TITUS
Black Yajur-Veda: Vaikhanasa-Grhya-Sutra
Part No. 5
Previous part

Khanda: 5 
Sentence: 1    atʰāhitāgneḥ patnyā gr̥hastʰasya striyā brahmacāriṇo 'nāropitakāryasya ca dahanavidʰiṃ vyākʰyāsyāmo yatʰoktaistraivārṣikairariṣṭairāyurātmīyaṃ parīkṣya tr̥tīye pañcame navame vāhni mumūrṣurbāndʰavānpañcavidʰānāhūya pūrvaṃ priyaṃ bʰāṣitvaihikaṃ saṃbʰogaṃ pāralaukikaṃ cātmano vibʰajedupastʰite 'hani śucau pradeśe sikatātale darbʰānprāgagrānāstr̥ṇāti dakṣiṇāgrānityeke tatrāsīta śayīta dakṣiṇaśīrṣamasyādʰvaryuḥ śaṃ no mitra iti śāntimātmanaḥ kr̥tvāyuṣaḥ prāṇamiti mumūrṣordakṣiṇe karṇe japetsaṃjñānamiti vāme ca prāpte prayāṇakāle śuklamaho māsāḥ ṣaḍuttarāyaṇamagnirjyotiranena patʰā brahmapadamapunarāvr̥ttyābʰyeti dʰūmraḥ kr̥ṣṇo rātrirmāsāḥ ṣaḍ dakṣiṇāyanaṃ cāndramasametajjyotiḥ prāpya nivartata iti gatī cobʰe vijñāya śāntiṃ jyotiṣmatīṃ japatīndriyāṇīndriyārtʰeṣu nirudʰya krameṇa gʰaṇṭāvasānike padatraye niviṣṭe nānāvidʰe svayaṃjyotiṣi brahmaṇyadvitīye tadyo 'sau so 'hamityātmopāsanakrameṇa samādadʰīta yasmātprayāṇakāle yaṃ dʰāyati tanmaya eva bʰavatyātmeti brahmavādino vadanti tadevaṃ daivakr̥te pratisaṃhāre gandʰātmakaṃ bʰūmerguṇamāpaḥ pratʰamaṃ grasanti tadāsya bʰramatīva śarīraṃ vyāvatiṣṭʰetāpāṃ guṇodrekādindʰito 'gniḥ praviśya prāṇāyatanamarmāṇi dārayannāḍīmukʰebʰyo rasaṃ dahati tadā dahyamānamiva śarīraṃ manyate tataḥ kīlālaṃ śuṣyati muktabandʰe śleṣmaṇi pittena sahāgnau patite sa cāignarartʰābʰāvāccʰāmyati vāyustiryagūrdʰvamadʰaścaiva śarīraṃ vyālolayati tasmānmuhyati tadā svaiḥ svaiḥ karmabʰirunmuktāḥ pañca vāyavo visr̥jantyātmanaḥ stʰitimabʰiniṣkrāmataścoccʰvāsa brahmamuktāddr̥teriva mandaṃ mandamūṣmāṇamudāvahati tadā vegenottʰāya vāyumūrtirbʰramannivāsya kaṇṭʰe kʰurukʰurāyamāṇo viśvameva viharañjalūkāvatpadātpadāntaraṃ vindannutkrāmati dʰarmādʰarmāvūrdʰvabʰāvo 'dʰobʰāvaśca jñānājñāne sukʰaduḥkʰe ceśvaravaśāttena saha pratiṣṭʰeyātām \1\
Sentence: 2    
atʰa vai vigatānilaceṣṭaṃ dehaṃ mr̥takamājñāya gehādbahiḥ śucau deśe cittiḥsrugādinā snāpayitvājyābʰiṣecanaṃ grāmyālaṃkaraṇaṃ barhiṣā pādakarayoraṅguṣṭʰau badʰnīyādyasyābʰoktā śakala ityahatena vāsasā pādatodaśāntamācʰādayati tatʰaiva śayanamabʰyukṣya gāṅgeyeti śāyayīta naitadanye spr̥śantyanāhitāgnyādīnāṃ sarvauṣadʰipr̥ktenodakumbʰana śmaśāne snānālaṃkārau syātāmiti viśeṣa ukʰāsvagnīnādāya yajñabʰāṇḍāni navāni mr̥nmayāni gʰaṭaśarāvādīnyaudumbarāṇi samitparidʰiśākʰāpatrāṇyuttarabarhirhiraṇyaśakalatilākṣatadadʰimadʰukṣīrājyādīni