TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 992
Hymn: 155_(981)
Verse: 1
Halfverse: a
अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑छ सदान्वे ।
अरा॑यि॒ काणे॒ विक॑टे
अरा॑यि
काणे
विक॑टे
अरा॑यि
काणे
विक॑टे
Halfverse: b
गि॒रिं ग॑छ सदान्वे ।
गि॒रिम्
गछ
सदान्वे
।
गि॒रिं
ग॑छ
सदानुवे
।
Halfverse: c
शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ।।
शि॒रिम्बि॑ठस्य॒ सत्व॑भिस्
शि॒रिम्बि॑ठस्य
सत्व॑भिः
शि॒रिम्बि॑ठस्य
सत्व॑भिस्
Halfverse: d
तेभि॑ष्ट्वा चातयामसि ।।
तेभिः
त्वा
चातयामसि
।।
तेभि॑ष्
ट्वा
चातयामसि
।।
Verse: 2
Halfverse: a
च॒त्तो इ॒तश्च॒त्तामुतः॒ सर्वा॑ भ्रू॒णान्या॒रुषी॑ ।
च॒त्तो इ॒तश्च॒त्तामुतः
च॒त्ता
उ
इ॒तः
च॒त्ता
अ॒मुतः
च॒त्तो
इ॒तश्
च॒त्तामुतः
Halfverse: b
सर्वा॑ भ्रू॒णान्या॒रुषी॑ ।
सर्वा
भ्रू॒णानि
आ॒रुषी
।
सर्वा
भ्रू॒णानि
आ॒रुषी
।
Halfverse: c
अ॑रा॒य्य॑म्ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ।।
अ॑रा॒य्य॑म्ब्रह्मणस्पते
अरा॒य्य॑म्
ब्रह्मणः
पते
अरा॒य्य॑म्
ब्रह्मणस्
पते
Halfverse: d
तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ।।
तीक्ष्ण॑शृण्ग
उदृ॒षन्
इहि
।।
तीक्ष्ण॑शृण्गोदृ॒षन्न्
इहि
।।
Verse: 3
Halfverse: a
अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धोः॑ पा॒रे अ॑पूरु॒षम् ।
अ॒दो यद्दारु॒ प्लव॑ते
अ॒दः
यत्
दारु
प्लव॑ते
अ॒दो
यद्
दारु
प्लव॑ते
Halfverse: b
सिन्धोः॑ पा॒रे अ॑पूरु॒षम् ।
सिन्धोः
पा॒रे
अ॑पूरु॒षम्
।
सिन्धोः
पा॒रे
अ॑पूरु॒षम्
।
Halfverse: c
तदा र॑भस्व दुर्हणो॒ तेन॑ गछ परस्त॒रम् ।।
तदा र॑भस्व दुर्हणो
तत्
आ
र॑भस्व
दुर्हणो
तद्
आ
र॑भस्व
दुर्हणो
Halfverse: d
तेन॑ गछ परस्त॒रम् ।।
तेन
गछ
परस्त॒रम्
।।
तेन
गछ
परस्त॒रम्
।।
Verse: 4
Halfverse: a
यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः ।
यद्ध॒ प्राची॒रज॑गन्त
यत्
ह
प्राचीः
अज॑गन्त
यद्
ध
प्राची॑र्
अज॑गन्त
Halfverse: b
उरो॑ मण्डूरधाणिकीः ।
उरः
मण्डूरधाणिकीः
।
उरो
मण्डूरधाणिकीः
।
Halfverse: c
ह॒ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ।।
ह॒ता इन्द्र॑स्य॒ शत्र॑वः
ह॒ताः
इन्द्र॑स्य
शत्र॑वः
ह॒ता
इन्द्र॑स्य
शत्र॑वः
Halfverse: d
सर्वे॑ बुद्बु॒दया॑शवः ।।
सर्वे
बुद्बु॒दया॑शवः
।।
सर्वे
बुद्बु॒दया॑शवः
।।
Verse: 5
Halfverse: a
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत ।
परी॒मे गाम॑नेषत
परि
इ॒मे
गाम्
अनेषत
परी॒मे
गाम्
अनेषत
Halfverse: b
पर्य॒ग्निम॑हृषत ।
परि
अ॒ग्निम्
अहृषत
।
परि
अ॒ग्निम्
अहृषत
।
Halfverse: c
दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ।।
दे॒वेष्व॑क्रत॒ श्रवः
दे॒वेषु
अक्रत
श्रवः
दे॒वेषु
अक्रत
श्रवः
Halfverse: d
क इ॒माँ आ द॑धर्षति ।।
कः
इ॒मान्
आ
द॑धर्षति
।।
क
इ॒माँ
आ
द॑धर्षति
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.