TITUS
Mahabharata
Part No. 832
Previous part

Chapter: 169 
Adhyāya 169


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
rocamāno mahārāja   pāṇḍavānāṃ mahāratʰaḥ
   
rocamāno mahā-rāja   pāṇḍavānāṃ mahā-ratʰaḥ /
Halfverse: c    
yotsyate 'maravat saṃkʰye   parasainyeṣu bʰārata
   
yotsyate_amaravat saṃkʰye   para-sainyeṣu bʰārata /1/

Verse: 2 
Halfverse: a    
purujit kuntibʰojaś ca   maheṣvāso mahābalaḥ
   
purujit kunti-bʰojaś ca   mahā_iṣvāso mahā-balaḥ / ՙ
Halfverse: c    
mātulo bʰīmasenasya   sa ca me 'tiratʰo mataḥ
   
mātulo bʰīmasenasya   sa ca me_atiratʰo mataḥ /2/

Verse: 3 
Halfverse: a    
eṣa vīro maheṣvāsaḥ   kr̥tī ca nipuṇaś ca ha
   
eṣa vīro mahā_iṣvāsaḥ   kr̥tī ca nipuṇaś ca ha /
Halfverse: c    
citrayodʰī ca śaktaś ca   mato me ratʰapuṃgavaḥ
   
citra-yodʰī ca śaktaś ca   mato me ratʰa-puṃgavaḥ /3/

Verse: 4 
Halfverse: a    
sa yotsyati hi vikramya   magʰavān iva dānavaiḥ
   
sa yotsyati hi vikramya   magʰavān iva dānavaiḥ /
Halfverse: c    
yodʰāś cāsya parikʰyātāḥ   sarve yuddʰaviśāradāḥ
   
yodʰāś ca_asya parikʰyātāḥ   sarve yuddʰa-viśāradāḥ /4/

Verse: 5 
Halfverse: a    
bʰāgineya kr̥te vīraḥ   sa kariṣyati saṃgare
   
bʰāgineya kr̥te vīraḥ   sa kariṣyati saṃgare /
Halfverse: c    
sumahat karma pāṇḍūnāṃ   stʰitaḥ priyahite nr̥paḥ
   
sumahat karma pāṇḍūnāṃ   stʰitaḥ priya-hite nr̥paḥ /5/

Verse: 6 
Halfverse: a    
bʰaimasenir mahārāja   haiḍimbo rākṣaseśvaraḥ
   
bʰaimasenir mahā-rāja   haiḍimbo rākṣasa_īśvaraḥ /
Halfverse: c    
mato me bahu māyāvī   ratʰayūtʰapa yūtʰapaḥ
   
mato me bahu māyāvī   ratʰa-yūtʰapa yūtʰapaḥ /6/

Verse: 7 
Halfverse: a    
yotsyate samare tāta   māyābʰiḥ samarapriyaḥ
   
yotsyate samare tāta   māyābʰiḥ samara-priyaḥ /
Halfverse: c    
ye cāsya rākṣasāḥ śūrāḥ   sacivā vaśavartinaḥ
   
ye ca_asya rākṣasāḥ śūrāḥ   sacivā vaśa-vartinaḥ /7/

Verse: 8 
Halfverse: a    
ete cānye ca bahavo   nānājanapadeśvarāḥ
   
ete ca_anye ca bahavo   nānā-jana-pada_īśvarāḥ /
Halfverse: c    
sametāḥ pāṇḍavasyārtʰe   vāsudeva purogamāḥ
   
sametāḥ pāṇḍavasya_artʰe   vāsudeva purogamāḥ /8/

Verse: 9 
Halfverse: a    
ete prādʰānyato rājan   pāṇḍavasya mahātmanaḥ
   
ete prādʰānyato rājan   pāṇḍavasya mahātmanaḥ /
Halfverse: c    
ratʰāś cātiratʰāś caiva   ye cāpy ardʰaratʰā matāḥ {!}
   
ratʰāś ca_atiratʰāś caiva   ye ca_apy ardʰa-ratʰā matāḥ /9/ {!}

Verse: 10 
Halfverse: a    
neṣyanti samare senāṃ   bʰīmāṃ yaudʰiṣṭʰirīṃ nr̥pa
   
neṣyanti samare senāṃ   bʰīmāṃ yaudʰiṣṭʰirīṃ nr̥pa /
Halfverse: c    
mahendreṇeva vīreṇa   pālyamānāṃ kirīṭinā
   
mahā_indreṇa_iva vīreṇa   pālyamānāṃ kirīṭinā /10/ 10

Verse: 11 
Halfverse: a    
tair ahaṃ samare vīra   tvām āyadbʰir jayaiṣibʰiḥ
   
tair ahaṃ samare vīra   tvām āyadbʰir[?] jaya_eṣibʰiḥ /
Halfverse: c    
yotsyāmi jayam ākāṅkṣann   atʰa nidʰanaṃ raṇe
   