saṃbʰr̥tyottarasyāṃ pūrvatastasmānnyasyati snātvādʰvaryuḥ pitr̥medʰavidʰināgnihotreṇa yatʰāsvamagnau dakṣiṇābʰimukʰaḥ prācīnāvītī paristīrya satilenākṣatena vaiśvadevaṃ hutvā gr̥hadevatābʰyo baliṃ haret śavasya bʰārakāḥ sapiṇḍāḥ pañcasaṃbandʰivargā tadanye samānau dvau catvāro snātā darbʰarajjusaṃvītā darbʰāmbaradʰarāḥ syuḥ putrāstryaṣṭikāyogenāgnīnasaṃkaraṃ gr̥hṇīyuḥ kumbʰaṃ ca patnītarāṇyanye 'nunayanti paścāduttāreṇa meroraṃha iti mr̥takamuddʰr̥tya yatʰāpraveśaṃ gr̥hānnirgamayya hareyurgrāmānte pālāśyā śamyā śākʰayāpradakṣiṇamapeta vīteti trivīdʰīstrirapakramaṃ dakṣiṇāntaṃ mārjayitvāhobʰiradbʰiriti dakṣiṇasyāṃ tāmutsr̥jati tatra tilākṣatodakaiḥ prokṣya meroraṃha iti dakṣiṇaśīrṣamavatārayeyuruttaratrāpyuddʰārāvatārayorevametena kurvīraṃstatʰaivāgnyādisaṃbʰārānnidʰāya tasmādvāyavyāṃ dakṣiṇāgreṣu darbʰeṣu triguṇeśvarāṇi trīṇi mr̥tpiṇḍānyavācyantaṃ nyasya havyena viṣṇuṃ brahmāṇaṃ tilākṣatodakairdakṣiṇābʰimukʰo 'bʰyarcayati tatʰāpasavyaṃ kavyena rudraṃ pūjayet ādʰānakrameṇa śavābʰimukʰaḥ sve sve 'gnau juhuyāt dʰātre 'ryamṇe 'm̐śāya mitrāya varuṇāya tvaṣṭra indrāya pūṣṇe bʰagāya vivasvate parjanyāya viṣṇave svāhā vyāhr̥tīrbrahmaṇe svāhā vyāhr̥tī rudrebʰyo 'pasavyaṃ homo mr̥gavyādʰāya śarvāya bʰavāya pinākine bʰavanāyeśvarāya stʰāṇave kapāline nirr̥taye 'jāyaikapade 'haye budʰniyāya svāheti vyāhr̥tīḥ \2\
Sentence: 3    
pūrvavatpūjanaṃ mr̥tpiṇḍānāṃ mr̥takasya celopamārjanaiḥ sigvātaṃ vātāste vāntviti triḥ kr̥tvā tatʰā śmaśānekṣaṇamuddʰr̥tyānu yajñabʰāṇḍaṃ nayati mr̥tpiṇḍaṃ vaiṣṇavaṃ teṣāmapsu kṣipati brāhmaṃ tatraiva pidadʰāti raudramādāya gaccʰeccitoddeśaṃ vanaṃ nadītīraṃ śiloccayaṃ pratyagdakṣiṇataśca pravaṇaṃ gr̥hṇāti bʰinnaccʰinnamalavalmīkakeśakapālāstʰituṣāṅgāroṣareriṇapāṣāṇavr̥kṣamūloddeśānvarjayettatra citāpramāṇaṃ kāyamātrāyāmaṃ tadardʰavistāraṃ gr̥hītvā pūrvavaccʰākʰayā sahiraṇyayā pramārjyotsarjanamabʰyukṣaṇaṃ ca tāsu vīdʰīṣvapasarpātaḥ sarpata pretā iti tisro nava karṣūrdakṣiṇāpavargāḥ spʰyena paraśunā bʰāgāvagāḍʰavistāraṃ madʰyapūrvāparataśca kʰanati tilataṇḍulānāmapasavyaṃ muṣṭibʰiryamāya dahanapataye pitr̥bʰyaḥ svadʰā nama iti tāstatʰā pūrayitvā śeṣānsarvato vikīrya madʰye mr̥tpiṇḍena saha hiraṇyaśakalamavadadʰāti dakṣiṇāgrairdarbʰaistatpramāṇairāstīrya śaṅkuṃ tadvistāroccʰrayaṃ dakṣiṇāgrāṇyedʰāṃsi cinoti kuru madʰviti sāṅgaṃ kr̥ṣṇājinamadʰoloma dakṣiṇagrīvaṃ yadyāhitāgnirāstr̥ṇāti citāpūrvaṃ mr̥takaṃ tatʰā nidʰāyāgnīṃśca sarvānatʰa dakṣiṇāmukʰaḥ prācīnāvītī paristīrya