TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 5
Previous part

Khanda: 5 
Sentence: 1    garbʰāṣṭameṣu brāhmaṇamupanayet \ ṣaṣṭʰe saptame pañcame \1\
Sentence: 2    
tato garbʰaikādaśeṣu kṣatriyaṃ garbʰadvādaśeṣu vaiśyam \2\
Sentence: 3    
prākṣoḍaśādvarṣād brāhmaṇasyāpatitā sāvitrī dvāvim̐śātkṣatriyasya caturvim̐śādvaiśyasya \ ata ūrdʰvaṃ patitasāvitrikā bʰavanti \ nainānyājayeyurnādʰyāpayeyurna vivaheyurnā vivāhayeyuḥ \3\
Sentence: 4    
abʰyantaraṃ jaṭākaraṇaṃ bahirupanayanam \4\
Sentence: 5    
ukto 'gnisam̐skāro brahmaṇaśca \5\
Sentence: 6    
kumāraṃ paryuptinam̐ snātamabʰyaktaśirasamupasparśanakalpenopaspr̥ṣṭamagnerdakṣiṇato 'vastʰāpya dadʰikrāvṇo akāriṣamiti dadʰnaḥ kumāraṃ triḥ prāśayet \6\
Sentence: 7    
iyaṃ duruktātparibādʰamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābʰyāṃ balamābʰajantī śivā devī subʰagā mekʰaleyam r̥tasya goptrī tapasastarutrī gʰnatī rakṣaḥ sahamānā arātīḥ samantamanuparyehi bʰadre dʰartāraste subʰage mekʰale riṣāma iti mauñjīṃ triguṇāṃ triḥ parivītāṃ mekʰalāmābadʰnīte \ maurvīṃ dʰanurjyāṃ kṣatriyasya śāṇīm̐ vaiśyasya \7\
Sentence: 8    
upavītamasi yajñasya tvopavītenopavyayāmīti yajñopavītam \8\
Sentence: 9    
akr̥tanyā atanvanyā avāyanyā avāharan yāścāgnā devīrantānabʰito 'tanvata tāstvā devīrjarase sam̐vyayantām āyuṣmānayaṃ paridʰatta vāsaḥ paridʰatta varcaḥ śatāyuṣaṃ kr̥ṇuhi dīrgʰamāyuḥ śataṃ ca jīva śaradaḥ purūcīrvasūni cāyyo vibʰajāya jīyān ityahatam̐ vāsa āccʰādya mitrasya cakṣurdʰaraṇaṃ balīyastejo yaśasvi stʰaviraṃ ca dʰr̥ṣṇu anāhanasyam̐ vasanaṃ cariṣṇu parīdam̐ vājyam̐ vājinaṃ dadʰe 'ham iti kr̥ṣṇājinaṃ ca \9\
Sentence: 10    
ājyam̐ sam̐skr̥tya brahmāṇamāmantrya samidʰamādʰāyāgʰā rāvāgʰāryājyabʰāgau hutvā 'ṣṭau jaṭākaraṇīyānjuhuyāt \10\
Sentence: 11    
vyāhr̥tibʰiśca \11\
Sentence: 12    
uktaḥ karmāntaḥ pūrveṇa \12\
Sentence: 13    
kālāya vāṃ gotrāya vāṃ jaitrāya vāmaudbʰetrāya vāmannādyāya vāmavenenijedityudakenāñjaliṃ pūrayitvā sukr̥tāya vāmiti pāṇī prakṣālya idamahaṃ kuryamanyā niṣplāvayāmītyācamya niṣṭʰīvati \13\
Sentence: 14    
bʰrātr̥ vyāṇām̐ sapatnānāmahaṃ bʰūyāsamuttama iti dvitīyam \14\
Sentence: 15    
prātarjitaṃ bʰagamugram̐ huvema vayaṃ putramaditeryo vidʰartā ādʰraścidyaṃ manyamānasturaścidrājā cidyaṃ bʰagaṃ bʰakṣīmahītyāha ityādityamupatiṣṭʰeta \15\
Sentence: 16    
brahmacaryamupāgāmupa hvayasveti brūyāt \16\
Sentence: 17    
ehi brahmopehi brahma brahma tvā sa brahma santamupanayāmyahamasāviti \17\
Sentence: 18    
atʰāsyābʰivādanīyaṃ nāma gr̥hṇāti \18\
Sentence: 19    
devasya te savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyām̐ hastaṃ gr̥hṇāmyahamasāvityasya hastaṃ dakṣiṇena dakṣiṇamuttānama bʰīvāṅguṣṭʰamabʰīva lomāni gr̥hṇīyāt \19\
Sentence: 20    
māmevānvetu te mano māmevāpi tvamanvihi agnau gʰr̥tamiva dīpyatām̐ hr̥dayaṃ tava yanmayi ityenaṃ prekṣamāṇam̐ samīkṣate \20\
Sentence: 21    
pr̥ṣṭʰato 'sya pāṇimanvavahr̥tya hr̥dayadeśamanvā rabʰya japet _ prāṇānāṃ grantʰirasi sa visrasaditi \ brahmaṇo grantʰirasī ti nābʰideśam \21\
