TITUS
Mahabharata
Part No. 833
Chapter: 170
Adhyāya
170
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
kimartʰaṃ
bʰarataśreṣṭʰa
na
hanyās
tvaṃ
śikʰaṇḍinam
kim-artʰaṃ
bʰarata-śreṣṭʰa
na
hanyās
tvaṃ
śikʰaṇḍinam
/
Halfverse: c
udyateṣum
atʰo
dr̥ṣṭvā
samareṣv
ātatāyinam
udyata
_iṣum
atʰo
dr̥ṣṭvā
samareṣv
ātatāyinam
/1/
Verse: 2
Halfverse: a
pūrvam
uktvā
mahābāho
pāṇḍavān
saha
somakaiḥ
pūrvam
uktvā
mahā-bāho
pāṇḍavān
saha
somakaiḥ
/
Halfverse: c
vadʰiṣyāmīti
gāṅgeya
tan
me
brūhi
pitāmaha
vadʰiṣyāmi
_iti
gāṅgeya
tan
me
brūhi
pitāmaha
/2/
Verse: 3
{Bʰīṣma
uvāca}
Halfverse: a
śr̥ṇu
duryodʰana
katʰāṃ
sahaibʰir
vasudʰādʰipaiḥ
śr̥ṇu
duryodʰana
katʰāṃ
saha
_ebʰir
vasudʰā
_adʰipaiḥ
/
ՙ
Halfverse: c
yadartʰaṃ
yudʰi
saṃprekṣya
nāhaṃ
hanyāṃ
śikʰaṇḍinam
yad-artʰaṃ
yudʰi
saṃprekṣya
na
_ahaṃ
hanyāṃ
śikʰaṇḍinam
/3/
Verse: 4
Halfverse: a
mahārājo
mama
pitā
śaṃtanur
bʰaratarṣabʰaḥ
mahā-rājo
mama
pitā
śaṃtanur
bʰarata-r̥ṣabʰaḥ
/
Halfverse: c
diṣṭāntaṃ
prāpa
dʰarmātmā
samaye
puruṣarṣabʰa
diṣṭa
_antaṃ
prāpa
dʰarma
_ātmā
samaye
puruṣa-r̥ṣabʰa
/4/
Verse: 5
Halfverse: a
tato
'haṃ
bʰarataśreṣṭʰa
pratijñāṃ
paripālayan
tato
_ahaṃ
bʰarata-śreṣṭʰa
pratijñāṃ
paripālayan
/
Halfverse: c
citrāṅgadaṃ
bʰrātaraṃ
vai
mahārājye
'bʰyaṣecayam
citra
_aṅgadaṃ
bʰrātaraṃ
vai
mahā-rājye
_abʰyaṣecayam
/5/
Verse: 6
Halfverse: a
tasmiṃś
ca
nidʰanaṃ
prāpte
satyavatyā
mate
stʰitaḥ
tasmiṃś
ca
nidʰanaṃ
prāpte
satyavatyā
mate
stʰitaḥ
/
Halfverse: c
vicitravīryaṃ
rājānam
abʰyaṣiñcaṃ
yatʰāvidʰi
vicitra-vīryaṃ
rājānam
abʰyaṣiñcaṃ
yatʰā-vidʰi
/6/
Verse: 7
Halfverse: a
mayābʰiṣikto
rājendra
yavīyān
api
dʰarmataḥ
mayā
_abʰiṣikto
rāja
_indra
yavīyān
api
dʰarmataḥ
/
Halfverse: c
vicitravīryo
dʰarmātmā
mām
eva
samudaikṣata
vicitra-vīryo
dʰarma
_ātmā
mām
eva
samudaikṣata
/7/
Verse: 8
Halfverse: a
tasya
dārakriyāṃ
tāta
cikīrṣur
aham
apy
uta
tasya
dāra-kriyāṃ
tāta
cikīrṣur
aham
apy
uta
/
Halfverse: c
anurūpād
iva
kulād
iti
cintya
mano
dadʰe