yatʰāsvamagnau juhotyagnaye somāyendrāya yamāya varuṇāya kuberāya pr̥tʰivyā adbʰyastejase vāyava ākāśāyāhaṅkārāya buddʰaya indriyebʰyaḥ puruṣāya sūryāya jīvāya manase pañcabʰūtādʰipataye paramapuruṣāya sukr̥tāya dʰarmāya dʰruvāya vr̥ṣāya svāheti vyāhr̥tīḥ śivaṃ yātviti mr̥takaṃ prokṣya citāyāṃ tilānavakīrya tata uddʰr̥tyāvatārayeyuḥ saptasu praāṇamārgeṣvavācīnapāṇirhiraṇyaśakalāni sapta madʰunāktānyā vo vaheti pratyasyatyājyāktānītyeke alābʰe saptājyabindūniti vijñāyate \3\
Sentence: 4    
tilataṇḍuladadʰimadʰukṣīrāṇāṃ yatʰālābʰamiśramāsye kṣipettadāsyaṃ darbʰeṇa spr̥śandviścaturhotraṃ japati pr̥tʰivī hotā dyauradʰvaryū rudro 'gnīdbr̥haspatirupakakteti catvāryāsīdantāni caturhotraṃ tatʰā nāsikāpuṭayordaśahotraṃ cittiḥ sruk cittamājyaṃ vāgvedirādʰītaṃ barhiḥ keto 'gnirvijñātamagnirvākpatirhotā mana upavaktā prāṇo haviḥ sāmādʰvaryurityetāni daśāsīdantāni daśahotraṃ tatʰākṣṇoḥ ṣaḍḍʰotāraṃ sūryaṃ te cakṣurvātaṃ prāṇo dyāṃ pr̥ṣṭʰamantarikṣamātmāṅgairyajñaṃ pr̥tʰivīṃ śarīrairityetāni ṣaḍāsīdantāni ṣaḍḍʰotāraṃ tatʰā karṇayoḥ pañcahotāramagnirhotāśvinādʰvaryū tvaṣṭāgnīnmitra upavakteti pañcāstāmāsīdantāni pañcahotāraṃ tatʰā kīkasāsu saptahotāraṃ mahāhavirhotā satyahaviradʰvaryuracyutapājā agnīdacyutamanā upavaktānādʰr̥ṣyaścāpratidʰr̥ṣyaśca yajñasyābʰigarāvayāsya udgāteti saptāstāmāsīdantāni saptahotraṃ jagʰanena dakṣiṇāgreṣu darbʰeṣu yajñapātrāṇi prayunaktyuttareṇa prokṣaṇīṃ saṃskr̥tya mr̥tpātra dārucitāṃ ca prokṣyātʰa darśapūrṇamāsavattūṣṇīmājyāni gr̥hṇāti juhvāṃ gʰr̥tamupabʰr̥ti dadʰi dʰruvāyāṃ madʰu kṣīramagnihotrahavaṇyāmapi vājyameva sarvāsu yānyāsecanavanti pātrāṇi tāni saṃpūrayatyabʰyukṣyetarāṇi pātrāṇyatrāvacinoti tatʰāgna āyāhīti juhvā gʰr̥tadānamiṣe tvorje tvetyupabʰr̥tādadʰi deyamagnimīḍa iti dʰruvayā madʰu śaṃ na ityagnihotrahavaṇyā kṣīraṃ tāni tilākṣatādīni tatʰāpohya darśapūrṇamāsānuyojyānyasmā upāharati agne mr̥tāditi spʰyaṃ juhū dakṣiṇe haste nidadʰyādrājasanītyaupabʰr̥taṃ savye viśvaṃ didʰukṣuriti dʰruvāmurasi tatraivāgnimaśvattʰādityaraṇimagrāgraṃ lokā ityagnihotrahavaṇīmāsye syātāmityājyasruvau nāsikāpuṭayorvāruṇāvityājyastʰālīṃ kaṇṭʰe karāviti prāśitraṃ bʰittvā karṇayormuhurārāṇa ityulūkʰalamusalau hanvorhāryamiti grāvāṇakau datsu yadi tai syātāṃ ṣaḍaṣṭakamiti kapālāni śiraḥstʰāne lalāṭa ekakapālaṃ viṣṇo rarāṭamiti procya piṣṭasaṃyamanīmudare paraśumudite meti cʰittvā caikaṃ śūrpaṃ pārśvayorasyeti sāṃnāyyakumbʰaṃ vakṣaṇe yadi saṃnayetsatyavrateti dr̥ṣadupale aṇḍayoḥ satyaṃ barhirjyotiṣetyagnihotrastʰālīmanvāhāryapacanaṃ ca pr̥ṣṭʰayorindrasenetyupāvaharaṇīṃ pādayoryanmanīṣiṇāṃ maladeti vedaṃ kurcaṃ cūḍikāyāṃ candramā prasavetīḍāpātraṃ śiraḥstʰāne tatraiva tatʰopasādanikamevaṃ yatʰāstʰānamarpayitvāvaśiṣṭāni prakṣepaṇyādīni laukikasaṃbʰārabʰāṇḍāni dʰenurvahāṇāmityantarā saktʰinī kṣipet spʰyādīni yajñapātrāṇīmamagne camasamiti nirvapedityeke \4\
Sentence: 5    
anāhitāgneḥ sruvādīni dʰenurvahāṇāmityādadʰītemamagne camasamiti kr̥tāñjaliḥ purataḥ stʰitvā prokṣya kr̥ṣṇājinamādāyordʰvalomnā tenāccʰādanaṃ karoti bāndʰavāḥ kaniṣṭʰapratʰamāstrayaḥ sarve sigvātena pūrvavatsavyāpamavyamupavījayanti yasmātsigvātādeṣa patʰi sukʰaṃ yātītyāmananti patnī putro sanābʰiranyo samāno jalapūrṇakumbʰamādāya śirastaḥ prasavyaṃ siñcanparyeti pr̥ṣṭʰato 'dʰvaryurāstʰitaḥ śiraḥstʰaṃ paraśunā gʰaṭaṃ kiñcidbʰinatti tāṃ dʰārāmanumantrayata imā āpo madʰumatyo 'smiṃste loka upaduhyantāmiti dvitīyaṃ paryeti madʰyato bʰinatti tāṃ dʰārāmanumantrayata imā āpo madʰumatyo 'ntarikṣe te loka upaduhyantāmiti tr̥tīyaṃ paryeti tata upariṣṭādbʰinatti tāṃ dʰārāmanumantrayata imā āpo madʰumatyaḥ svarge te loka upaduhyantāmiti tataḥ sa kumbʰaṃ pr̥ṣṭʰataḥ kṣipati yadi pūrvataḥ kṣipenna śarmaṇe kulasyeti tāḥ kapālāvaśeṣāḥ prāṇastʰāneṣu sarveṣu bʰūḥ pr̥tʰivīmityapo nayati prācīmudīcīṃ niṣkramya diśaṃ śikʰāṃ yajñopavītyapa upaspr̥śya prāṇāyāmaṃ kr̥tvārdrā oṣadʰīrvanaspatiṃ hiraṇyaṃ vālābʰe gāṃ brāhmaṇānvekṣayitvā devasya tveti śaktyā dakṣiṇāmadʰvaryuprabʰr̥tibʰyo dadyādatra varaṃ dadātyatʰādʰvaryuragnīnprajvālya niyuñjīta savyena muktaśikʰaḥ prācīnāvītyāgneyyāmagniryajurbʰiḥ saviteti saṃbʰāraiḥ senendrasya dʰeneti patnībʰirāhavanīyaṃ dadāti vācaspate vidʰe nāmanniti yahairvācaspate vāco vīryeṇetyr̥tumukʰībʰirnairr̥tyāmanvāhāryaṃ somaḥ somasya vācaspate 'ccʰidrayeti grahairvāyavyāṃ gārhapatyaṃ vāggʰotetyuttarasyāṃ purastācca sabʰyāvasatʰyau dattvā brāhmaṇa ekahoteti stʰitvā hr̥dayaṃ japatyājyāktābʰyāṃ pāṇibʰyāṃ parāvr̥ttamukʰo 'ṅguṣṭʰabandʰau vimucya pādāvupalimpatyaiśānyāṃ kr̥tāñjalirayaṃ gʰarma ityupatiṣṭʰetānāhitāgneḥ suvarṇagʰarma ityupastʰānamitareṣāṃ kapālasaṃtapanāgninaikarcayā dahanamityeke \5\
Sentence: 6    
