TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 993
Hymn: 156_(982)
Verse: 1
Halfverse: a
अ॒ग्निं हि॑न्वन्तु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ ।
अ॒ग्निं हि॑न्वन्तु नो॒ धियः
अ॒ग्निम्
हिन्वन्तु
नः
धियः
अ॒ग्निं
हि॑न्वन्तु
नो
धियः
Halfverse: b
सप्ति॑मा॒शुमि॑वा॒जिषु॑ ।
सप्ति॑म्
आ॒शुम्
इव
आ॒जिषु
।
सप्ति॑म्
आ॒शुम्
इवा॒जिषु
।
Halfverse: c
तेन॑ जेष्म॒ धनं॑धनम् ।।
तेन॑ जेष्म॒ धनं॑धनम् ।।
तेन
जेष्म
धनं॑धनम्
।।
तेन
जेष्म
धनं॑धनम्
।।
Verse: 2
Halfverse: a
यया॒ गा आ॒करा॑महे॒ सेन॑याग्ने॒ तवो॒त्या ।
यया॒ गा आ॒करा॑महे
यया
गाः
आ॒करा॑महे
यया
गा
आ॒करा॑महे
Halfverse: b
सेन॑याग्ने॒ तवो॒त्या ।
सेन॑या
अग्ने
तव
ऊ॒त्या
।
सेन॑याग्ने
तवो॑ति॒या
।
Halfverse: c
तां नो॑ हिन्व म॒घत्त॑ये ।।
तां नो॑ हिन्व म॒घत्त॑ये ।।
ताम्
नः
हिन्व
म॒घत्त॑ये
।।
तां
नो
हिन्व
म॒घत्त॑ये
।।
Verse: 3
Halfverse: a
आग्ने॑ स्थू॒रं र॒यिम्भ॑र पृ॒थुं गोम॑न्तम॒श्विन॑म् ।
आग्ने॑ स्थू॒रं र॒यिम्भ॑र
आ
अ॑ग्ने
स्थू॒रम्
र॒यिम्
भर
आग्ने
स्थू॒रं
र॒यिम्
भर
Halfverse: b
पृ॒थुं गोम॑न्तम॒श्विन॑म् ।
पृ॒थुम्
गोम॑न्तम्
अ॒श्विन॑म्
।
पृ॒थुं
गोम॑न्तम्
अ॒श्विन॑म्
।
Halfverse: c
अ॒ङ्धि खं व॒र्तया॑ प॒णिम् ।।
अ॒ङ्धि खं व॒र्तया॑ प॒णिम् ।।
अ॒ङ्धि
खम्
व॒र्तय+
प॒णिम्
।।
अ॒ङ्धि
खं
व॒र्तया
प॒णिम्
।।
Verse: 4
Halfverse: a
अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि ।
अग्ने॒ नक्ष॑त्रम॒जर॑म्
अग्ने
नक्ष॑त्रम्
अ॒जर॑म्
अग्ने
नक्ष॑त्रम्
अ॒जर॑म्
Halfverse: b
आ सूर्यं॑ रोहयो दि॒वि ।
आ
सूर्य॑म्
रोहयः
दि॒वि
।
आ
सूर्यं
रोहयो
दि॒वि
।
Halfverse: c
दध॒ज्ज्योति॒र्जने॑भ्यः ।।
दध॒ज्ज्योति॒र्जने॑भ्यः ।।
दध॑त्
ज्योतिः
जने॑भ्यः
।।
दध॑ज्
ज्योति॑र्
जने॑भियः
।।
Verse: 5
Halfverse: a
अग्ने॑ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् ।
अग्ने॑ के॒तुर्वि॒शाम॑सि
अग्ने
के॒तुः
वि॒शाम्
असि
अग्ने
के॒तुर्
वि॒शाम्
असि
Halfverse: b
प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् ।
प्रेष्ठः
श्रेष्ठः
उपस्थ॒सत्
।
प्रेष्ठः
श्रेष्ठ
उपस्थ॒सत्
।
Halfverse: c
बोधा॑ स्तो॒त्रे वयो॒ दध॑त् ।।
बोधा॑ स्तो॒त्रे वयो॒ दध॑त् ।।
बोध+
स्तो॒त्रे
वयः
दध॑त्
।।
बोधा
स्तो॒त्रे
वयो
दध॑त्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.