TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 988
Previous part

Hymn: 151_(977) 
Verse: 1 
Halfverse: a    श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः ।
   
श्र॒द्धया॒ग्निः समि॑ध्यते
   
श्र॒द्धया अ॒ग्निः सम् इध्यते
   
श्र॒द्धया॒ग्निः सम् इध्यते

Halfverse: b    
श्र॒द्धया॑ हूयते ह॒विः ।
   
श्र॒द्धया हूयते ह॒विः
   
श्र॒द्धया हूयते ह॒विः

Halfverse: c    
श्र॒द्धाम्भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ।।
   
श्र॒द्धाम्भग॑स्य मू॒र्धनि
   
श्र॒द्धाम् भग॑स्य मू॒र्धनि
   
श्र॒द्धाम् भग॑स्य मू॒र्धनि

Halfverse: d    
वच॒सा वे॑दयामसि ।।
   
वच॑सा वे॑दयामसि ।।
   
वच॒सा वे॑दयामसि ।।


Verse: 2 
Halfverse: a    
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
   
प्रि॒यं श्र॑द्धे॒ दद॑तः
   
प्रि॒यम् श्रद्धे दद॑तः
   
प्रि॒यं श्र॑द्धे दद॑तः

Halfverse: b    
प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
   
प्रि॒यम् श्रद्धे दिदा॑सतः
   
प्रि॒यं श्र॑द्धे दिदा॑सतः

Halfverse: c    
प्रि॒यम्भो॒जेषु॒ यज्व॑स्वि॒दम्म॑ उदि॒तं कृ॑धि ।।
   
प्रि॒यम्भो॒जेषु॒ यज्व॑स्व्
   
प्रि॒यम् भो॒जेषु यज्व॑सु
   
प्रि॒यम् भो॒जेषु यज्व॑सु

Halfverse: d    
इ॒दम्म॑ उदि॒तं कृ॑धि ।।
   
इ॒दम् मे उदि॒तम् कृधि ।।
   
इ॒दम् उदि॒तं कृ॑धि ।।


Verse: 3 
Halfverse: a    
यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
   
यथा॑ दे॒वा असु॑रेषु
   
यथा दे॒वाः असु॑रेषु
   
यथा दे॒वा असु॑रेषु

Halfverse: b    
श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
   
श्र॒द्धाम् उ॒ग्रेषु चक्रि॒रे
   
श्र॒द्धाम् उ॒ग्रेषु चक्रि॒रे

Halfverse: c    
ए॒वम्भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ।।
   
ए॒वम्भो॒जेषु॒ यज्व॑स्व्
   
ए॒वम् भो॒जेषु यज्व॑सु
   
ए॒वम् भो॒जेषु यज्व॑सु

Halfverse: d    
अ॒स्माक॑मुदि॒तं कृ॑धि ।।
   
अ॒स्माक॑म् उदि॒तम् कृधि ।।
   
अ॒स्माक॑म् उदि॒तं कृ॑धि ।।


Verse: 4 
Halfverse: a    
श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
   
श्र॒द्धां दे॒वा यज॑माना
   
श्र॒द्धाम् दे॒वाः यज॑मानाः
   
श्र॒द्धां दे॒वा यज॑माना

Halfverse: b    
वा॒युगो॑पा॒ उपा॑सते ।
   
वा॒युगो॑पाः उप आसते
   
वा॒युगो॑पा उपा॑सते

Halfverse: c    
श्र॒द्धां हृ॑द॒य्य॒याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ।।
   
श्र॒द्धां हृ॑द॒य्य॒याकू॑त्या
   
श्र॒द्धाम् हृद॒य्य॑या आकू॑त्या
   
श्र॒द्धां हृ॑द॒य्य॒याकू॑त्या

Halfverse: d    
श्र॒द्धया॑ विन्दते॒ वसु॑ ।।
   
श्र॒द्धया विन्दते वसु ।।
   
श्र॒द्धया विन्दते वसु ।।


Verse: 5 
Halfverse: a    
श्र॒द्धाम्प्रा॒तर्ह॑वामहे श्र॒द्धाम्म॒ध्यंदि॑न॒म्परि॑ ।
   
श्र॒द्धाम्प्रा॒तर्ह॑वामहे
   
श्र॒द्धाम् प्रा॒तर् हवामहे
   
श्र॒द्धाम् प्रा॒तर् हवामहे

Halfverse: b    
श्र॒द्धाम्म॒ध्यंदि॑न॒म्परि॑ ।
   
श्र॒द्धाम् म॒ध्यंदि॑नम् परि
   
श्र॒द्धाम् म॒ध्यंदि॑नम् परि

Halfverse: c    
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ।।
   
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि
   
श्र॒द्धाम् सूर्य॑स्य नि॒म्रुचि
   
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि

Halfverse: d    
श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ।।
   
श्रद्धे श्रत् धापय इ॒ह नः ।।
   
श्रद्धे श्रद् धापये॒ह नः ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.