sa upavītī saṃ tvā siñcāmīti śāntiṃ japtvopatiṣṭʰetodvayaṃ tamasa ityādityamato 'pradakṣiṇamanīkṣamāṇā grāmadʰarmeṇādʰomukʰā nivarteran śmaśānānnirgaccʰato vijane darbʰarajju prasāryaiko māvatarateti vārayenna punaravatariṣyāma ityadʰastāttulyāḥ prayānti visr̥jyānye 'nuyātā gaccʰanti tatʰaiva vijane 'paḥ prapadyamānānpūrvoktāṃ śākʰāṃ prasārya syālo sapiṇḍo rājaputro vārayetpratimantreṇa toyadʰiṃ dakṣiṇāmukʰāḥ sarve prakīrṇakeśāḥ prapadyerannapsu sakr̥nni majjyottīryācamya dakṣiṇāmukʰā prācīnāvītino muktaśikʰāḥ sarve sanābʰayo dakṣiṇāgreṣūdumbaraparṇeṣu tilākṣateṣu trirudakāñjaliṃ tilamiśraṃ pretasya gotranāmapūrvamāsrāvayedasāvetatta udakamiti savyottarābʰyāṃ pāṇibʰyāṃ dadate sarve cāptā śamitāmbaravāsasā jalamādaya kaniṣṭʰapūrvaṃ yāvadāyānti yattatra striya āhustatkurvanti gomayena gr̥haṃ śodʰayitvopalipyolkayā trirdagdʰvā puṣpatilākṣataiḥ svastyastu vo gr̥hāṇāmiti yasmindeśe prāṇotkrāntistatra ca vikīrya dvārasya nirgamanadakṣiṇabʰāge samanulipya puṣpādyavakīryāśmavahnihiraṇyagomayodumbarapattratilākṣatāni nidʰāya dʰūpadīpādinopagatāntāvatpratigr̥hṇīyuḥ tadaśma sapattraṃ vastratoyenāplutya dʰānyākṣataṃ satilamālabʰya tato vahniṃ suvarṇaṃ gomayaṃ ca spr̥ṣṭvā tatra stʰitvānāmannānvisr̥jya vr̥ddʰāgraṃ gr̥haṃ praviśya lokayātrāmāsīran tadevamahorātramupoṣya prātaḥ pūrvavatpatʰopastʰāya citāstʰīnyupasaṃhr̥tya payasājyena prakṣālyākr̥tiṃ kr̥tvā puṣpādibʰirabʰyarcyānnāpūpādyaistūṣaṇīṃ nivedyaitena vidʰinākr̥tiṃ dahedyasmātkulasya maṅgalyamuttarā ca gatirbʰavati tadahni taṃ cintayitvā sataṇḍulaṃ vastraṃ kāṃsyaṃ pānīyaṃ ca dadyātsa eṣa nagnapraticcʰando 'sya bʰavati \6\
Sentence: 7    
snātvā gurave pānīyārtʰaṃ śaktyā dakṣiṇāṃ dattvā sāyaṃprātastrirudakāñjaliṃ dattvā nityamekaikaṃ vardʰayitvā tarpayetpūrvavadapo vāsasādāyāśmāplutyābʰyarcya baliṃ dadāti jalāntamā daśāhāttataḥ prabʰr̥tyekabʰaktā nirānandā adʰaḥśāyino bʰaveyuḥ mātāpitrorhatavāsāḥ parivatsaraṃ brahmacārivrataṃ caredyasmāccīrṇapitr̥vrato vaṃśaṃ vardʰayeccaturtʰe 'hanyastʰisaṃcayanaṃ kuryātsaptame 'hani citāṃ pidʰāya paiṣṭikamākāraṃ kr̥tvā puṣpatilacūrṇalājadʰūpadīpākṣataiḥ pūjayitvā baliṃ nivedya jalaṃ dadyāddaśame 'hani tīrtʰasya visarjanamudakāplutaṃ tadaśma bʰūmau tatraiva tīrtʰastʰāne 'pidʰāya balistʰāne pāyasaṃ prastʰataṇḍulaiḥ pakvaṃ tribʰirmr̥tpātrairgr̥hītvā tenaivāśmanā saha pidadʰyāditi visarjanaṃ sāye 'hnyuccʰiṣṭapātrāṇyuddīpya tīrtʰaṃ visr̥jya snātvaikādaśyāmekoddiṣṭamanye cācakṣate vānaprastʰasya patnyāśca gr̥hastʰavaddahanaṃ kuryāt \7\

Sentence: 8    
yo ha vai dʰarmādʰarmau parityajya dakṣiṇe devānadakṣiṇe pit.r̥̄nsamāropya sarvamātmani paśyanyatirātmayājinastasya vedāgniriti brahmavādino vadanti tatʰā yogī devasāyujyakaḥ parakāyapraveśītyete 'pyanagnayaḥ śarīrameteṣāṃ na spr̥śya kāṣṭʰairantarīkr̥tya rajjubʰirbaddʰvā samudragāṃ nadīṃ nītvā vālukapradeśe śvabʰraṃ kʰanati tatrāsayitvā vālukaireva pidadʰyādatra gātʰā bʰavanti



