TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 987
Hymn: 150_(976)
Verse: 1
Halfverse: a
समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
समि॑द्धश्चि॒त्समि॑ध्यसे
समि॑द्धः
चित्
सम्
इध्यसे
समि॑द्धश्
चित्
सम्
इध्यसे
Halfverse: b
दे॒वेभ्यो॑ हव्यवाहन ।
दे॒वेभ्यः
हव्यवाहन
।
दे॒वेभ्यो
हव्यवाहन
।
Halfverse: c
आ॑दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ।।
आ॑दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि
आदि॒त्यैः
रु॒द्रैः
वसु॑भिः
नः
आ
ग॑हि
आदि॒त्यै
रु॒द्रैर्
वसु॑भिर्
न
आ
ग॑हि
Halfverse: d
मृळी॒काय॑ न॒ आ ग॑हि ।।
मृ॑ळी॒काय
नः
आ
ग॑हि
।।
मृ॑ळी॒काय
न
आ
ग॑हि
।।
Verse: 2
Halfverse: a
इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
इ॒मं य॒ज्ञमि॒दं वचो
इ॒मम्
य॒ज्ञम्
इ॒दम्
वचः
इ॒मं
य॒ज्ञम्
इ॒दं
वचो
Halfverse: b
जुजुषा॒ण उ॒पाग॑हि ।
जु॑जुषा॒णः
उ॒पाग॑हि
।
जु॑जुषा॒ण
उ॒पाग॑हि
।
Halfverse: c
मर्ता॑सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ।।
मर्ता॑सस्त्वा समिधान हवामहे
मर्ता॑सः
त्वा
समिधान
हवामहे
मर्ता॑सस्
त्वा
समिधान
हवामहे
Halfverse: d
मृळी॒काय॑ हवामहे ।।
मृ॑ळी॒काय
हवामहे
।।
मृ॑ळी॒काय
हवामहे
।।
Verse: 3
Halfverse: a
त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या ।
त्वामु॑ जा॒तवे॑दसं
त्वाम्
उ
जा॒तवे॑दसम्
तु॒वाम्
उ
जा॒तवे॑दसं
Halfverse: b
वि॒श्ववा॑रं गृणे धि॒या ।
वि॒श्ववा॑रम्
गृणे
धि॒या
।
वि॒श्ववा॑रं
गृणे
धि॒या
।
Halfverse: c
अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ।।
अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्
अग्ने
दे॒वान्
आ
व॑ह
नः
प्रि॒यव्र॑तान्
अग्ने
दे॒वाँ
आ
व॑ह
नः
प्रि॒यव्र॑तान्
Halfverse: d
मृळी॒काय॑ प्रि॒यव्र॑तान् ।।
मृ॑ळी॒काय
प्रि॒यव्र॑तान्
।।
मृ॑ळी॒काय
प्रि॒यव्र॑तान्
।।
Verse: 4
Halfverse: a
अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ ऽग्निम्म॑नु॒ष्या॒ ऋष॑यः॒ समी॑धिरे ।
अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो
अ॒ग्निः
दे॒वः
दे॒वाना॑म्
अभवत्
पु॒रोहि॑तः
अ॒ग्निर्
दे॒वो
दे॒वाना॑म्
अभवत्
पु॒रोहि॑तो
Halfverse: b
ऽग्निम्म॑नु॒ष्या॒ ऋष॑यः॒ समी॑धिरे ।
अ॒ग्निम्
मनु॒ष्याः
ऋष॑यः
सम्
ईधिरे
।
अ॒ग्निम्
मनु॒ष्या
ऋष॑यः
सम्
ईधिरे
।
Halfverse: c
अ॒ग्निम्म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ।।
अ॒ग्निम्म॒हो धन॑साताव॒हं हु॑वे
अ॒ग्निम्
म॒हः
धन॑सातौ
अ॒हम्
हुवे
अ॒ग्निम्
म॒हो
धन॑साताव्
अ॒हं
हु॑वे
Halfverse: d
मृळी॒कं धन॑सातये ।।
मृ॑ळी॒कम्
धन॑सातये
।।
मृ॑ळी॒कं
धन॑सातये
।।
Verse: 5
Halfverse: a
अ॒ग्निरत्रि॑म्भ॒रद्वा॑जं॒ गवि॑ष्ठिर॒म्प्राव॑न्नः॒ कण्वं॑ त्र॒सद॑स्युमाह॒वे ।
अ॒ग्निरत्रि॑म्भ॒रद्वा॑जं॒ गवि॑ष्ठिरम्
अ॒ग्निः
अत्रि॑म्
भ॒रद्वा॑जम्
गवि॑ष्ठिरम्
अ॒ग्निर्
अत्रि॑म्
भ॒रद्वा॑जं
गवि॑ष्ठिरम्
Halfverse: b
प्राव॑न्नः॒ कण्वं॑ त्र॒सद॑स्युमाह॒वे ।
प्र
आ॑वत्
नः
कण्व॑म्
त्र॒सद॑स्युम्
आह॒वे
।
प्राव॑न्
नः
कण्वं
त्र॒सद॑स्युम्
आह॒वे
।
Halfverse: c
अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ।।
अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो
अ॒ग्निम्
वसि॑ष्ठः
हवते
पु॒रोहि॑तः
अ॒ग्निं
वसि॑ष्ठो
हवते
पु॒रोहि॑तो
Halfverse: d
मृळी॒काय॑ पु॒रोहि॑तः ।।
मृ॑ळी॒काय
पु॒रोहि॑तः
।।
मृ॑ळी॒काय
पु॒रोहि॑तः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.