TITUS
Mahabharata
Part No. 833
Previous part

Chapter: 170 
Adhyāya 170


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
kimartʰaṃ bʰarataśreṣṭʰa   na hanyās tvaṃ śikʰaṇḍinam
   
kim-artʰaṃ bʰarata-śreṣṭʰa   na hanyās tvaṃ śikʰaṇḍinam /
Halfverse: c    
udyateṣum atʰo dr̥ṣṭvā   samareṣv ātatāyinam
   
udyata_iṣum atʰo dr̥ṣṭvā   samareṣv ātatāyinam /1/

Verse: 2 
Halfverse: a    
pūrvam uktvā mahābāho   pāṇḍavān saha somakaiḥ
   
pūrvam uktvā mahā-bāho   pāṇḍavān saha somakaiḥ /
Halfverse: c    
vadʰiṣyāmīti gāṅgeya   tan me brūhi pitāmaha
   
vadʰiṣyāmi_iti gāṅgeya   tan me brūhi pitāmaha /2/

Verse: 3 
{Bʰīṣma uvāca}
Halfverse: a    
śr̥ṇu duryodʰana katʰāṃ   sahaibʰir vasudʰādʰipaiḥ
   
śr̥ṇu duryodʰana katʰāṃ   saha_ebʰir vasudʰā_adʰipaiḥ / ՙ
Halfverse: c    
yadartʰaṃ yudʰi saṃprekṣya   nāhaṃ hanyāṃ śikʰaṇḍinam
   
yad-artʰaṃ yudʰi saṃprekṣya   na_ahaṃ hanyāṃ śikʰaṇḍinam /3/

Verse: 4 
Halfverse: a    
mahārājo mama pitā   śaṃtanur bʰaratarṣabʰaḥ
   
mahā-rājo mama pitā   śaṃtanur bʰarata-r̥ṣabʰaḥ /
Halfverse: c    
diṣṭāntaṃ prāpa dʰarmātmā   samaye puruṣarṣabʰa
   
diṣṭa_antaṃ prāpa dʰarma_ātmā   samaye puruṣa-r̥ṣabʰa /4/

Verse: 5 
Halfverse: a    
tato 'haṃ bʰarataśreṣṭʰa   pratijñāṃ paripālayan
   
tato_ahaṃ bʰarata-śreṣṭʰa   pratijñāṃ paripālayan /
Halfverse: c    
citrāṅgadaṃ bʰrātaraṃ vai   mahārājye 'bʰyaṣecayam
   
citra_aṅgadaṃ bʰrātaraṃ vai   mahā-rājye_abʰyaṣecayam /5/

Verse: 6 
Halfverse: a    
tasmiṃś ca nidʰanaṃ prāpte   satyavatyā mate stʰitaḥ
   
tasmiṃś ca nidʰanaṃ prāpte   satyavatyā mate stʰitaḥ /
Halfverse: c    
vicitravīryaṃ rājānam   abʰyaṣiñcaṃ yatʰāvidʰi
   
vicitra-vīryaṃ rājānam   abʰyaṣiñcaṃ yatʰā-vidʰi /6/

Verse: 7 
Halfverse: a    
mayābʰiṣikto rājendra   yavīyān api dʰarmataḥ
   
mayā_abʰiṣikto rāja_indra   yavīyān api dʰarmataḥ /
Halfverse: c    
vicitravīryo dʰarmātmā   mām eva samudaikṣata
   
vicitra-vīryo dʰarma_ātmā   mām eva samudaikṣata /7/

Verse: 8 
Halfverse: a    
tasya dārakriyāṃ tāta   cikīrṣur aham apy uta
   
tasya dāra-kriyāṃ tāta   cikīrṣur aham apy uta /
Halfverse: c    
anurūpād iva kulād   iti cintya mano dadʰe
   
anurūpād iva kulād   iti cintya mano dadʰe /8/ ՙ

Verse: 9 
Halfverse: a    
tatʰāśrauṣaṃ mahābāho   tisraḥ kanyāḥ svayaṃvare
   
tatʰā_aśrauṣaṃ mahā-bāho   tisraḥ kanyāḥ svayaṃ-vare /
Halfverse: c    
rūpeṇāpratimāḥ sarvāḥ   kāśirājasutās tadā
   
rūpeṇa_apratimāḥ sarvāḥ   kāśi-rāja-sutās tadā /
Halfverse: e    
ambā caivāmbikā caiva   tatʰaivāmbālikāparā
   
ambā caiva_ambikā caiva   tatʰaiva_ambālikā_aparā /9/

Verse: 10 
Halfverse: a    
rājānaś ca samāhūtāḥ   pr̥tʰivyāṃ bʰaratarṣabʰa
   
rājānaś ca samāhūtāḥ   pr̥tʰivyāṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
ambā jyeṣṭʰābʰavat tāsām   ambikā tv atʰa madʰyamā
   
ambā jyeṣṭʰā_abʰavat tāsām   ambikā tv atʰa madʰyamā /
Halfverse: e    
ambālikā ca rājendra   rājakanyā yavīyasī
   
ambālikā ca rāja_indra   rāja-kanyā yavīyasī /10/ 10

Verse: 11 
Halfverse: a    
so 'ham ekaratʰenaiva   gataḥ kāśipateḥ purīm
   
so_aham eka-ratʰena_eva   gataḥ kāśi-pateḥ purīm /
Halfverse: c    
apaśyaṃ mahābāho   tisraḥ kanyāḥ svalaṃkr̥tāḥ
   