Sentence: v.1a    
yatʰā sannyāsināṃ kāyaṃ ye vahanti dvijātayaḥ
Sentence: v.1b    
pade pade yajñapʰalaṃ labʰerannanupūrvataḥ

Sentence: v.2a    
anātʰānāṃ śavaṃ caiva ye vahanti dvijātayaḥ
Sentence: v.2b    
tatsaṃskārakr̥to ye ca ye ca śrāddʰāni kurvate

Sentence: v.3a    
teṣāmeva pʰalaṃ proktamaśvamedʰasya dʰarmataḥ
Sentence: v.3b    
mr̥tānāṃ tu śarīraṃ yadagnerhaviriti smr̥tam

Sentence: v.4a    
tasmātpuṇyaśarīrāṇi dahansadyaḥ śucirbʰavet
Sentence: v.4b    
paradeśagatasyāpi sadyaḥ śaucaṃ vidʰīyate


Sentence: 8    
iti vijñāyate \8\


Sentence: 9    
atʰāpaddāhyaṃ snātako vidʰuraḥ kr̥tacauḍo dantajāto kumāraḥ kumārī ca vidʰavā vīravidʰavāsūtavidʰavā sūtikā mūḍʰagarbʰiṇī patigʰnī ninditā gʰorā yaśogʰnī putragʰnī dīkṣitojjʰitānārtavā pāṣaṇḍamūkabadʰirā mantravarjitā pāpabuddʰirduḥśīlā strī ca dahanameteṣāmāpaddāhyaṃ cācakṣate yo vātmayājī snātako 'prāptagr̥havr̥tto mr̥tadāro mriyeta tasya ha vai tadbrahma vipʰalaṃ bʰūditi viśeṣārtʰī yatʰāvibʰavānurūpaṃ dakṣiṇāṃ dattvā tulyāṃ kāṃcitkanyāṃ tasmai dāpayitvā tayā sahoṣitasya prāptagr̥havr̥ttasya pūrvoktena vidʰinā dahanaṃ kuryāt tatʰaiva kanyāṃ ca mr̥tāṃ prāptayauvanāṃ tulyena puṃsā prāptagr̥havr̥ttāṃ dahet dantajātasya kr̥tacauḍasya tadeṣāṃ tatrāgnau vyāhr̥tīrhutvā sāvitryā dahanaṃ kuryāt sūtikāṃ mūḍʰagarbʰiṇīṃ puṃścalīmanārtavāṃ pāṣaṇḍamūkabadʰirāṃ mantravarjitāṃ pāpabuddʰiṃ duḥśīlāṃ striyaṃ puruṣaṃ tūṣṇīṃ dāvāgninā dahedityāpaddāhyaṃ vijñāyate \9\
Sentence: 10    
atʰāvaṭāhikaṃ bālasya maraṇe 'laṃkr̥tya vāsasā pattreṇa vāccʰādya kenāpi sādʰāraṃ nayati tatra śmaśāne dakṣiṇottaramavaṭaṃ tatpramāṇaṃ kʰanati gʰr̥takṣīrābʰyāmavaṭamabʰyukṣya dakṣiṇāgraṃ darbʰānavakīrya tatra sādʰāramādʰāya śavamājyamiśraistilalājairakṣatairvāsyaṃ pūrayitvā pidʰāyopari gʰr̥takṣīrābʰyāmukṣaṇaṃ balidānaṃ kr̥tvāgaccʰennāsyodakadānaṃ kuryāt tryahaṃ kṣipediti \10\
Sentence: 11    
atʰādāhyānvyākʰyāsyāmo na dāhyo 'tulyo bʰavati tulyo 'pi pāparogānvito rajjuśastraviṣavibʰramapratiṣiddʰahataścātmagʰātī brāhmaṇādihīnahato 'gnidagdʰo 'psu mr̥to vyāḍahastipaśumattahataḥ svakilbiṣāśanibʰūtasaṃpātabʰr̥gupatanamahaugʰaparisarpaṇamahādʰvagamanapravāsadurgavyādʰyupekṣāvyartʰaprāyopaveśaneṣu mr̥to na dāhyo bʰavatyā dantajananānnāgnirā cauḍakādvetyā pañcamādvarṣāddārakasyā saptamātkanyāyā nāgnistūṣṇīṃ bʰūmau balinirvapaṇamityeke \11\
