TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 990
Hymn: 153_(979)
Verse: 1
Halfverse: a
ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते ।
ई॒ङ्खय॑न्तीरप॒स्युव
ई॒ङ्खय॑न्तीः
अप॒स्युवः
ई॒ङ्खय॑न्तीर्
अप॒स्युव
Halfverse: b
इन्द्रं॑ जा॒तमुपा॑सते ।
इन्द्र॑म्
जा॒तम्
उप
आसते
।
इन्द्रं
जा॒तम्
उपा॑सते
।
Halfverse: c
भे॑जा॒नासः॑ सु॒वीर्य॑म् ।।
भे॑जा॒नासः॑ सु॒वीर्य॑म् ।।
भे॑जा॒नासः
सु॒वीर्य॑म्
।।
भे॑जा॒नासः
सु॒वीरि॑यम्
।।
Verse: 2
Halfverse: a
त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः ।
त्वमि॑न्द्र॒ बला॒दधि
त्वम्
इन्द्र
बला॑त्
अधि
तु॒वम्
इन्द्र
बला॑द्
अधि
Halfverse: b
सह॑सो जा॒त ओज॑सः ।
सह॑सः
जा॒तः
ओज॑सः
।
सह॑सो
जा॒त
ओज॑सः
।
Halfverse: c
त्वं वृ॑ष॒न्वृषेद॑सि ।।
त्वं वृ॑ष॒न्वृषेद॑सि ।।
त्वम्
वृषन्
वृषा
इत्
असि
।।
तु॒वं
वृ॑षन्
वृषेद्
असि
।।
Verse: 3
Halfverse: a
त्वमि॑न्द्रासि वृत्र॒हा व्य॒न्तरि॑क्षमतिरः ।
त्वमि॑न्द्रासि वृत्र॒हा
त्वम्
इन्द्र
असि
वृत्र॒हा
तु॒वम्
इन्द्रासि
वृत्र॒हा
Halfverse: b
व्य॒न्तरि॑क्षमतिरः ।
वि
अ॒न्तरि॑क्षम्
अतिरः
।
वि
अ॒न्तरि॑क्षम्
अतिरः
।
Halfverse: c
उद्द्याम॑स्तभ्ना॒ ओज॑सा ।।
उद्द्याम॑स्तभ्ना॒ ओज॑सा ।।
उत्
द्याम्
अस्तभ्नाः
ओज॑सा
।।
उद्
द्याम्
अस्तभ्ना
ओज॑सा
।।
Verse: 4
Halfverse: a
त्वमि॑न्द्र स॒जोष॑सम॒र्कम्बि॑भर्षि बा॒ह्वोः ।
त्वमि॑न्द्र स॒जोष॑सम्
त्वम्
इन्द्र
स॒जोष॑सम्
तु॒वम्
इन्द्र
स॒जोष॑सम्
Halfverse: b
अ॒र्कम्बि॑भर्षि बा॒ह्वोः ।
अ॒र्कम्
बिभर्षि
बा॒ह्वोः
।
अ॒र्कम्
बिभर्षि
बाहु॒वोः
।
Halfverse: c
वज्रं॒ शिशा॑न॒ ओज॑सा ।।
वज्रं॒ शिशा॑न॒ ओज॑सा ।।
वज्र॑म्
शिशा॑नः
ओज॑सा
।।
वज्रं
शिशा॑न
ओज॑सा
।।
Verse: 5
Halfverse: a
त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा ।
त्वमि॑न्द्राभि॒भूर॑सि
त्वम्
इन्द्र
अभि॒भूः
अ॑सि
तु॒वम्
इन्द्राभि॒भूर्
असि
Halfverse: b
विश्वा॑ जा॒तान्योज॑सा ।
विश्वा
जा॒तानि
ओज॑सा
।
विश्वा
जा॒तानि
ओज॑सा
।
Halfverse: c
स विश्वा॒ भुव॒ आभ॑वः ।।
स विश्वा॒ भुव॒ आभ॑वः ।।
स
विश्वा
भुवः
आ
अ॑भवः
।।
स
विश्वा
भुव
आभ॑वः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.