apaśyaṃ mahā-bāho   tisraḥ kanyāḥ svalaṃkr̥tāḥ /
Halfverse: e    
rājñaś caiva samāvr̥ttān   pārtʰivān pr̥tʰivīpate
   
rājñaś caiva samāvr̥ttān   pārtʰivān pr̥tʰivī-pate /11/

Verse: 12 
Halfverse: a    
tato 'haṃ tān nr̥pān sarvān   āhūya samare stʰitān
   
tato_ahaṃ tān nr̥pān sarvān   āhūya samare stʰitān / ՙ
Halfverse: c    
ratʰam āropayāṃ cakre   kanyās bʰaratarṣabʰa
   
ratʰam āropayāṃ cakre   kanyās bʰarata-r̥ṣabʰa /12/

Verse: 13 
Halfverse: a    
vīryaśulkāś ca jñātvā   samāropya ratʰaṃ tadā
   
vīrya-śulkāś ca jñātvā   samāropya ratʰaṃ tadā /
Halfverse: c    
avocaṃ pārtʰivān sarvān   ahaṃ tatra samāgatān
   
avocaṃ pārtʰivān sarvān   ahaṃ tatra samāgatān /
Halfverse: e    
bʰīṣmaḥ śāṃtanavaḥ kanyā   haratīti punaḥ punaḥ
   
bʰīṣmaḥ śāṃtanavaḥ kanyā   harati_iti punaḥ punaḥ /13/

Verse: 14 
Halfverse: a    
te yatadʰvaṃ paraṃ śaktyā   sarve mokṣāya pārtʰivāḥ
   
te yatadʰvaṃ paraṃ śaktyā   sarve mokṣāya pārtʰivāḥ /
Halfverse: c    
prasahya hi nayāmy eṣa   miṣatāṃ vo narādʰipāḥ
   
prasahya hi nayāmy eṣa   miṣatāṃ vo nara_adʰipāḥ /14/

Verse: 15 
Halfverse: a    
tatas te pr̥tʰivīpālāḥ   samutpetur udāyudʰāḥ
   
tatas te pr̥tʰivī-pālāḥ   samutpetur udāyudʰāḥ /
Halfverse: c    
yogo yoga iti kruddʰāḥ   sāratʰīṃś cāpy acodayan
   
yogo yoga\ iti kruddʰāḥ   sāratʰīṃś ca_apy acodayan /15/ ՙ

Verse: 16 
Halfverse: a    
te ratʰair megʰasaṃkāśair   gajaiś ca gajayodʰinaḥ
   
te ratʰair megʰa-saṃkāśair   gajaiś ca gaja-yodʰinaḥ /
Halfverse: c    
pr̥ṣṭʰyaiś cāśvair mahīpālāḥ   samutpetur udāyudʰāḥ
   
pr̥ṣṭʰyaiś ca_aśvair mahī-pālāḥ   samutpetur udāyudʰāḥ /16/

Verse: 17 
Halfverse: a    
tatas te māṃ mahīpālāḥ   sarva eva viśāṃ pate
   
tatas te māṃ mahī-pālāḥ   sarva\ eva viśāṃ pate / ՙ
Halfverse: c    
ratʰavrātena mahatā   sarvataḥ paryavārayan
   
ratʰa-vrātena mahatā   sarvataḥ paryavārayan /17/

Verse: 18 
Halfverse: a    
tān ahaṃ śaravarṣeṇa   mahatā pratyavārayam
   
tān ahaṃ śara-varṣeṇa   mahatā pratyavārayam / ՙ
Halfverse: c    
sarvān nr̥pāṃś cāpy ajayaṃ   devarāḍ iva dānavān
   
sarvān nr̥pāṃś ca_apy ajayaṃ   deva-rāḍ iva dānavān /18/

Verse: 19 
Halfverse: a    
teṣām ātapatāṃ citrān   dʰvajān hemapariṣkr̥tān
   
teṣām ātapatāṃ citrān   dʰvajān hema-pariṣkr̥tān /
Halfverse: c    
ekaikena hi bāṇena   bʰūmau pātitavān aham
   
eka_ekena hi bāṇena   bʰūmau pātitavān aham /19/

Verse: 20 
Halfverse: a    
hayāṃś caiṣāṃ gajāṃś caiva   sāratʰīṃś cāpy ahaṃ raṇe
   
hayāṃś ca_eṣāṃ gajāṃś caiva   sāratʰīṃś ca_apy ahaṃ raṇe /
Halfverse: c    
apātayaṃ śarair dīptaiḥ   prahasan puruṣarṣabʰa
   
apātayaṃ śarair dīptaiḥ   prahasan puruṣa-r̥ṣabʰa /20/ 20

Verse: 21 
Halfverse: a    
te nivr̥ttāś ca bʰagnāś ca   dr̥ṣṭvā tal lāgʰavaṃ mama
   
te nivr̥ttāś ca bʰagnāś ca   dr̥ṣṭvā tal lāgʰavaṃ mama /
Halfverse: c    
atʰāhaṃ hāstinapuram   āyāṃ jitvā mahīkṣitaḥ
   
atʰa_ahaṃ hāstina-puram   āyāṃ jitvā mahī-kṣitaḥ /21/

Verse: 22 
Halfverse: a    
ato 'haṃ tāś ca kanyā vai   bʰrātur artʰāya bʰārata
   
ato_ahaṃ tāś ca kanyā vai   bʰrātur artʰāya bʰārata /
Halfverse: c    
tac ca karma mahābāho   satyavatyai nyavedayam
   
tac ca karma mahā-bāho   satyavatyai nyavedayam /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.