TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 6
Previous part

Khanda: 6 
Sentence: 1    upanayanaprabʰr̥ti vratacārī syāt \1\
Sentence: 2    
upanayanena vratādeśā vyākʰyātāḥ \2\
Sentence: 3    
mārgavāsāḥ sam̐hatakeśaḥ bʰaikṣācaryavr̥ttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekʰalāṃ dʰārayed ācāryasyāpratikūlaḥ sarvakārī \3\
Sentence: 4    
yadenamupeyāttadasmai dadyāt \ bahūnām̐ yena saṃyuktaḥ \4\
Sentence: 5    
nāsya śayyāmāviśet \5\
Sentence: 6    
na ratʰamārohet \6\
Sentence: 7    
na sam̐vaset \7\
Sentence: 8    
na vihārārtʰo jalpet \8\
Sentence: 9    
na rucyartʰaḥ kañcanaṃ dʰārayet \9\
Sentence: 10    
sarvāṇi sām̐sparśakāni strībʰyo varjayet \10\
Sentence: 11    
na snāyāddaṇḍavat \11\
Sentence: 12    
nodakamabʰyupeyāt \12\
Sentence: 13    
na divā svapet \13\
Sentence: 14    
traividyakaṃ brahmacaryaṃ caret \14\
Sentence: 15    
indriyasam̐yataḥ sāyaṃ prātarbʰaikṣyavr̥ttiḥ \15\
Sentence: 16    
sāyaṃ prātaragniṃ paricaret \16\
Sentence: 17    
adʰaśśāyī ācāryādʰīnavr̥ttiḥ tannisargādaśanam ayācitaṃ lavaṇam \17\
Sentence: 18    
vāgyato 'śnīyāt \18\
Sentence: 19    
madʰumām̐se varjayet \19\
Sentence: 20    
accʰannavastrām̐ vivr̥tām̐ striyaṃ na paśyet \20\
Sentence: 21    
yaupyasya vr̥kṣasya daṇḍī syāt \21\
Sentence: 22    
nānena praharedgave na brāhmaṇāya \22\
Sentence: 23    
na nr̥tyagīte gaccʰet \23\
Sentence: 24    
na caine kuryāt \24\
Sentence: 25    
nāvalikʰet \25\
Sentence: 26    
śikʰājaṭaḥ sarvajaṭo syāt \26\
Sentence: 27    
śāṇīkṣaumājinavāsāḥ \27\
Sentence: 28    
raktam̐ vasanakambalam _ eṇeyaṃ brāhmaṇasya rauravaṃ kṣatriyasya ājam̐ vaiśyasya \28\
Sentence: 29    
etena dʰarmeṇa dvādaśavarṣāṇyekavede brahmacaryaṃ caret \ caturvim̐śati dvayoḥ ṣaṭtrim̐śati trayāṇām aṣṭācatvārim̐śati sarveṣām \ yāvad grahaṇam̐ \29\
Sentence: 30    
malajñurabalaḥ kr̥śaḥ snātvā sa sarvaṃ labʰate yatkiñcinmanasaepsitamiti \30\
Sentence: 31    
etena dʰarmeṇa sādʰvadʰīte \31\
Sentence: 32    
mantrabrāhmaṇānyadʰītya kalpaṃ mīmām̐sāṃ ca yājñiko 'dʰītya vaktraṃ padam̐ smr̥tiṃ caiccʰikaḥ \32\
Sentence: 33    
tau snātakau \33\
Sentence: 34    
śrotriyo 'nyo vedapāṭʰī \ na tasya snānam \34\
Sentence: 35    
upaviśyācamanam̐ vidʰīyate \ antarjānu bāhū kr̥tvā trirācāmet \35\
Sentence: 36    
dviḥ parimr̥jet kʰāni copaspr̥śe ccʰīrṣaṇyāni \36\


Sentence: col. 
iti vārāhagr̥hye ṣaṣṭʰaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.