TITUS
Mahabharata
Part No. 834
Chapter: 171
Adhyāya
171
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tato
'haṃ
bʰarataśreṣṭʰa
mātaraṃ
vīramātaram
tato
_ahaṃ
bʰarata-śreṣṭʰa
mātaraṃ
vīra-mātaram
/
Halfverse: c
abʰigamyopasaṃgr̥hya
dāśeyīm
idam
abruvam
abʰigamya
_upasaṃgr̥hya
dāśeyīm
idam
abruvam
/1/
Verse: 2
Halfverse: a
imāḥ
kāśipateḥ
kanyā
mayā
nirjitya
pārtʰivān
imāḥ
kāśi-pateḥ
kanyā
mayā
nirjitya
pārtʰivān
/
Halfverse: c
vicitravīryasya
kr̥te
vīryaśulkā
upārjitāḥ
vicitra-vīryasya
kr̥te
vīrya-śulkā\
upārjitāḥ
/2/
ՙ
Verse: 3
Halfverse: a
tato
mūrdʰany
upāgʰrāya
paryaśrunayanā
nr̥pa
tato
mūrdʰany
upāgʰrāya
paryaśru-nayanā
nr̥pa
/
Halfverse: c
āha
satyavatī
hr̥ṣṭā
diṣṭyā
putra
jitaṃ
tvayā
āha
satyavatī
hr̥ṣṭā
diṣṭyā
putra
jitaṃ
tvayā
/3/
Verse: 4
Halfverse: a
satyavatyās
tv
anumate
vivāhe
samupastʰite
satyavatyās
tv
anumate
vivāhe
samupastʰite
/
Halfverse: c
uvāca
vākyaṃ
savrīḍā
jyeṣṭʰā
kāśipateḥ
sutā
uvāca
vākyaṃ
savrīḍā
jyeṣṭʰā
kāśi-pateḥ
sutā
/4/
Verse: 5
Halfverse: a
bʰīṣma
tvam
asi
dʰarmajñaḥ
sarvaśāstraviśāradaḥ
bʰīṣma
tvam
asi
dʰarmajñaḥ
sarva-śāstra-viśāradaḥ
/
Halfverse: c
śrutvā
ca
dʰarmyaṃ
vacanaṃ
mahyaṃ
kartum
ihārhasi
śrutvā
ca
dʰarmyaṃ
vacanaṃ
mahyaṃ
kartum
iha
_arhasi
/5/
Verse: 6
Halfverse: a
mayā
śālvapatiḥ
pūrvaṃ
manasābʰivr̥to
varaḥ
mayā
śālva-patiḥ
pūrvaṃ
manasā
_abʰivr̥to
varaḥ
/
Halfverse: c
tena
cāsmi
vr̥tā
pūrvaṃ
rahasy
avidite
pituḥ
tena
ca
_asmi
vr̥tā
pūrvaṃ
rahasy
avidite
pituḥ
/6/
Verse: 7
Halfverse: a
katʰaṃ
mām
anyakāmāṃ
tvaṃ
rājañ
śāstram
adʰītya
vai
katʰaṃ
mām
anya-kāmāṃ
tvaṃ
rājan
śāstram
adʰītya
vai
/
Halfverse: c
vāsayetʰā
gr̥he
bʰīṣma
kauravaḥ
san
viśeṣataḥ
vāsayetʰā
gr̥he
bʰīṣma
kauravaḥ
san
viśeṣataḥ
/7/
Verse: 8
Halfverse: a
etad
buddʰyā
viniścitya
manasā
bʰaratarṣabʰa
etad
buddʰyā
viniścitya
manasā
bʰarata-r̥ṣabʰa
/
Halfverse: c
yat
kṣamaṃ
te
mahābāho
tad
ihārabdʰum
arhasi
yat
kṣamaṃ
te
mahā-bāho
tad
iha
_ārabdʰum
arhasi
/8/
Verse: 9
Halfverse: a
sa
māṃ
pratīkṣate
vyaktaṃ
śālvarājo
viśāṃ
pate
sa
māṃ
pratīkṣate
vyaktaṃ
śālva-rājo
viśāṃ
pate
/
Halfverse: c
kr̥pāṃ
kuru
mahābāho
mayi
dʰarmabʰr̥tāṃ
vara
kr̥pāṃ
kuru
mahā-bāho
mayi
dʰarmabʰr̥tāṃ
vara
/
Halfverse: e
tvaṃ
hi
satyavrato
vīra
pr̥tʰivyām
iti
naḥ
śrutam
tvaṃ
hi
satya-vrato
vīra
pr̥tʰivyām
iti
naḥ
śrutam
/9/
(E)9
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.