anurūpād
iva
kulād
iti
cintya
mano
dadʰe
/8/
ՙ
Verse: 9
Halfverse: a
tatʰāśrauṣaṃ
mahābāho
tisraḥ
kanyāḥ
svayaṃvare
tatʰā
_aśrauṣaṃ
mahā-bāho
tisraḥ
kanyāḥ
svayaṃ-vare
/
Halfverse: c
rūpeṇāpratimāḥ
sarvāḥ
kāśirājasutās
tadā
rūpeṇa
_apratimāḥ
sarvāḥ
kāśi-rāja-sutās
tadā
/
Halfverse: e
ambā
caivāmbikā
caiva
tatʰaivāmbālikāparā
ambā
caiva
_ambikā
caiva
tatʰaiva
_ambālikā
_aparā
/9/
Verse: 10
Halfverse: a
rājānaś
ca
samāhūtāḥ
pr̥tʰivyāṃ
bʰaratarṣabʰa
rājānaś
ca
samāhūtāḥ
pr̥tʰivyāṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
ambā
jyeṣṭʰābʰavat
tāsām
ambikā
tv
atʰa
madʰyamā
ambā
jyeṣṭʰā
_abʰavat
tāsām
ambikā
tv
atʰa
madʰyamā
/
Halfverse: e
ambālikā
ca
rājendra
rājakanyā
yavīyasī
ambālikā
ca
rāja
_indra
rāja-kanyā
yavīyasī
/10/
10
Verse: 11
Halfverse: a
so
'ham
ekaratʰenaiva
gataḥ
kāśipateḥ
purīm
so
_aham
eka-ratʰena
_eva
gataḥ
kāśi-pateḥ
purīm
/
Halfverse: c
apaśyaṃ
tā
mahābāho
tisraḥ
kanyāḥ
svalaṃkr̥tāḥ
apaśyaṃ
tā
mahā-bāho
tisraḥ
kanyāḥ
svalaṃkr̥tāḥ
/
Halfverse: e
rājñaś
caiva
samāvr̥ttān
pārtʰivān
pr̥tʰivīpate
rājñaś
caiva
samāvr̥ttān
pārtʰivān
pr̥tʰivī-pate
/11/
Verse: 12
Halfverse: a
tato
'haṃ
tān
nr̥pān
sarvān
āhūya
samare
stʰitān
tato
_ahaṃ
tān
nr̥pān
sarvān
āhūya
samare
stʰitān
/
ՙ
Halfverse: c
ratʰam
āropayāṃ
cakre
kanyās
tā
bʰaratarṣabʰa
ratʰam
āropayāṃ
cakre
kanyās
tā
bʰarata-r̥ṣabʰa
/12/
Verse: 13
Halfverse: a
vīryaśulkāś
ca
tā
jñātvā
samāropya
ratʰaṃ
tadā
vīrya-śulkāś
ca
tā
jñātvā
samāropya
ratʰaṃ
tadā
/
Halfverse: c
avocaṃ
pārtʰivān
sarvān
ahaṃ
tatra
samāgatān
avocaṃ
pārtʰivān
sarvān
ahaṃ
tatra
samāgatān
/
Halfverse: e
bʰīṣmaḥ
śāṃtanavaḥ
kanyā
haratīti
punaḥ
punaḥ
bʰīṣmaḥ
śāṃtanavaḥ
kanyā
harati
_iti
punaḥ
punaḥ
/13/
Verse: 14
Halfverse: a
te
yatadʰvaṃ
paraṃ
śaktyā
sarve
mokṣāya
pārtʰivāḥ
te
yatadʰvaṃ
paraṃ
śaktyā
sarve
mokṣāya
pārtʰivāḥ
/
Halfverse: c
prasahya
hi
nayāmy
eṣa
miṣatāṃ
vo
narādʰipāḥ
prasahya
hi
nayāmy
eṣa
miṣatāṃ
vo
nara
_adʰipāḥ
/14/
Verse: 15
