TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 994
Hymn: 157_(983)
Verse: 1
Halfverse: a
इ॒मा नु क॒म्भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ।।
इ॒मा नु क॒म्भुव॑ना सीषधाम
इ॒मा
नु
क॑म्
भुव॑ना
सीषधाम
इ॒मा
नु
क॑म्
भुव॑ना
सीषधाम
Halfverse: b
इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ।
इन्द्रः
च
विश्वे
च
दे॒वाः
।।
इन्द्र॑श्
च
विश्वे
च
दे॒वाः
।।
Verse: 2
Halfverse: a
य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑कॢपाति ।।
य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां च
य॒ज्ञम्
च
नः
त॒न्व॑म्
च
प्र॒जाम्
च
य॒ज्ञं
च
नस्
त॒नुवं
च
प्र॒जां
च
Halfverse: b
॑आदि॒त्यैरिन्द्रः॑ स॒ह ची॑कॢपाति ।
आ॑दि॒त्यैः
इन्द्रः
स॒ह
ची॑कॢपाति
।।
आ॑दि॒त्यैर्
इन्द्रः
स॒ह
ची॑कॢपाति
।।
Verse: 3
Halfverse: a
आ॑दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माक॑म्भूत्ववि॒ता त॒नूना॑म् ।।
आ॑दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र्
आदि॒त्यैः
इन्द्रः
सग॑णः
म॒रुद्भिः
आदि॒त्यैर्
इन्द्रः
सग॑णो
म॒रुद्भि॑र्
Halfverse: b
अ॒स्माक॑म्भूत्ववि॒ता त॒नूना॑म् ।
अ॒स्माक॑म्
भूतु
अवि॒ता
त॒नूना॑म्
।।
अ॒स्माक॑म्
भूतु
अवि॒ता
त॒नूना॑म्
।।
Verse: 4
Halfverse: a
ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ।।
ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्
ह॒त्वाय
दे॒वाः
असु॑रान्
यत्
आय॑न्
ह॒त्वाय
दे॒वा
असु॑रान्
यद्
आय॑न्
Halfverse: b
दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ।
दे॒वाः
दे॑व॒त्वम्
अभि॒रक्ष॑माणाः
।।
दे॒वा
दे॑व॒त्वम्
अभि॒रक्ष॑माणाः
।।
Verse: 5
Halfverse: a
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒राम्पर्य॑पश्यन् ।।
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भिर्
प्र॒त्यञ्च॑म्
अ॒र्कम्
अनयन्
शची॑भिः
प्र॒त्यञ्च॑म्
अ॒र्कम्
अनयञ्
छची॑भिर्
Halfverse: b
आदित्स्व॒धामि॑षि॒राम्पर्य॑पश्यन् ।
आत्
इत्
स्व॒धाम्
इषि॒राम्
परि
अपश्यन्
।।
आद्
इत्
स्व॒धाम्
इषि॒राम्
पर्य्
अपश्यन्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.