Sentence: 22    
gaṇānāṃ tvā gaṇapatim̐ havāmahe kaviṃ kavīnāmupamaśravastamam jyeṣṭʰarājaṃ brahmāṇaṃ brahmaṇaspata ā naḥ kr̥ṇvannūtibʰiḥ saīda sādanam iti pradakṣiṇamagniṃ pariṇayet \22\
Sentence: 23    
paścādagnerdarbʰeṣūpaviśati dakṣiṇataśca brahma cārī \23\
Sentence: 24    
adʰīhi bʰo ityupaviśya japati \24\
Sentence: 25    
prabʰujya dakṣiṇaṃ jānuṃ pāṇī saṃdʰāya darbʰahastāvomityuktvā vyāhr̥tīḥ sāvitrīṃ cānubrūyāt \ evaṃ kāṇḍānuvacaneṣu \25\
Sentence: 26    
tatsaviturvareṇyamiti gāyatrīṃ brāhmaṇāya \ ā devo yātu savitā suratna iti triṣṭubʰaṃ kṣatriyāya \ yuñjate mana iti jagatīm̐ vaiśyāya \ paccʰo 'rdʰarcaśaḥ sarvāmantataḥ \26\
Sentence: 27    
pālāśaṃ daṇḍaṃ brāhmaṇāya prayaccʰati naiyagrodʰaṃ kṣatriyāyāśvattʰam̐ vaiśyāya \ suśruvaḥ suśravasaṃ māṃ kuru \ yatʰā tvam̐ suśravaḥ suśravā asyevamaham̐ suśravaḥ suśravā bʰūyāsam \ yatʰā tvaṃ devānām̐ vedasya nidʰigopo 'syevamahaṃ manuṣyāṇāṃ brahmaṇo nidʰigopo bʰūyāsamiti pratigr̥hṇāti \27\
Sentence: 28    
ūrdʰvakapālo brāhmaṇasya kamaṇḍaluḥ parimaṇḍalaḥ kṣatriyasya nicalkalo vaiśyasya imā āpaḥ prabʰarāmyayakṣmā yakṣmacātanīḥ r̥tenāpaḥ prabʰarāmyamr̥tena sahāyuṣā iti pratigr̥hṇāmīti pratigr̥hya bʰaikṣyacaryaṃ caret _ bʰavati bʰikṣāṃ dehīti brāhmaṇaḥ bʰavatimadʰyāṃ kṣatriyaḥ bʰavatyantyām̐ vaiśyaḥ \ catasraḥ ṣaḍaṣṭau 'vidʰavā apratyākʰyāyinyaḥ \ mātaraṃ pratʰamameke \28\
Sentence: 29    
gurave nivedya \29\
Sentence: 30    
vāgyataḥ prāggrāmātsaṃdʰyāmāset \ tiṣṭʰanpūrvām \ sāvitrīṃ triradʰītya adʰvanāmadʰvapate svastyasyādʰvanaḥ pāramaśīya medʰā apsaraḥsu gandʰarveṣu ca yanmanaḥ medʰā daivī mānuṣī māmāviśatāmiha iti \30\
Sentence: 31    
pratyetyāgniṃ paricaret \ imam̐ stomamarhata iti parisamūhet \ e dʰo 'syedʰiṣīmahīti samidʰamādadʰāti \ samidasi samedʰiṣīmahīti dvitīyām \31\
Sentence: 32    
apo adyānvacāriṣamityupatiṣṭʰate \32\
Sentence: 33    
taṃ sam̐sr̥ja varcaseti mukʰaṃ parimr̥jīta \33\
Sentence: 34    
yadagne tapasā tapo brahmacaryamupemasi priyāḥ śrutasya bʰūyāsmāyuṣmantaḥ sumedʰasaḥ agne samidʰamahāriṣaṃ br̥hate jātavadase sa me śraddʰāṃ ca medʰāṃ ca jātavadāḥ prayaccʰatu \ svāhā iti samidʰamādadʰāti \34\
Sentence: 35    
tejasā samaṅgdʰi varcasā samaṅgdʰi brahma varcasena samaṅgdʰīti mukʰaṃ parimr̥jīta \35\
Sentence: 36    
āyurdʰā agne 'sīti yatʰārūpaṃ gātrāṇi saṃmr̥śati \36\
Sentence: 37    
iha dʰr̥tiriti paryāyairam̐saṃ grīvāścārcirālabʰya rucaṃ no dʰehīti lalāṭamabʰimr̥śet \37\
Sentence: 38    
ādyantayoḥ paryukṣaṇam \38\
Sentence: 39    
gurave brahmaṇe ca varamuttarāsaṅgaṃ ca dadāti \39\
Sentence: 40    
dvādaśarātramakṣāralavaṇamāśet \40\
Sentence: 41    
akṣārameke \41\
Sentence: 42    
vyuṣṭe dvādaśarātre ṣaḍrātre grāmātprācīm̐ vodīcīm̐ diśamupaniṣkramya paścātpalāśasya yajñīyasya vr̥kṣasya sāvitreṇa stʰālīpākeneṣṭvā jayaprabʰr̥tibʰiścājyasya purastātsviṣṭakr̥to mekʰalāṃ daṇḍaṃ cāpsu prāsyet \42\
Sentence: 43    
tatraiva haviśśeṣaṃ bʰuñjīteti śrutiḥ \43\


Sentence: col. 
iti vārāhagr̥hye pañcamaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.