TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 996
Hymn: 159_(985)
Verse: 1
Halfverse: a
उद॒सौ सूर्यो॑ अगा॒दुद॒यम्मा॑म॒को भगः॑ ।
उद॒सौ सूर्यो॑ अगाद्
उत्
अ॒सौ
सूर्यः
अगात्
उद्
अ॒सौ
सूरि॑यो
अगाद्
Halfverse: b
उद॒यम्मा॑म॒को भगः॑ ।
उत्
अ॒यम्
माम॒कः
भगः
।
उद्
अ॒यम्
माम॒को
भगः
।
Halfverse: c
अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ।।
अ॒हं तद्वि॑द्व॒ला पति॑म्
अ॒हम्
तत्
विद्व॒ला
पति॑म्
अ॒हं
तद्
विद्व॒ला
पति॑म्
Halfverse: d
अ॒भ्य॑साक्षि विषास॒हिः ।।
अ॒भि
अ॑साक्षि
विषास॒हिः
।।
अ॑भ्य्
अ॑साक्षि
विषास॒हिः
।।
Verse: 2
Halfverse: a
अ॒हं के॒तुर॒हम्मू॒र्धाहमु॒ग्रा वि॒वाच॑नी ।
अ॒हं के॒तुर॒हम्मू॒र्धा
अ॒हम्
के॒तुः
अ॒हम्
मू॒र्धा
अ॒हं
के॒तुर्
अ॒हम्
मू॒र्धा
Halfverse: b
अ॒हमु॒ग्रा वि॒वाच॑नी ।
अ॒हम्
उ॒ग्रा
वि॒वाच॑नी
।
अ॒हम्
उ॒ग्रा
वि॒वाच॑नी
।
Halfverse: c
ममेदनु॒ क्रतु॒म्पतिः॑ सेहा॒नाया॑ उ॒पाच॑रेत् ।।
ममेदनु॒ क्रतु॒म्पतिः
मम
इत्
अनु
क्रतु॑म्
पतिः
ममेद्
अनु
क्रतु॑म्
पतिः
Halfverse: d
सेहा॒ना याउ॒पाच॑रेत् ।।
से॑हा॒नायाः
उ॒पाच॑रेत्
।।
से॑हा॒नाया
उ॒पाच॑रेत्
।।
Verse: 3
Halfverse: a
मम॑ पु॒त्राः श॑त्रु॒हणो ऽथो॑ मे दुहि॒ता वि॒राट् ।
मम॑ पु॒त्राः श॑त्रु॒हणो
मम
पु॒त्राः
श॑त्रु॒हणः
मम
पु॒त्राः
श॑त्रु॒हणो
Halfverse: b
ऽथो मे दुहि॒ता वि॒राट् ।
अथ
उ
मे
दुहि॒ता
वि॒राट्
।
अथो
मे
दुहि॒ता
वि॒राट्
।
Halfverse: c
उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ।।
उ॒ताहम॑स्मि संज॒या
उ॒त
अ॒हम्
अस्मि
संज॒या
उ॒ताहम्
अस्मि
संज॒या
Halfverse: d
पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ।।
पत्यौ
मे
श्लोकः
उत्त॒मः
।।
पत्यौ
मे
श्लोक
उत्त॒मः
।।
Verse: 4
Halfverse: a
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
येनेन्द्रो॑ ह॒विषा॑ कृत्व्य्
येन
इन्द्रः
ह॒विषा
कृ॒त्वी
येनेन्द्रो
ह॒विषा
कृ॒त्वी
Halfverse: b
अभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
अभ॑वत्
द्यु॒म्नी
उ॑त्त॒मः
।
अभ॑वद्
द्यु॒म्नी
उ॑त्त॒मः
।
Halfverse: c
इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ।।
इ॒दं तद॑क्रि देवा
इ॒दम्
तत्
अक्रि
देवाः
इ॒दं
तद्
अक्रि
देवा
Halfverse: d
असप॒त्ना किला॑भुवम् ।।
अ॑सप॒त्ना
किल
अभुवम्
।।
अ॑सप॒त्ना
किला॑भुवम्
।।
Verse: 5
Halfverse: a
अ॑सप॒त्ना स॑पत्न॒घ्नी जय॑न्त्यभि॒भूव॑री ।
अ॑सप॒त्ना स॑पत्न॒घ्नी
अ॑सप॒त्ना
स॑पत्न॒घ्नी
अ॑सप॒त्ना
स॑पत्न॒घ्नी
Halfverse: b
जय॑न्त्यभि॒भूव॑री ।
जय॑न्ती
अभि॒भूव॑री
।
जय॑न्ति
अभि॒भूव॑री
।
Halfverse: c
आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ।।
आवृ॑क्षम॒न्यासां॒ वर्चो
आ
अ॑वृक्षम्
अ॒न्यासा॑म्
वर्चः
आवृ॑क्षम्
अ॒न्यासां
वर्चो
Halfverse: d
राधो॒ अस्थे॑यसामिव ।।
राधः
अस्थे॑यसाम्
इव
।।
राधो
अस्थे॑यसाम्
इव
।।
Verse: 6
Halfverse: a
सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री ।
सम॑जैषमि॒मा अ॒हं
सम्
अजैषम्
इ॒माः
अ॒हम्
सम्
अजैषम्
इ॒मा
अ॒हं
Halfverse: b
स॒पत्नी॑रभि॒भूव॑री ।
स॒पत्नीः
अभि॒भूव॑री
।
स॒पत्नी॑र्
अभि॒भूव॑री
।
Halfverse: c
यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ।।
यथा॒हम॒स्य वी॒रस्य
यथा
अ॒हम्
अ॒स्य
वी॒रस्य
यथा॒हम्
अ॒स्य
वी॒रस्य
Halfverse: d
वि॒राजा॑नि॒ जन॑स्य च ।।
वि॒राजा॑नि
जन॑स्य
च
।।
वि॒राजा॑नि
जन॑स्य
च
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.