TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 995
Hymn: 158_(984)
Verse: 1
Halfverse: a
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् ।
सूर्यो॑ नो दि॒वस्पा॑तु
सूर्यः
नः
दि॒वः
पा॑तु
सूरि॑यो
नो
दि॒वस्
पातु
Halfverse: b
वातो॑ अ॒न्तरि॑क्षात् ।
वातः
अ॒न्तरि॑क्षात्
।
वाअतो
अ॒न्तरि॒क्षाअत्
।
Halfverse: c
अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ।।
अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ।।
अ॒ग्निः
नः
पार्थि॑वेभ्यः
।।
अ॒ग्निर्
नः
पार्थि॑वेभियः
।।
Verse: 2
Halfverse: a
जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।
जोषा॑ सवित॒र्यस्य॑ ते
जोष+
सवितर्
यस्य
ते
जोषा
सवितर्
यस्य
ते
Halfverse: b
हरः॑ श॒तं स॒वाँ अर्ह॑ति ।
हरः
श॒तम्
स॒वान्
अर्ह॑ति
।
हरः
श॒तं
स॒वाँ
अर्ह॑ति
।
Halfverse: c
पा॒हि नो॑ दि॒द्युतः॒ पत॑न्त्याः ।।
पा॒हि नो॑ दि॒द्युतः॒ पत॑न्त्याः ।।
पा॒हि
नः
दि॒द्युतः
पत॑न्त्याः
।।
पा॒हि
नो
दि॒द्युतः
पत॑न्त्याः
।।
Verse: 3
Halfverse: a
चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।
चक्षु॑र्नो दे॒वः स॑वि॒ता
चक्षुः
नः
दे॒वः
स॑वि॒ता
चक्षु॑र्
नो
दे॒वः
स॑वि॒ता
Halfverse: b
चक्षु॑र्न उ॒त पर्व॑तः ।
चक्षुः
नः
उ॒त
पर्व॑तः
।
चक्षु॑र्
न
उ॒त
पर्व॑तः
।
Halfverse: c
चक्षु॑र्धा॒ता द॑धातु नः ।।
चक्षु॑र्धा॒ता द॑धातु नः ।।
चक्षुः
धा॒ता
द॑धातु
नः
।।
चक्षु॑र्
धा॒ता
द॑धातु
नः
।।
Verse: 4
Halfverse: a
चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।
चक्षु॑र्नो धेहि॒ चक्षु॑षे
चक्षुः
नः
धेहि
चक्षु॑षे
चक्षु॑र्
नो
धेहि
चक्षु॑षे
Halfverse: b
चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।
चक्षुः
वि॒ख्यै
त॒नूभ्यः
।
चक्षु॑र्
वि॒ख्यै
त॒नूभि॑यः
।
Halfverse: c
सं चे॒दं वि च॑ पश्येम ।।
सं चे॒दं वि च॑ पश्येम ।।
सम्
च
इ॒दम्
वि
च
पश्येम
।।
सं
चे॒दं
वि
च
पश्येम
।।
Verse: 5
Halfverse: a
सु॑सं॒दृशं॑ त्वा व॒यम्प्रति॑ पश्येम सूर्य ।
सु॑सं॒दृशं॑ त्वा व॒यम्
सुसं॒दृश॑म्
त्वा
व॒यम्
सुसं॒दृशं
तुवा
व॒यम्
Halfverse: b
प्रति॑ पश्येम सूर्य ।
प्रति
पश्येम
सूर्य
।
प्रति
पश्येम
सूरिय
।
Halfverse: c
वि प॑श्येम नृ॒चक्ष॑सः ।।
वि प॑श्येम नृ॒चक्ष॑सः ।।
वि
प॑श्येम
नृ॒चक्ष॑सः
।।
वि
प॑श्येम
नृ॒चक्ष॑सः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.