TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 4
Previous part

Khanda: 4 
Sentence: 1    tr̥tīyavarṣasya jaṭāḥ kurvanti \ yatʰā kulakalpaḥ \1\
Sentence: 2    
agnimupasamādʰāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gnerbrahmāṇamupaveśyottarata udapātram̐ śamīśamakavat \2\
Sentence: 3    
atʰainamabʰimantrayate _ hiraṇyavarṇāḥ śucarya iti catasr̥bʰiḥ \ oṣadʰaya ityanuvākena śaṃ no devīrabʰiṣṭaya āpo bʰavantu pītaye śam̐ yorabʰi sravantu naḥ priyāḥ śaṃ na āpo dʰanvanyāḥ śaṃ naḥ santu nūpyāḥ śaṃ naḥ samudryā āpaḥ śamu naḥ santu kūpyāḥ śaṃ no mitraḥ śam̐ varuṇaḥ śaṃ no bʰavatvaryamā śaṃ na indraścāgniśca śaṃ no viṣṇururukramaḥ iti \ tāsāmudakārtʰānkurvīta _ paryukṣaṇe 'bʰyundane snāpane ca \3\
Sentence: 4    
ājyam̐ sam̐skr̥tya brahmāṇamāmantrya samidʰamādʰāyāgʰārāvāgʰāryājyabʰāgau hutvā _ agnā āyūm̐ṣi pavasa iti saptabʰiḥ sapta hutvā \4\
Sentence: 5    
āyurdā deveti ca \ ye keśinaḥ pratʰame sattramāsata yebʰirāvr̥tam̐ yadidam̐ virājati \ tebʰyo juhomyāyuṣe dīrgʰāyutvāya svastaye \ iti \5\
Sentence: 6    
vyāhr̥tibʰiśca \6\
Sentence: 7    
uktaḥ karmāntaḥ pūrveṇa \7\
Sentence: 8    
śītena vāya udakenedʰi \ uṣṇena vāya udakenedʰīti taptā itarābʰiḥ sam̐sr̥jya _ ārdradānava stʰa jīvadānava stʰondatīriṣamāvadetyapo 'bʰimantrya dakṣiṇaṃ keśāntamabʰyundyātaditiḥ keśānvapatvāpa undantu jīvase \ dīrgʰāyutvāya svastaye \ iti \8\
Sentence: 9    
dakṣiṇasminkeśānte darbʰamūrdʰvāgraṃ nidadʰāti \9\
Sentence: 10    
oṣadʰe trāyasvainamiti darbʰamantardadʰāti \10\
Sentence: 11    
svadʰite mainam̐ him̐sīriti kṣureṇābʰinidadʰāti \11\
Sentence: 12    
yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān tena brahmāṇo vapatedamasyāyuṣmānayaṃ jaradaṣṭiryatʰāsat \ ahamasau iti pravapati \12\
Sentence: 13    
dakṣiṇato mātā 'nyā 'vidʰavā ' 'naḍuhena gomayenā 'bʰū migatānkeśānparigr̥hṇīyāt \13\
Sentence: 14    
te keśānanugādvarca etattatʰā dʰātā dadʰātu te tubʰyamindro varuṇo vr̥haspatiḥ savitā varca ādadʰuḥ iti prapatato 'numantrayate \14\
Sentence: 15    
tena dʰarmeṇa punarapo 'bʰimantryāparaṃ keśāntamabʰyu ndyāduttaraṃ ca \15\
Sentence: 16    
anyau tu pravapanau _ yena pūṣā br̥haspateragnerindrasya cāyuṣe 'vapat tena te vapāmyāyuṣe dīrgʰāyutvāya svastaye iti paścāt yena bʰūyaścaratyayaṃ jyokca paśyasi sūryam tena te vapāmyāyuṣe dīrgʰāyutvāya suślokyāya suvarcase ityuttarataḥ \16\
Sentence: 17    
yatkṣureṇa parcayatā supeśasā vaptarvapasi keśān śundʰa śiro māsyāyuḥ pramoṣīḥ iti lohāyasaṃ kṣuraṃ keśavāpāya prayaccʰati \17\
Sentence: 18    
yatʰārtʰaṃ keśayatnānkurva nti _ dakṣiṇataḥ kapardā vasiṣṭʰānāmubʰayato 'tribʰārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikʰino 'nye \18\
Sentence: 19    
vājimeke maṅgalārtʰam \19\
Sentence: 20    
tryāyuṣaṃ kaśyapasya jamadagnestryāyuṣamagastyasya tryāyuṣam yaddevānāṃ tryāyuṣaṃ tanme astu śatāyuṣam iti śiraḥ saṃmr̥śati \20\
Sentence: 21    
parigr̥hya gomayena keśānuttarapūrvasyāṃ gr̥hasya ṣyāmantarā gehātpaladaṃ ca nidadʰyāt \ arikte vapane uptvāya keśānvaruṇāya rājño br̥haspatiḥ savitā viṣṇurindraḥ tebʰyo nidʰānaṃ mahadanvavindannantarā dyāvāpr̥tʰivī apa svaḥ iti \21\
Sentence: 22    
kartre varaṃ dadāti \22\
Sentence: 23    
pakṣmaguṇaṃ tilapiśitaṃ ca keśavāpāya pra yaccʰati \23\
Sentence: 24    
sam̐vatsaraṃ mātā nāmlāya dʰārayet \ roṣāya nāśnīyāt \ lavaṇavarjaṃ tūṣṇīm \24\
Sentence: 25    
kanyāyā āhutivarjam \25\
Sentence: 26    
viduṣo brāhmaṇānartʰa siddʰim̐ vācayet \26\
Sentence: 27    
evamuttareṣu \27\


Sentence: col. 
iti vārāhagr̥hye caturtʰaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.