TITUS
Mahabharata
Part No. 832
Chapter: 169
Adhyāya
169
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
rocamāno
mahārāja
pāṇḍavānāṃ
mahāratʰaḥ
rocamāno
mahā-rāja
pāṇḍavānāṃ
mahā-ratʰaḥ
/
Halfverse: c
yotsyate
'maravat
saṃkʰye
parasainyeṣu
bʰārata
yotsyate
_amaravat
saṃkʰye
para-sainyeṣu
bʰārata
/1/
Verse: 2
Halfverse: a
purujit
kuntibʰojaś
ca
maheṣvāso
mahābalaḥ
purujit
kunti-bʰojaś
ca
mahā
_iṣvāso
mahā-balaḥ
/
ՙ
Halfverse: c
mātulo
bʰīmasenasya
sa
ca
me
'tiratʰo
mataḥ
mātulo
bʰīmasenasya
sa
ca
me
_atiratʰo
mataḥ
/2/
Verse: 3
Halfverse: a
eṣa
vīro
maheṣvāsaḥ
kr̥tī
ca
nipuṇaś
ca
ha
eṣa
vīro
mahā
_iṣvāsaḥ
kr̥tī
ca
nipuṇaś
ca
ha
/
Halfverse: c
citrayodʰī
ca
śaktaś
ca
mato
me
ratʰapuṃgavaḥ
citra-yodʰī
ca
śaktaś
ca
mato
me
ratʰa-puṃgavaḥ
/3/
Verse: 4
Halfverse: a
sa
yotsyati
hi
vikramya
magʰavān
iva
dānavaiḥ
sa
yotsyati
hi
vikramya
magʰavān
iva
dānavaiḥ
/
Halfverse: c
yodʰāś
cāsya
parikʰyātāḥ
sarve
yuddʰaviśāradāḥ
yodʰāś
ca
_asya
parikʰyātāḥ
sarve
yuddʰa-viśāradāḥ
/4/
Verse: 5
Halfverse: a
bʰāgineya
kr̥te
vīraḥ
sa
kariṣyati
saṃgare
bʰāgineya
kr̥te
vīraḥ
sa
kariṣyati
saṃgare
/
Halfverse: c
sumahat
karma
pāṇḍūnāṃ
stʰitaḥ
priyahite
nr̥paḥ
sumahat
karma
pāṇḍūnāṃ
stʰitaḥ
priya-hite
nr̥paḥ
/5/
Verse: 6
Halfverse: a
bʰaimasenir
mahārāja
haiḍimbo
rākṣaseśvaraḥ
bʰaimasenir
mahā-rāja
haiḍimbo
rākṣasa
_īśvaraḥ
/
Halfverse: c
mato
me
bahu
māyāvī
ratʰayūtʰapa
yūtʰapaḥ
mato
me
bahu
māyāvī
ratʰa-yūtʰapa
yūtʰapaḥ
/6/
Verse: 7
Halfverse: a
yotsyate
samare
tāta
māyābʰiḥ
samarapriyaḥ
yotsyate
samare
tāta
māyābʰiḥ
samara-priyaḥ
/
Halfverse: c
ye
cāsya
rākṣasāḥ
śūrāḥ
sacivā
vaśavartinaḥ
ye
ca
_asya
rākṣasāḥ
śūrāḥ
sacivā
vaśa-vartinaḥ
/7/
Verse: 8
Halfverse: a
ete
cānye
ca
bahavo
nānājanapadeśvarāḥ
ete
ca
_anye
ca
bahavo
nānā-jana-pada
_īśvarāḥ
/
Halfverse: c
sametāḥ
pāṇḍavasyārtʰe
vāsudeva
purogamāḥ
sametāḥ
pāṇḍavasya
_artʰe
vāsudeva
purogamāḥ
/8/
Verse: 9
Halfverse: a
ete
prādʰānyato
rājan
pāṇḍavasya
mahātmanaḥ
ete
prādʰānyato
rājan
pāṇḍavasya
mahātmanaḥ
/
Halfverse: c
ratʰāś
cātiratʰāś
caiva
ye
cāpy
ardʰaratʰā
matāḥ
{!}
ratʰāś
ca
_atiratʰāś
caiva
ye
ca
_apy
ardʰa-ratʰā
matāḥ
/9/
{!}
Verse: 10
Halfverse: a
neṣyanti
samare
senāṃ
bʰīmāṃ
yaudʰiṣṭʰirīṃ
nr̥pa
neṣyanti
samare
senāṃ
bʰīmāṃ
yaudʰiṣṭʰirīṃ
nr̥pa
/
Halfverse: c
mahendreṇeva
vīreṇa
pālyamānāṃ
kirīṭinā
mahā
_indreṇa
_iva
vīreṇa
pālyamānāṃ
kirīṭinā
/10/
10
Verse: 11
Halfverse: a
tair
ahaṃ
samare
vīra
tvām
āyadbʰir
jayaiṣibʰiḥ
tair
ahaṃ
samare
vīra
tvām
āyadbʰir[
?]
