TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 988
Hymn: 151_(977)
Verse: 1
Halfverse: a
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धया॒ग्निः समि॑ध्यते
श्र॒द्धया
अ॒ग्निः
सम्
इध्यते
श्र॒द्धया॒ग्निः
सम्
इध्यते
Halfverse: b
श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धया
हूयते
ह॒विः
।
श्र॒द्धया
हूयते
ह॒विः
।
Halfverse: c
श्र॒द्धाम्भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ।।
श्र॒द्धाम्भग॑स्य मू॒र्धनि
श्र॒द्धाम्
भग॑स्य
मू॒र्धनि
श्र॒द्धाम्
भग॑स्य
मू॒र्धनि
Halfverse: d
वच॒सा वे॑दयामसि ।।
वच॑सा
आ
वे॑दयामसि
।।
वच॒सा
वे॑दयामसि
।।
Verse: 2
Halfverse: a
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यं श्र॑द्धे॒ दद॑तः
प्रि॒यम्
श्रद्धे
दद॑तः
प्रि॒यं
श्र॑द्धे
दद॑तः
Halfverse: b
प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यम्
श्रद्धे
दिदा॑सतः
।
प्रि॒यं
श्र॑द्धे
दिदा॑सतः
।
Halfverse: c
प्रि॒यम्भो॒जेषु॒ यज्व॑स्वि॒दम्म॑ उदि॒तं कृ॑धि ।।
प्रि॒यम्भो॒जेषु॒ यज्व॑स्व्
प्रि॒यम्
भो॒जेषु
यज्व॑सु
प्रि॒यम्
भो॒जेषु
यज्व॑सु
Halfverse: d
इ॒दम्म॑ उदि॒तं कृ॑धि ।।
इ॒दम्
मे
उदि॒तम्
कृधि
।।
इ॒दम्
म
उदि॒तं
कृ॑धि
।।
Verse: 3
Halfverse: a
यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
यथा॑ दे॒वा असु॑रेषु
यथा
दे॒वाः
असु॑रेषु
यथा
दे॒वा
असु॑रेषु
Halfverse: b
श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
श्र॒द्धाम्
उ॒ग्रेषु
चक्रि॒रे
।
श्र॒द्धाम्
उ॒ग्रेषु
चक्रि॒रे
।
Halfverse: c
ए॒वम्भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ।।
ए॒वम्भो॒जेषु॒ यज्व॑स्व्
ए॒वम्
भो॒जेषु
यज्व॑सु
ए॒वम्
भो॒जेषु
यज्व॑सु
Halfverse: d
अ॒स्माक॑मुदि॒तं कृ॑धि ।।
अ॒स्माक॑म्
उदि॒तम्
कृधि
।।
अ॒स्माक॑म्
उदि॒तं
कृ॑धि
।।
Verse: 4
Halfverse: a
श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धां दे॒वा यज॑माना
श्र॒द्धाम्
दे॒वाः
यज॑मानाः
श्र॒द्धां
दे॒वा
यज॑माना
Halfverse: b
वा॒युगो॑पा॒ उपा॑सते ।
वा॒युगो॑पाः
उप
आसते
।
वा॒युगो॑पा
उपा॑सते
।
Halfverse: c
श्र॒द्धां हृ॑द॒य्य॒याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ।।
श्र॒द्धां हृ॑द॒य्य॒याकू॑त्या
श्र॒द्धाम्
हृद॒य्य॑या
आकू॑त्या
श्र॒द्धां
हृ॑द॒य्य॒याकू॑त्या
Halfverse: d
श्र॒द्धया॑ विन्दते॒ वसु॑ ।।
श्र॒द्धया
विन्दते
वसु
।।
श्र॒द्धया
विन्दते
वसु
।।
Verse: 5
Halfverse: a
श्र॒द्धाम्प्रा॒तर्ह॑वामहे श्र॒द्धाम्म॒ध्यंदि॑न॒म्परि॑ ।
श्र॒द्धाम्प्रा॒तर्ह॑वामहे
श्र॒द्धाम्
प्रा॒तर्
हवामहे
श्र॒द्धाम्
प्रा॒तर्
हवामहे
Halfverse: b
श्र॒द्धाम्म॒ध्यंदि॑न॒म्परि॑ ।
श्र॒द्धाम्
म॒ध्यंदि॑नम्
परि
।
श्र॒द्धाम्
म॒ध्यंदि॑नम्
परि
।
Halfverse: c
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ।।
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि
श्र॒द्धाम्
सूर्य॑स्य
नि॒म्रुचि
श्र॒द्धां
सूर्य॑स्य
नि॒म्रुचि
Halfverse: d
श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ।।
श्रद्धे
श्रत्
धापय
इ॒ह
नः
।।
श्रद्धे
श्रद्
धापये॒ह
नः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.