TITUS
White Yajur-Veda: Paraskara-Grhya-Sutra
Part No. 4
Previous part

Khanda: 4 
Sentence: 1    catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti \1\
Sentence: 2    
pañcasu bahiḥśālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti \2\
Sentence: 3    
upalipta uddʰatāvokṣite 'gnimupasamādʰāya \3\
Sentence: 4    
nirmantʰyameke vivāhe \4\
Sentence: 5    
udagayana āpūryamāṇapakṣe puṇyāhe kumāryāḥ pāṇiṃ gr̥hṇīyāt \5\
Sentence: 6    
triṣu triṣūttarādiṣu \6\
Sentence: 7    
svātau mr̥gaśirasi rohiṇyāṃ \7\
Sentence: 8    
tisro brāhmaṇasya varṇānupūrvyeṇa \8\
Sentence: 9    
dve rājanyasya \9\
Sentence: 10    
ekā vaiśyasya \10\
Sentence: 11    
sarveṣāṃ śūdrāmapyeke mantravarjam \11\
Sentence: 12    
atʰaināṃ vāsaḥ paridʰāpayati jarāṃ gaccʰa paridʰatsva vāso bʰavākr̥ṣṭīnāmabʰiśastipāvā \ śataṃ ca jīva śaradaḥ suvarccā rayiṃ ca putrānanusaṃvyayasvāyuṣmatīdaṃ paridʰatsva vāsa iti \12\
Sentence: 13    
atʰottarīyam \ akr̥ntannavayaṃ atanvata \ yāśca devīstantūnabʰito tatantʰa \ tāstvā devīrjarase saṃvyayasvāyuṣmatīdaṃ paridʰatsva vāsa iti \13\
Sentence: 14    
atʰainau samañjayati \ samañjantu viśvedevāḥ samāpo hr̥dayāni nau \ saṃmātariśvā saṃdʰātā samudeṣṭrī dadʰātu nāviti \14\
Sentence: 15    
pitrā prattāmādāya gr̥hītvā niṣkāmati \ yadaiṣi manasā dūraṃ diśo 'nu pavamāno \ hiraṇyaparṇo vaikarṇaḥ sa tvā manmanasāṃ karotvityasāviti \15\
Sentence: 16    
atʰainau samīkṣayati \ agʰoracakṣurapatigʰnyedʰi śivā paśubʰyaḥ sumanāḥ suvarccāḥ \ vīrasūrddevakāmāsyonāśanno bʰava dvipade śaṃ catuṣpade \ somaḥ pratʰamo vivide gandʰarvo vivida uttaraḥ \ tr̥tīyo 'gniṣṭe patisturīyaste manuṣyajāḥ \ somo 'dadadgandʰarvāya gandʰarvo 'dadagnaye \ rayiṃ ca putrāścādādagnirmahyamatʰo imām \ naḥ pūṣā śivatamāmairaya na ūrū uśatī vihara \ yasyāmuśantaḥ praharāma śepaṃ yasyāmu kāmā bahavo niviṣṭyā iti \16\ \\4\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Paraskara-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.