TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 961
Previous part

Hymn: 124_(950) 
Verse: 1 
Halfverse: a    इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ।
   
इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि
   
इ॒मम् नः अग्ने उप य॒ज्ञम् इ॑हि
   
इ॒मं नो अग्न उप य॒ज्ञम् एहि

Halfverse: b    
पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ।
   
पञ्च॑यामम् त्रि॒वृत॑म् स॒प्तत॑न्तुम्
   
पञ्च॑यामं त्रि॒वृतं स॒प्तत॑न्तुम्

Halfverse: c    
असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ।।
   
असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा
   
असः हव्य॒वाट् उ॒त नः पुरो॒गाः
   
असो हव्य॒वाळ् उ॒त नः पुरो॒गा

Halfverse: d    
ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ।।
   
ज्योक् ए॒व दी॒र्घम् तमः अ॑शयिष्ठाः ।।
   
ज्योग् ए॒व दी॒र्घं तम आश॑यिष्ठाः ।।


Verse: 2 
Halfverse: a    
अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि ।
   
अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्
   
अदे॑वात् दे॒वः प्र॒चता गुहा यन्
   
अदे॑वाद् दे॒वः प्र॒चता गुहा यन्

Halfverse: b    
प्र॒पश्य॑मानो अमृत॒त्वमे॑मि ।
   
प्र॒पश्य॑मानः अमृत॒त्वम् एमि
   
प्र॒पश्य॑मानो अमृत॒त्वम् एमि

Halfverse: c    
शि॒वं यत्सन्त॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ।।
   
शि॒वं यत्सन्त॒मशि॑वो॒ जहा॑मि
   
शि॒वम् यत् सन्त॑म् अशि॑वः जहा॑मि
   
शि॒वं यत् सन्त॑म् अशि॑वो जहा॑मि

Halfverse: d    
स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ।।
   
स्वात् स॒ख्यात् अर॑णीम् नाभि॑म् एमि ।।
   
सु॒वात् स॒ख्याद् अर॑णीं नाभि॑म् एमि ।।


Verse: 3 
Halfverse: a    
पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ ।
   
पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया
   
पश्य॑न् अ॒न्यस्याः अति॑थिम् व॒यायाः
   
पश्य॑न्न् अ॒न्यस्या अति॑थिं व॒याया

Halfverse: b    
ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ ।
   
ऋ॒तस्य धाम वि मि॑मे पु॒रूणि
   
ऋ॒तस्य धाम वि मि॑मे पु॒रूणि

Halfverse: c    
शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञिय॑म्भा॒गमे॑मि ।।
   
शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑म्
   
शंसा॑मि पि॒त्रे असु॑राय शेव॑म्
   
शंसा॑मि पि॒त्रे असु॑राय शेव॑म्

Halfverse: d    
अयज्ञि॒याद्य॒ज्ञिय॑म्भा॒गमे॑मि ।।
   
अ॑यज्ञि॒यात् य॒ज्ञिय॑म् भा॒गम् एमि ।।
   
अ॑यज्ञि॒याद् य॒ज्ञिय॑म् भा॒गम् एमि ।।


Verse: 4 
Halfverse: a    
ब॒ह्वीः समा॑ अकरम॒न्तर॑स्मि॒न्निन्द्रं॑ वृणा॒नः पि॒तरं॑ जहामि ।
   
ब॒ह्वीः समा॑ अकरम॒न्तर॑स्मिन्न्
   
ब॒ह्वीः समाः अकरम् अ॒न्तर् अस्मिन्
   
ब॒ह्वीः समा अकरम् अ॒न्तर् अस्मिन्न्

Halfverse: b    
इन्द्रं॑ वृणा॒नः पि॒तरं॑ जहामि ।
   
इन्द्र॑म् वृणा॒नः पि॒तर॑म् जहामि
   
इन्द्रं वृणा॒नः पि॒तरं जहामि

Halfverse: c    
अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ।।
   
अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते
   
अ॒ग्निः सोमः वरु॑णः ते च्य॑वन्ते
   
अ॒ग्निः सोमो वरु॑णस् ते च्य॑वन्ते

Halfverse: d    
प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ।।
   
प॒र्याव॑र्त् रा॒ष्ट्रम् तत् अवामि आ॒यन् ।।
   
प॒र्याव॑र्द् रा॒ष्ट्रं तद् अवामि आ॒यन् ।।


Verse: 5 
Halfverse: a    
निर्मा॑या उ॒ त्ये असु॑रा अभूव॒न्त्वं च॑ मा वरुण का॒मया॑से ।
   