Sentence: 12    
atʰākr̥tidahanamanyatʰānr̥ṇasyeṣṭāpūrtaṃ devāḥ pitaraśca nāśnanti yasmātkulasya maṅgalyāyākr̥tidahanaṃ dʰīyate tasmānmāse saṃvatsare kāle pālāśaśākʰānāṃ sapattrāṇāṃ ṣaṣṭyadʰikaśatatrayaṃ darbʰāṃśca gr̥hṇāti śuddʰe deśe gomayenopalipte tilākṣatānavakīrya yadyāhitāgniḥ kr̥ṣṇājinamāstīrya tatrākr̥tiṃ tāvatīṃ karoti tatrāstʰīni pālāśadaṇḍāḥ pattrāṇi māṃsaṃ sirā romāṇi ca darbʰā bʰavanti tasyāṅgānyuddiśyāstʰigaṇanā śiraścatvāriṃśatkaṇṭʰaṃ daśa bāhū śatamaṅgulayo daśa vakṣastriṃśadudaraṃ viṃśatirvr̥ṣaṇe sīvanyāṃ ca sapta śiśnaṃ trīṇyūrū śataṃ jānunī daśa śaṅgʰe viṃśatiraṅgulayo daśeti vinyasya pattrāṇi māṃsaṃ sirā romāṇi ca darbʰaiḥ kr̥tvā badʰnīyāttadevamākr̥tiṃ puruṣasya striyā kr̥tvā tasya tasyāgnau vyāhr̥tīrhutvā pūrvavaddahatyā bʰasmasādākr̥tidahanamityeke \12\
Sentence: 13    
atʰaikoddiṣṭaṃ vyākʰyāsyāmo daśame cāhvyanaśanamatyaye gurūṇāṃ triśuklāḥ kr̥śavr̥ttayo gʰr̥ṇāvantaḥ sakalendriyā muktayonidoṣā brāhmaṇāḥ pātramityāmanantyekastrayaḥ pañca sapta navaikādaśa śaktyā nimantritā bʰavantyekādaśadine mr̥takanimittatvānnaimittikamekoddiṣṭaśrāddʰamamantrakamācakṣīran samantrakaṃ saṃskāraṃ kr̥tvā katʰamamantrakaṃ tasmātsapiṇḍīkaraṇavaddʰutvā śrāddʰamityeke gr̥hasya pūrvavaccʰodʰanaṃ kr̥tvā darbʰeṇa stʰālīṃ baddʰvā tilodanaṃ kavyamiti pācayettataḥ snātānuliptānahate vāsasī vasānānsrakkuṇḍalāṅgulīyakadʰāriṇo dakṣiṇāmukʰānprācīnāvītino dakṣiṇāgreṣu darbʰeṣu satileṣvāsaneṣu dakṣiṇato 'gnerniveśya sāpasavyaṃ vācaṃyataḥ sikatābʰirudakprāgaparamaratnimātraṃ vitastyā dakṣiṇato bʰāgonnataṃ stʰānaṃ kalpayennidʰāyaudumbarīṃ śākʰāṃ pūrvavaddarbʰeṇāpasavyaṃ kr̥tvā kʰananaṃ tilānāmukṣaṇamayugmānāṃ dakṣiṇāgraṃ barhiṣāmudumbarapattrāṇāṃ cāstaraṇaṃ tatra satilākṣataṃ puṣpamekaṃ nidʰāya gotranāmādinā tasyārcanamabʰigʰārya kavyastʰālīṃ tilodanenāṅgulāgreṣu sūkṣmaṃ piṇḍaṃ kr̥tvā pavitrapāṇiravāṅguṣṭʰajānubʰyāṃ bʰūmiṃ pīḍayannirvapati vastrottarīyādidadʰyupadaṃśabadaraprabʰr̥ti bʰakṣyaṃ mukʰavāsaṃ cārpayet satilākṣatapavitramudakumbʰaṃ nidadʰyāccʰūrpeṇāccʰādya piṇḍamupariṣṭātsatilākṣataṃ puṣpaṃ darbʰeṇa nidadʰyāttadīyaṃ vastraṃ kāṃsyādyupānaṭcʰattraṃ ca sarvaṃ nivedya tebʰyo dānaṃ piṇḍaśeṣādi pātreṣu teṣāmabʰigʰāryārpayitvā bʰuñjatāmityaṅguṣṭʰamūlaṃ gr̥hītvā bʰojanaṃ pūrvavaduccʰiṣṭamapanīya bahirdakṣiṇasyāmavaṭe prakṣipya saha piṇḍena tajjalaṃ srāvayet vāyasebʰyo balidānamatʰavā śvacaṇḍālānupahate deśe visarjanaṃ piṇḍasya śyenakākādīnna vārayedyasmāttadrupāḥ pitara āgaccʰanti snātvā svastivācanamannādyadānamaupāsanaharaṇaṃ vaiśvadevaṃ ca kuryātpūrvavadekoddiṣṭamiti \13\
