkṣate vyaktaṃ   śālvarājo viśāṃ pate
   
sa māṃ pratīkṣate vyaktaṃ   śālva-rājo viśāṃ pate /
Halfverse: c    
kr̥pāṃ kuru mahābāho   mayi dʰarmabʰr̥tāṃ vara
   
kr̥pāṃ kuru mahā-bāho   mayi dʰarmabʰr̥tāṃ vara /
Halfverse: e    
tvaṃ hi satyavrato vīra   pr̥tʰivyām iti naḥ śrutam
   
tvaṃ hi satya-vrato vīra   pr̥tʰivyām iti naḥ śrutam /9/ (E)9



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.