TITUS
White Yajur-Veda: Paraskara-Grhya-Sutra
Part No. 6
Previous part

Khanda: 6 
Sentence: 1    kumāryā bʰrātā śamīpalāśamiśrām̐llājānañjalināñjalāvāvapati \1\
Sentence: 2    
tāñjuhoti saṃhatena tiṣṭʰatī aryamaṇaṃ devaṃ kanyā ' 'gnimayakṣata \ sano aryamā devaḥ preto muñcatu pateḥ svāhā \ iyaṃ nāryupabrūte lājānāvapantikā \ āyuṣmānastu me patiredʰantāṃ jñātayo mama svāhā \ imām̐llājānāvapāmyagnau samr̥ddʰikaraṇaṃ tava \ mama tubʰya ca saṃvananaṃ tadagniranumanyatāmiyaṃ svāheti \2\
Sentence: 3    
atʰāsyai dakṣiṇaṃ hastam gr̥hṇāti sāṅguṣṭʰaṃ gr̥bʰṇāmi te saubʰagatvāya hastaṃ mayāpatyā jaradaṣṭiryatʰā saḥ \ bʰago ' 'ryamā savitā purandʰirmahyaṃ tvā 'durgārhapatyāya devāḥ \ amo 'hamasmi tvaṃ tvamasyamo 'ham \ sāmāhamasmi r̥ktvaṃ dyaurahaṃ pr̥tʰivī tvaṃ tāvehi vivahāvahai sahareto dadʰāvahai prajāṃ prajanayāvahai putrānvindyāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śr̥ṇuyāma śaradaḥ śatamiti \3\ \\6\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Paraskara-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.