TITUS
White Yajur-Veda: Paraskara-Grhya-Sutra
Part No. 5
Previous part

Khanda: 5 
Sentence: 1    pradakṣiṇamagniṃ paryāṇīyaike \1\
Sentence: 2    
paścādagnestejanīṃ kaṭaṃ dakṣiṇapādena pravr̥ttyopaviśati \2\
Sentence: 3    
anvārabdʰa āgʰārāvājyabʰāgau mahāvyāhr̥tayaḥ sarvaprāyaścittaṃ prājāpatyaṃ sviṣṭakr̥cca \3\
Sentence: 4    
etannityaṃ sarvatra \4\
Sentence: 5    
prāṅmahāvyāhr̥tibʰyaḥ sviṣṭakr̥danyaccedājyāddʰaviḥ \5\
Sentence: 6    
sarvaprāyaścittaprājāpatyāntarametadāvāpastʰānaṃ vivāhe \6\
Sentence: 7    
rāṣṭrabʰr̥ta iccʰañjayābʰyātānāṃśca jānan \7\
Sentence: 8    
yena karmaṇerccʰeditivacanāt \8\
Sentence: 9    
cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ ca vijñātiśca manaśca śakvarīśca darśaśca paurṇamāsaṃ ca br̥hacca ratʰantaraṃ ca \ prajāpatirjayānindrāya vr̥ṣṇe prāyaccʰadugraḥ pr̥tanā jayeṣu \ tasmai viśaḥ samanamanta sarvāḥ sa ugraḥ sa ihavyo babʰūva svāheti \9\
Sentence: 10    
agnirbʰūtānāmadʰipatiḥ samāvatvindro jyeṣṭʰānāṃ yamaḥ pr̥tʰivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ br̥haspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ sāmrājyānāmadʰipati tanmāvatu soma oṣadʰīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadʰipatayaste māvantu pitaraḥ pitāmahāḥ parevare tatāstatāmahāḥ \ iha māvantvasminbrahmaṇyasmin kṣatre 'syāmāśiṣyasyāṃ purodʰāyāmasminkarmaṇyasyāṃ devahūtyāṃ svāheti sarvatrānuṣajati \10\
Sentence: 11    
agniraitu pratʰamo devatānāṃ so 'syai prajāṃ muñcatu mr̥tyupāśāt \ tadayaṃ rājā varuṇo 'numanyatāṃ yatʰeyaṃ strī pautramagʰannarodātsvāhā \ imāmagnistraāyatāṅgārhapatyaḥ prajāmasyai nayatu dīrgʰamāyuḥ \ aśūnyopastʰā jīvatāmastu mātā pautramānandamabʰivibudʰyatāmiyaṃ svāhā \ svastino agne diva āpr̥tʰivyā viśvānidʰehyayatʰā yajatra yadasyāṃ mahidivi jātaṃ praśastaṃ tadasmāsu draviṇaṃ dʰehi citraṃ svāhā \ sugannu pantʰāṃ pradiśanna ehi jyotiṣmadʰye hyajaranna āyuḥ \ apaitu mr̥tyuramr̥tanna āgādvaivasvato no abʰayaṃ kr̥ṇotu svāheti \11\
Sentence: 12    
paraṃ mr̥tyaviti caike prāśanānte \12\ \\5\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Paraskara-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.