yotsyāmi jayam ākāṅkṣann   atʰa nidʰanaṃ raṇe /11/

Verse: 12 
Halfverse: a    
pārtʰaṃ ca vāsudevaṃ ca   cakragāṇḍīva dʰāriṇau
   
pārtʰaṃ ca vāsudevaṃ ca   cakra-gāṇḍīva dʰāriṇau /
Halfverse: c    
saṃdʰyāgatāv ivārkendū   sameṣye puruṣottamau
   
saṃdʰyā-gatāv iva_arka_indū   sameṣye puruṣa_uttamau /12/ ՙ

Verse: 13 
Halfverse: a    
ye caiva te ratʰodārāḥ   pāṇḍuputrasya sainikāḥ
   
ye caiva te ratʰa_udārāḥ   pāṇḍu-putrasya sainikāḥ /
Halfverse: c    
saha sainyān ahaṃ tāṃś ca   pratīyāṃ raṇamūrdʰani
   
saha sainyān ahaṃ tāṃś ca   pratīyāṃ raṇa-mūrdʰani /13/


Verse: 14 
Halfverse: a    
ete ratʰāś cātiratʰāś ca tubʰyaṃ; yatʰā pradʰānaṃ nr̥pa kīrtitā mayā
   
ete ratʰāś ca_atiratʰāś ca tubʰyaṃ   yatʰā pradʰānaṃ nr̥pa kīrtitā mayā / q
Halfverse: c    
tatʰā rājann ardʰaratʰāś ca ke cit; tatʰaiva teṣām api kauravendra
   
tatʰā rājann ardʰa-ratʰāś ca kecit   tatʰaiva teṣām api kaurava_indra /14/


Verse: 15 
Halfverse: a    
arjunaṃ vāsudevaṃ ca   ye cānye tatra pārtʰivāḥ
   
arjunaṃ vāsudevaṃ ca   ye ca_anye tatra pārtʰivāḥ /
Halfverse: c    
sarvān āvārayiṣyāmi   yāvad drakṣyāmi bʰārata
   
sarvān āvārayiṣyāmi   yāvad drakṣyāmi bʰārata /15/

Verse: 16 
Halfverse: a    
pāñcālyaṃ tu mahābāho   nāhaṃ hanyāṃ śikʰaṇḍinam
   
pāñcālyaṃ tu mahā-bāho   na_ahaṃ hanyāṃ śikʰaṇḍinam /
Halfverse: c    
udyateṣum abʰiprekṣya   pratiyudʰyantam āhave
   
udyata_iṣum abʰiprekṣya   pratiyudʰyantam āhave /16/

Verse: 17 
Halfverse: a    
lokas tad veda yad ahaṃ   pituḥ priyacikīrṣayā
   
lokas tad veda yad ahaṃ   pituḥ priya-cikīrṣayā /
Halfverse: c    
prāptaṃ rājyaṃ parityajya   brahmacarye dʰr̥tavrataḥ
   
prāptaṃ rājyaṃ parityajya   brahma-carye dʰr̥ta-vrataḥ /17/

Verse: 18 
Halfverse: a    
citrāṅgadaṃ kauravāṇām   ahaṃ rājye 'bʰyaṣecayam
   
citra_aṅgadaṃ kauravāṇām   ahaṃ rājye_abʰyaṣecayam /
Halfverse: c    
vicitravīryaṃ ca śiśuṃ   yauvarājye 'bʰyaṣecayam
   
vicitra-vīryaṃ ca śiśuṃ   yauvarājye_abʰyaṣecayam /18/

Verse: 19 
Halfverse: a    
devavratatvaṃ vikʰyāpya   pr̥tʰivyāṃ sarvarājasu
   
deva-vratatvaṃ vikʰyāpya   pr̥tʰivyāṃ sarva-rājasu /
Halfverse: c    
naiva hanyāṃ striyaṃ jātu   na strī pūrvaṃ katʰaṃ cana
   
na_eva hanyāṃ striyaṃ jātu   na strī pūrvaṃ katʰaṃcana /19/

Verse: 20 
Halfverse: a    
sa hi strīpūrvako rājañ   śikʰaṇḍī yadi te śrutaḥ
   
sa hi strī-pūrvako rājan   śikʰaṇḍī yadi te śrutaḥ /
Halfverse: c    
kanyā bʰūtvā pumāñ jāto   na yotsye tena bʰārata
   
kanyā bʰūtvā pumān jāto   na yotsye tena bʰārata /20/ 20

Verse: 21 
Halfverse: a    
sarvāṃs tv anyān haniṣyāmi   pārtʰivān bʰaratarṣabʰa
   
sarvāṃs tv anyān haniṣyāmi   pārtʰivān bʰarata-r̥ṣabʰa /
Halfverse: c    
yān sameṣyāmi samare   na tu kuntīsutān nr̥pa
   
yān sameṣyāmi samare   na tu kuntī-sutān nr̥pa /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.