Halfverse: a
tatas
te
pr̥tʰivīpālāḥ
samutpetur
udāyudʰāḥ
tatas
te
pr̥tʰivī-pālāḥ
samutpetur
udāyudʰāḥ
/
Halfverse: c
yogo
yoga
iti
kruddʰāḥ
sāratʰīṃś
cāpy
acodayan
yogo
yoga\
iti
kruddʰāḥ
sāratʰīṃś
ca
_apy
acodayan
/15/
ՙ
Verse: 16
Halfverse: a
te
ratʰair
megʰasaṃkāśair
gajaiś
ca
gajayodʰinaḥ
te
ratʰair
megʰa-saṃkāśair
gajaiś
ca
gaja-yodʰinaḥ
/
Halfverse: c
pr̥ṣṭʰyaiś
cāśvair
mahīpālāḥ
samutpetur
udāyudʰāḥ
pr̥ṣṭʰyaiś
ca
_aśvair
mahī-pālāḥ
samutpetur
udāyudʰāḥ
/16/
Verse: 17
Halfverse: a
tatas
te
māṃ
mahīpālāḥ
sarva
eva
viśāṃ
pate
tatas
te
māṃ
mahī-pālāḥ
sarva\
eva
viśāṃ
pate
/
ՙ
Halfverse: c
ratʰavrātena
mahatā
sarvataḥ
paryavārayan
ratʰa-vrātena
mahatā
sarvataḥ
paryavārayan
/17/
Verse: 18
Halfverse: a
tān
ahaṃ
śaravarṣeṇa
mahatā
pratyavārayam
tān
ahaṃ
śara-varṣeṇa
mahatā
pratyavārayam
/
ՙ
Halfverse: c
sarvān
nr̥pāṃś
cāpy
ajayaṃ
devarāḍ
iva
dānavān
sarvān
nr̥pāṃś
ca
_apy
ajayaṃ
deva-rāḍ
iva
dānavān
/18/
Verse: 19
Halfverse: a
teṣām
ātapatāṃ
citrān
dʰvajān
hemapariṣkr̥tān
teṣām
ātapatāṃ
citrān
dʰvajān
hema-pariṣkr̥tān
/
Halfverse: c
ekaikena
hi
bāṇena
bʰūmau
pātitavān
aham
eka
_ekena
hi
bāṇena
bʰūmau
pātitavān
aham
/19/
Verse: 20
Halfverse: a
hayāṃś
caiṣāṃ
gajāṃś
caiva
sāratʰīṃś
cāpy
ahaṃ
raṇe
hayāṃś
ca
_eṣāṃ
gajāṃś
caiva
sāratʰīṃś
ca
_apy
ahaṃ
raṇe
/
Halfverse: c
apātayaṃ
śarair
dīptaiḥ
prahasan
puruṣarṣabʰa
apātayaṃ
śarair
dīptaiḥ
prahasan
puruṣa-r̥ṣabʰa
/20/
20
Verse: 21
Halfverse: a
te
nivr̥ttāś
ca
bʰagnāś
ca
dr̥ṣṭvā
tal
lāgʰavaṃ
mama
te
nivr̥ttāś
ca
bʰagnāś
ca
dr̥ṣṭvā
tal
lāgʰavaṃ
mama
/
Halfverse: c
atʰāhaṃ
hāstinapuram
āyāṃ
jitvā
mahīkṣitaḥ
atʰa
_ahaṃ
hāstina-puram
āyāṃ
jitvā
mahī-kṣitaḥ
/21/
Verse: 22
Halfverse: a
ato
'haṃ
tāś
ca
kanyā
vai
bʰrātur
artʰāya
bʰārata
ato
_ahaṃ
tāś
ca
kanyā
vai
bʰrātur
artʰāya
bʰārata
/
Halfverse: c
tac
ca
karma
mahābāho
satyavatyai
nyavedayam
tac
ca
karma
mahā-bāho
satyavatyai
nyavedayam
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.