निर्मा॑या उ॒ त्ये असु॑रा अभूवन्
   
निर्मा॑याः त्ये असु॑राः अभूवन्
   
निर्मा॑या त्ये असु॑रा अभूवन्

Halfverse: b    
त्वं च॑ मा वरुण का॒मया॑से ।
   
त्वम् मा वरुण का॒मया॑से
   
तु॒वं मा वरुण का॒मया॑से

Halfverse: c    
ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ।।
   
ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्
   
ऋ॒तेन राजन् अनृ॑तम् विवि॒ञ्चन्
   
ऋ॒तेन राजन्न् अनृ॑तं विवि॒ञ्चन्

Halfverse: d    
मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ।।
   
मम रा॒ष्ट्रस्य आधि॑पत्यम् इ॑हि ।।
   
मम रा॒ष्ट्रस्य अधि॑पत्यम् एहि ।।


Verse: 6 
Halfverse: a    
इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यम्प्र॑का॒श उ॒र्व॒न्तरि॑क्षम् ।
   
इ॒दं स्व॑रि॒दमिदा॑स वा॒मम्
   
इ॒दम् स्व॑र् इ॒दम् इत् आस वा॒मम्
   
इ॒दं सुव॑र् इ॒दम् इद् आस वा॒मम्

Halfverse: b    
अ॒यम्प्र॑का॒श उ॒र्व॒न्तरि॑क्षम् ।
   
अ॒यम् प्रका॒शः उ॒रु अ॒न्तरि॑क्षम्
   
अ॒यम् प्रका॒श उ॒रु अ॒न्तरि॑क्षम्

Halfverse: c    
हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ।।
   
हना॑व वृ॒त्रं नि॒रेहि॑ सोम
   
हना॑व वृ॒त्रम् नि॒रेहि सोम
   
हना॑व वृ॒त्रं नि॒रेहि सोम

Halfverse: d    
ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ।।
   
ह॒विः त्वा सन्त॑म् ह॒विषा यजाम ।।
   
ह॒विष् ट्वा सन्तं ह॒विषा यजाम ।।


Verse: 7 
Halfverse: a    
क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् ।
   
क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑जद्
   
क॒विः क॑वि॒त्वा दि॒वि रू॒पम् अ॑सजत्
   
क॒विः क॑वि॒त्वा दि॒वि रू॒पम् आस॑जद्

Halfverse: b    
अप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् ।
   
अप्र॑भूती वरु॑णः निः अ॒पः सृ॑जत्
   
अप्र॑भूती वरु॑णो निर् अ॒पः सृ॑जत्

Halfverse: c    
क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ।।
   
क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑वस्
   
क्षेम॑म् कृण्वा॒नाः जन॑यः सिन्ध॑वः
   
क्षेमं कृण्वा॒ना जन॑यो सिन्ध॑वस्

Halfverse: d    
ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ।।
   
ताः अ॑स्य वर्ण॑म् शुच॑यः भरिभ्रति ।।
   
ता अ॑स्य वर्णं शुच॑यो भरिभ्रति ।।


Verse: 8 
Halfverse: a    
ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मद॑न्तीः ।
   
ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते
   
ताः अ॑स्य ज्येष्ठ॑म् इन्द्रि॒यम् सचन्ते
   
ता अ॑स्य ज्येष्ठ॑म् इन्द्रि॒यं स॑चन्ते

Halfverse: b    
ता ई॒मा क्षे॑ति स्व॒धया॒ मद॑न्तीः ।
   
ताः ई॑म् क्षे॑ति स्व॒धया मद॑न्तीः
   
ता ई॑म् क्षे॑ति स्व॒धया मद॑न्तीः

Halfverse: c    
ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ।।
   
ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना
   
ताः ई॑म् विशः राजा॑नम् वृणा॒नाः
   
ता ईं विशो राजा॑नं वृणा॒ना

Halfverse: d    
बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ।।
   
बी॑भ॒त्सुवः अप वृ॒त्रात् अतिष्ठन् ।।
   
बी॑भ॒त्सुवो अप वृ॒त्राद् अतिष्ठन् ।।


Verse: 9 
Halfverse: a    
बी॑भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् ।
   
बी॑भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर्
   
बीभ॒त्सूना॑म् स॒युज॑म् हं॒सम् आहुः
   
बीभ॒त्सूनां स॒युजं हं॒सम् आहुर्

Halfverse: b    
अ॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् ।
   
अ॒पाम् दि॒व्याना॑म् स॒ख्ये चर॑न्तम्
   
अ॒पां दि॒व्यानां सखि॒ये चर॑न्तम्

Halfverse: c    
अ॑नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ।।
   
अ॑नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑णम्
   
अनु॒ष्टुभ॑म् अनु चर्चू॒र्यमा॑णम्
   
अनु॒ष्टुभ॑म् अनु चर्चू॒र्यमा॑णम्

Halfverse: d    
इन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ।।
   
इन्द्र॑म् नि चि॑क्युः क॒वयः मनी॒षा ।।
   
इन्द्रं नि चि॑क्युः क॒वयो मनी॒षा ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.