TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 989
Hymn: 152_(978)
Verse: 1
Halfverse: a
शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः ।
शा॒स इ॒त्था म॒हाँ अ॑स्य्
शा॒सः
इ॒त्था
म॒हान्
असि
शा॒स
इ॒त्था
म॒हाँ
अ॑सि
Halfverse: b
अमित्रखा॒दो अद्भु॑तः ।
अ॑मित्रखा॒दः
अद्भु॑तः
।
अ॑मित्रखा॒दो
अद्भु॑तः
।
Halfverse: c
न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ।।
न यस्य॑ ह॒न्यते॒ सखा
न
यस्य
ह॒न्यते
सखा
न
यस्य
ह॒न्यते
सखा
Halfverse: d
न जीय॑ते॒ कदा॑ च॒न ।।
न
जीय॑ते
कदा
च॒न
।।
न
जीय॑ते
कदा
च॒न
।।
Verse: 2
Halfverse: a
स्व॑स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी ।
स्व॑स्ति॒दा वि॒शस्पति॑र्
स्वस्ति॒दाः
वि॒शः
पतिः
सुअस्ति॒दा
वि॒शस्
पति॑र्
Halfverse: b
वृत्र॒हा वि॑मृ॒धो व॒शी ।
वृ॑त्र॒हा
वि॑मृ॒धः
व॒शी
।
वृ॑त्र॒हा
वि॑मृ॒धो
व॒शी
।
Halfverse: c
वृषेन्द्रः॑ पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ।।
वृषेन्द्रः॑ पु॒र ए॑तु नः
वृषा
इन्द्रः
पु॒रः
ए॑तु
नः
वृषेन्द्रः
पु॒र
ए॑तु
नः
Halfverse: d
सोम॒पा अ॑भयंक॒रः ।।
सो॑म॒पाः
अ॑भयंक॒रः
।।
सो॑म॒पा
अ॑भयंक॒रः
।।
Verse: 3
Halfverse: a
वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि रक्षो॒ वि मृधो॑ जहि
वि
रक्षः
वि
मृधः
जहि
वि
रक्षो
वि
मृधो
जहि
Halfverse: b
वि वृ॒त्रस्य॒ हनू॑ रुज ।
वि
वृ॒त्रस्य
हनू
रुज
।
वि
वृ॒त्रस्य
हनू
रुज
।
Halfverse: c
वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ।।
वि म॒न्युमि॑न्द्र वृत्रहन्न्
वि
म॒न्युम्
इन्द्र
वृत्रहन्
वि
म॒न्युम्
इन्द्र
वृत्रहन्न्
Halfverse: d
अ॒मित्र॑स्याभि॒दास॑तः ।।
अ॒मित्र॑स्य
अभि॒दास॑तः
।।
अ॒मित्र॑स्याभि॒दास॑तः
।।
Verse: 4
Halfverse: a
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑छ पृतन्य॒तः ।
वि न॑ इन्द्र॒ मृधो॑ जहि
वि
नः
इन्द्र
मृधः
जहि
वि
न
इन्द्र
मृधो
जहि
Halfverse: b
नी॒चा य॑छ पृतन्य॒तः ।
नी॒चा
य॑छ
पृतन्य॒तः
।
नी॒चा
य॑छ
पृतन्य॒तः
।
Halfverse: c
यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ।।
यो अ॒स्माँ अ॑भि॒दास॑त्य्
यः
अ॒स्मान्
अभि॒दास॑ति
यो
अ॒स्माँ
अ॑भि॒दास॑ति
Halfverse: d
अध॑रं गमया॒ तमः॑ ।।
अध॑रम्
गमय+
तमः
।।
अध॑रं
गमया
तमः
।।
Verse: 5
Halfverse: a
अपे॑न्द्र द्विष॒तो मनो ऽप॒ जिज्या॑सतो व॒धम् ।
अपे॑न्द्र द्विष॒तो मनो
अप
इन्द्र
द्विष॒तः
मनः
अपे॑न्द्र
द्विष॒तो
मनो
Halfverse: b
ऽप॒ जिज्या॑सतो व॒धम् ।
अप
जिज्या॑सतः
व॒धम्
।
अप
जिज्या॑सतो
व॒धम्
।
Halfverse: c
वि म॒न्योः शर्म॑ यछ॒ वरी॑यो यवया व॒धम् ।।
वि म॒न्योः शर्म॑ यछ
वि
म॒न्योः
शर्म
यछ
वि
म॒न्योः
शर्म
यछ
Halfverse: d
वरी॑यो यवया व॒धम् ।।
वरी॑यः
यवय+
व॒धम्
।।
वरी॑यो
यवया
व॒धम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.