TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 960
Previous part

Hymn: 123_(949) 
Verse: 1 
Halfverse: a    अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
   
अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा
   
अ॒यम् वे॒नः चो॑दयत् पृश्नि॑गर्भाः
   
अ॒यं वे॒नश् चोदयत् पृश्नि॑गर्भा

Halfverse: b    
ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
   
ज्योति॑र्जरायुः रज॑सः वि॒माने
   
ज्योति॑र्जरायू रज॑सो वि॒माने

Halfverse: c    
इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।।
   
इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य
   
इ॒मम् अ॒पाम् संग॒मे सूर्य॑स्य
   
इ॒मम् अ॒पां सं॑ग॒मे सूरि॑यस्य

Halfverse: d    
शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।।
   
शिशु॑म् विप्राः म॒तिभिः रिहन्ति ।।
   
शिशुं विप्रा म॒तिभी रिहन्ति ।।


Verse: 2 
Halfverse: a    
स॑मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि ।
   
स॑मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो
   
स॑मु॒द्रात् ऊ॒र्मिम् उत् इयर्ति वे॒नः
   
स॑मु॒द्राद् ऊ॒र्मिम् उद् इयर्ति वे॒नो

Halfverse: b    
न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि ।
   
न॑भो॒जाः पृ॒ष्ठम् हर्य॒तस्य दर्शि
   
न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य दर्शि

Halfverse: c    
ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट्स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ।।
   
ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट्
   
ऋ॒तस्य सानौ अधि वि॒ष्टपि भ्राट्
   
ऋ॒तस्य साना॑व् अधि वि॒ष्टपि भ्राट्

Halfverse: d    
समा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ।।
   
स॑मा॒नम् योनि॑म् अ॒भि अ॑नूषत व्राः ।।
   
स॑मा॒नं योनि॑म् अभ्य् अ॑नूषत व्राः ।।


Verse: 3 
Halfverse: a    
स॑मा॒नम्पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तरः॒ सनी॑ळाः ।
   
स॑मा॒नम्पू॒र्वीर॒भि वा॑वशा॒नास्
   
समा॒नम् पू॒र्वीः अ॒भि वा॑वशा॒नाः
   
स॑मा॒नम् पू॒र्वीर् अ॒भि वा॑वशा॒नास्

Halfverse: b    
तिष्ठ॑न्व॒त्सस्य॑ मा॒तरः॒ सनी॑ळाः ।
   
तिष्ठ॑न् व॒त्सस्य मा॒तरः सनी॑ळाः
   
तिष्ठ॑न् व॒त्सस्य मा॒तरः सनी॑ळाः

Halfverse: c    
ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणीः॑ ।।
   
ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा
   
ऋ॒तस्य सानौ अधि चक्रमा॒णाः
   
ऋ॒तस्य साना॑व् अधि चक्रमा॒णा

Halfverse: d    
रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणीः॑ ।।
   
रि॒हन्ति मध्वः अ॒मृत॑स्य वाणीः ।।
   
रि॒हन्ति मध्वो अ॒मृत॑स्य वाणीः ।।


Verse: 4 
Halfverse: a    
जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृ॒गस्य॒ घोष॑म्महि॒षस्य॒ हि ग्मन् ।
   
जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा
   
जा॒नन्तः रू॒पम् अकृपन्त विप्राः
   
जा॒नन्तो रू॒पम् अकृपन्त विप्रा

Halfverse: b    
मृ॒गस्य॒ घोष॑म्महि॒षस्य॒ हि ग्मन् ।
   
मृ॒गस्य घोष॑म् महि॒षस्य हि ग्मन्
   
मृ॒गस्य घोष॑म् महि॒षस्य हि ग्मन्

Halfverse: c    
ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ।।
   
ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्
   
ऋ॒तेन यन्तः अधि सिन्धु॑म् अस्थुः
   
ऋ॒तेन यन्तो अधि सिन्धु॑म् अस्थुर्

Halfverse: d    
वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ।।
   
वि॒दत् गन्ध॒र्वः अ॒मृता॑नि नाम ।।
   
वि॒दद् गन्ध॒र्वो अ॒मृता॑नि नाम ।।


Verse: 5 
Halfverse: a    
अ॑प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् ।
   