jaya
_eṣibʰiḥ
/
Halfverse: c
yotsyāmi
jayam
ākāṅkṣann
atʰa
vā
nidʰanaṃ
raṇe
yotsyāmi
jayam
ākāṅkṣann
atʰa
vā
nidʰanaṃ
raṇe
/11/
Verse: 12
Halfverse: a
pārtʰaṃ
ca
vāsudevaṃ
ca
cakragāṇḍīva
dʰāriṇau
pārtʰaṃ
ca
vāsudevaṃ
ca
cakra-gāṇḍīva
dʰāriṇau
/
Halfverse: c
saṃdʰyāgatāv
ivārkendū
sameṣye
puruṣottamau
saṃdʰyā-gatāv
iva
_arka
_indū
sameṣye
puruṣa
_uttamau
/12/
ՙ
Verse: 13
Halfverse: a
ye
caiva
te
ratʰodārāḥ
pāṇḍuputrasya
sainikāḥ
ye
caiva
te
ratʰa
_udārāḥ
pāṇḍu-putrasya
sainikāḥ
/
Halfverse: c
saha
sainyān
ahaṃ
tāṃś
ca
pratīyāṃ
raṇamūrdʰani
saha
sainyān
ahaṃ
tāṃś
ca
pratīyāṃ
raṇa-mūrdʰani
/13/
Verse: 14
Halfverse: a
ete
ratʰāś
cātiratʰāś
ca
tubʰyaṃ
;
yatʰā
pradʰānaṃ
nr̥pa
kīrtitā
mayā
ete
ratʰāś
ca
_atiratʰāś
ca
tubʰyaṃ
yatʰā
pradʰānaṃ
nr̥pa
kīrtitā
mayā
/
q
Halfverse: c
tatʰā
rājann
ardʰaratʰāś
ca
ke
cit
;
tatʰaiva
teṣām
api
kauravendra
tatʰā
rājann
ardʰa-ratʰāś
ca
kecit
tatʰaiva
teṣām
api
kaurava
_indra
/14/
Verse: 15
Halfverse: a
arjunaṃ
vāsudevaṃ
ca
ye
cānye
tatra
pārtʰivāḥ
arjunaṃ
vāsudevaṃ
ca
ye
ca
_anye
tatra
pārtʰivāḥ
/
Halfverse: c
sarvān
āvārayiṣyāmi
yāvad
drakṣyāmi
bʰārata
sarvān
āvārayiṣyāmi
yāvad
drakṣyāmi
bʰārata
/15/
Verse: 16
Halfverse: a
pāñcālyaṃ
tu
mahābāho
nāhaṃ
hanyāṃ
śikʰaṇḍinam
pāñcālyaṃ
tu
mahā-bāho
na
_ahaṃ
hanyāṃ
śikʰaṇḍinam
/
Halfverse: c
udyateṣum
abʰiprekṣya
pratiyudʰyantam
āhave
udyata
_iṣum
abʰiprekṣya
pratiyudʰyantam
āhave
/16/
Verse: 17
Halfverse: a
lokas
tad
veda
yad
ahaṃ
pituḥ
priyacikīrṣayā
lokas
tad
veda
yad
ahaṃ
pituḥ
priya-cikīrṣayā
/
Halfverse: c
prāptaṃ
rājyaṃ
parityajya
brahmacarye
dʰr̥tavrataḥ
prāptaṃ
rājyaṃ
parityajya
brahma-carye
dʰr̥ta-vrataḥ
/17/
Verse: 18
Halfverse: a
citrāṅgadaṃ
kauravāṇām
ahaṃ
rājye
'bʰyaṣecayam
citra
_aṅgadaṃ
kauravāṇām
ahaṃ
rājye
_abʰyaṣecayam
/
Halfverse: c
vicitravīryaṃ
ca
śiśuṃ
yauvarājye
'bʰyaṣecayam
vicitra-vīryaṃ
ca
śiśuṃ
yauvarājye
_abʰyaṣecayam
/18/
Verse: 19
Halfverse: a
devavratatvaṃ
vikʰyāpya
pr̥tʰivyāṃ
sarvarājasu
deva-vratatvaṃ
vikʰyāpya
pr̥tʰivyāṃ
sarva-rājasu
/
Halfverse: c
naiva
hanyāṃ
striyaṃ
jātu
na
strī
pūrvaṃ
katʰaṃ
cana
na
_eva
hanyāṃ
striyaṃ
jātu
na
strī
pūrvaṃ
katʰaṃcana
/19/
Verse: 20
Halfverse: a
sa
hi
strīpūrvako
rājañ
śikʰaṇḍī
yadi
te
śrutaḥ
sa
hi
strī-pūrvako
rājan
śikʰaṇḍī
yadi
te
śrutaḥ
/
Halfverse: c
kanyā
bʰūtvā
pumāñ
jāto
na
yotsye
tena
bʰārata
kanyā
bʰūtvā
pumān
jāto
na
yotsye
tena
bʰārata
/20/
20
Verse: 21
Halfverse: a
sarvāṃs
tv
anyān
haniṣyāmi
pārtʰivān
bʰaratarṣabʰa
sarvāṃs
tv
anyān
haniṣyāmi
pārtʰivān
bʰarata-r̥ṣabʰa
/
Halfverse: c
yān
sameṣyāmi
samare
na
tu
kuntīsutān
nr̥pa
yān
sameṣyāmi
samare
na
tu
kuntī-sutān
nr̥pa
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.