TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 991
Hymn: 154_(980)
Verse: 1
Halfverse: a
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
सोम॒ एके॑भ्यः पवते
सोमः
एके॑भ्यः
पवते
सोम
एके॑भ्यः
पवते
Halfverse: b
घृ॒तमेक॒ उपा॑सते ।
घृ॒तम्
एके
उप
आसते
।
घृ॒तम्
एक
उपा॑सते
।
Halfverse: c
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गछतात् ।।
येभ्यो॒ मधु॑ प्र॒धाव॑ति
येभ्यः
मधु
प्र॒धाव॑ति
येभ्यो
मधु
प्र॒धाव॑ति
Halfverse: d
तांश्चि॑दे॒वापि॑ गछतात् ।।
तान्
चित्
ए॒व
अपि
गछतात्
।।
तांश्
चिद्
ए॒वापि
गछतात्
।।
Verse: 2
Halfverse: a
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः ।
तप॑सा॒ ये अ॑नाधृ॒ष्यास्
तप॑सा
ये
अ॑नाधृ॒ष्याः
तप॑सा
ये
अ॑नाधृ॒ष्यास्
Halfverse: b
तप॑सा॒ ये स्व॑र्य॒युः ।
तप॑सा
ये
स्व॑र्
य॒युः
।
तप॑सा
ये
सुव॑र्
य॒युः
।
Halfverse: c
तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गछतात् ।।
तपो॒ ये च॑क्रि॒रे मह॑स्
तपः
ये
च॑क्रि॒रे
महः
तपो
ये
च॑क्रि॒रे
मह॑स्
Halfverse: d
तांश्चि॑दे॒वापि॑ गछतात् ।।
तान्
चित्
ए॒व
अपि
गछतात्
।।
तांश्
चिद्
ए॒वापि
गछतात्
।।
Verse: 3
Halfverse: a
ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।
ये युध्य॑न्ते प्र॒धने॑षु
ये
युध्य॑न्ते
प्र॒धने॑षु
ये
युध्य॑न्ते
प्र॒धने॑षु
Halfverse: b
शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।
शूरा॑सः
ये
त॑नू॒त्यजः
।
शूरा॑सो
ये
त॑नू॒त्यजः
।
Halfverse: c
ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑ गछतात् ।।
ये वा॑ स॒हस्र॑दक्षिणास्
ये
वा
स॒हस्र॑दक्षिणाः
ये
वा
स॒हस्र॑दक्षिणास्
Halfverse: d
तांश्चि॑दे॒वापि॑ गछतात् ।।
तान्
चित्
ए॒व
अपि
गछतात्
।।
तांश्
चिद्
ए॒वापि
गछतात्
।।
Verse: 4
Halfverse: a
ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ ।
ये चि॒त्पूर्व॑ ऋत॒साप
ये
चि॑त्
पूर्वे
ऋत॒सापः
ये
चि॑त्
पूर्व
ऋत॒साप
Halfverse: b
ऋ॒तावा॑न ऋता॒वृधः॑ ।
ऋ॒तावा॑नः
ऋता॒वृधः
।
ऋ॒तावा॑न
ऋता॒वृधः
।
Halfverse: c
पि॒तॄन्तप॑स्वतो यम॒ तांश्चि॑दे॒वापि॑ गछतात् ।।
पि॒तॄन्तप॑स्वतो यम
पि॒तॄन्
तप॑स्वतः
यम
पि॒तॄन्
तप॑स्वतो
यम
Halfverse: d
तांश्चि॑दे॒वापि॑ गछतात् ।।
तान्
चित्
ए॒व
अपि
गछतात्
।।
तांश्
चिद्
ए॒वापि
गछतात्
।।
Verse: 5
Halfverse: a
स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् ।
स॒हस्र॑णीथाः क॒वयो
स॒हस्र॑णीथाः
क॒वयः
स॒हस्र॑णीथाः
क॒वयो
Halfverse: b
ये गो॑पा॒यन्ति॒ सूर्य॑म् ।
ये
गो॑पा॒यन्ति
सूर्य॑म्
।
ये
गो॑पा॒यन्ति
सूरि॑यम्
।
Halfverse: c
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गछतात् ।।
ऋषी॒न्तप॑स्वतो यम
ऋषी॑न्
तप॑स्वतः
यम
ऋषी॑न्
तप॑स्वतो
यम
Halfverse: d
तपो॒जाँ अपि॑ गछतात् ।।
त॑पो॒जान्
अपि
गछतात्
।।
त॑पो॒जाँ
अपि
गछतात्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.