अ॑प्स॒रा जा॒रमु॑पसिष्मिया॒णा
   
अ॑प्स॒राः जा॒रम् उपसिष्मिया॒णा
   
अ॑प्स॒रा जा॒रम् उपसिष्मिया॒णा

Halfverse: b    
योषा॑ बिभर्ति पर॒मे व्यो॑मन् ।
   
योषा बिभर्ति पर॒मे व्यो॑मन्
   
योषा बिभर्ति पर॒मे विओ॑मन्

Halfverse: c    
चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ।।
   
चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्
   
चर॑त् प्रि॒यस्य योनि॑षु प्रि॒यः सन्
   
चर॑त् प्रि॒यस्य योनि॑षु प्रि॒यः सन्

Halfverse: d    
सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ।।
   
सीद॑त् प॒क्षे हि॑र॒ण्यये वे॒नः ।।
   
सीद॑त् प॒क्षे हि॑र॒ण्यये वे॒नः ।।


Verse: 6 
Halfverse: a    
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
   
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं
   
नाके सुप॒र्णम् उप यत् पत॑न्तम्
   
नाके सुप॒र्णम् उप यत् पत॑न्तं

Halfverse: b    
हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
   
हृ॒दा वेन॑न्तः अ॒भि अच॑क्षत त्वा
   
हृ॒दा वेन॑न्तो अभ्य् अच॑क्षत त्वा

Halfverse: c    
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नम्भु॑र॒ण्युम् ।।
   
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं
   
हिर॑ण्यपक्षम् वरु॑णस्य दू॒तम्
   
हिर॑ण्यपक्षं वरु॑णस्य दू॒तं

Halfverse: d    
य॒मस्य॒ योनौ॑ शकु॒नम्भु॑र॒ण्युम् ।।
   
य॒मस्य योनौ शकु॒नम् भुर॒ण्युम् ।।
   
य॒मस्य योनौ शकु॒नम् भुर॒ण्युम् ।।


Verse: 7 
Halfverse: a    
ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि ।
   
ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्थात्
   
ऊ॒र्ध्वः ग॑न्ध॒र्वः अधि नाके अस्थात्
   
ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि नाके अस्थात्

Halfverse: b    
प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि ।
   
प्र॒त्यङ् चि॒त्रा बिभ्र॑त् अस्य आयु॑धानि
   
प्र॒त्यङ् चि॒त्रा बिभ्र॑द् अ॒स्यायु॑धानि

Halfverse: c    
वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व॒र्ण नाम॑ जनत प्रि॒याणि॑ ।।
   
वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं
   
वसा॑नः अत्क॑म् सुर॒भिम् दृ॒शे कम्
   
वसा॑नो अत्कं सुर॒भिं दृ॒शे कं

Halfverse: d    
स्व॒र्ण नाम॑ जनत प्रि॒याणि॑ ।।
   
स्व॑र् नाम जनत प्रि॒याणि ।।
   
सुव॑र् नाम जनत प्रि॒याणि ।।


Verse: 8 
Halfverse: a    
द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् ।
   
द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति
   
द्र॒प्सः स॑मु॒द्रम् अ॒भि यत् जिगा॑ति
   
द्र॒प्सः स॑मु॒द्रम् अ॒भि यज् जिगा॑ति

Halfverse: b    
पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् ।
   
पश्य॑न् गृध्र॑स्य चक्ष॑सा विध॑र्मन्
   
पश्य॑न् गृध्र॑स्य चक्ष॑सा विध॑र्मन्

Halfverse: c    
भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ।।
   
भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्
   
भा॒नुः शु॒क्रेण शो॒चिषा चका॒नः
   
भा॒नुः शु॒क्रेण शो॒चिषा चका॒नस्

Halfverse: d    
तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ।।
   
तृ॒तीये चक्रे रज॑सि प्रि॒याणि ।।
   
तृ॒तीये चक्रे रज॑सि प्रि॒याणि ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.