Sentence: 14    
atʰa tatʰā māsi māsi taddine piṇḍanirvāpo māse tailasaṃparkastr̥tīye maṅgalayogo bʰavati yasmādekoddiṣṭāttrimāsaḥ ṣaṇmāso vatsara iti pretāpyāyanakālastasmātteṣu kāleṣviṣṭakāle pitr̥stʰānagatāyeti krameṇa tribʰiḥ piṇḍaistasya piṇḍasyāropaṇaṃ sapiṇḍīkaraṇaṃ kuryādvaiśvadevāgʰāraṃ śrapaṇaṃ pūrvavattilodanasya vaiśvadevaṃ hutvā prācīnāvītī vītihotramiti samidʰaṃ kavyamāvidʰya dagdʰvā pr̥tʰivīgatānantarikṣagatāndivigatāniti pit.r̥̄ṇāmāvāhanaṃ juṣṭākārādisaṃvāpanāntaṃ karma kuryādakṣatādinārcayitvā tisraḥ samidʰo 'gnaye kavyavāhanāya svadʰā namaḥ svāhetyuttarasyāṃ somāya pitr̥mate svadʰā namaḥ svāheti dakṣiṇato yamāya cāṅgiraspataye svadʰā namaḥ svāheti madʰye cakṣurāsyamiti homaśca ete ya iha pitara uśantastvā no dadātvityr̥caḥ pitr̥daivatyā hutvā pr̥tʰivīgatebʰyaḥ pitr̥bʰyo 'ntarikṣagatebʰyaḥ pitāmahebʰyo divigatebʰyaḥ prapitāmahebʰyo juhuyāt \14\
Sentence: 15    
pūrvavadyatʰoktastʰāne nihanmi sarvamiti tilodumbarapattradarbʰānāstīryārcayitvā pit.r̥̄ṃstatstʰānātpramukʰatastasya ca stʰānaṃ kr̥tvā tatʰaiva tannāmnārcayatyā vājasyeti pātraṃ prakṣālayati tatrāgnirindretyannaṃ nikṣipya satilaṃ gʰr̥taṃ caturdʰā kr̥tvā piṇḍānkarotyayamodana iti piṇḍāṃstrīnpradʰānānnirvapati pratʰamaṃ ye mr̥tāste pitara ityucyante tatpūrvamr̥tāḥ pitāmahāsteṣāṃ pūrvamr̥tāḥ prapitāmahāstebʰyaḥ pare jñātivargā bʰavanti tasmātteṣāṃ caturṇāṃ piṇḍanirvāpaḥ krameṇa bʰavati tasya ca stʰāne tatʰaiva piṇḍamekaṃ nirupya pitr̥stʰānagatāyeti tatpiṇḍaṃ tridʰā kr̥tvā piṇḍe piṇḍe tatʰaikaikaṃ bʰāgaṃ nikṣipati yasmādeṣa parivatsarānte pitr̥tvaṃ prāptavāṃstasmādyatnenainamuddiśya paitr̥kaṃ kuryāttatsarvaṃ jalapiṇḍadānādi vināsya nāmnā pitr̥bʰya iti kuryādavācyāmavaṭaṃ stʰalavadāyatāvanataṃ kʰanitvodakumbʰenorjaṃ vahantīriti tarpayitvā mukʰavāsādidakṣiṇāṃ dattvā śūrpeṇāccʰādayitvā pitr̥bʰuktaṃ pitr̥jīrṇamityupajuhvāntahomo brāhmaṇānāṃ tarpaṇamannena pūrvavat yatʰaivaitatsa vatso gavāśvājamahiṣamaṇḍaleṣu yatra kvacana gatāṃ gāmanveṣya tāmeva tarpayati tatʰaiva yatʰāvidʰidattajalapiṇḍadānādi yatra gataṃ tamevānūddiśya prīṇayati tasmātprayatnena paitr̥kaṃ kuryānmā sma nāstiko bʰūditi brāhmaṇamiti sapiṇḍīkaraṇaṃ tasmāddvitīye tr̥tīye vāhni tebʰyastrayāṇāṃ piṇḍānāṃ krameṇa nirvāpaṇamaṣṭakāṃ karotīti vijñāyate \15\


Sentence: col. 
pañcamaḥ praśnaḥ samāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.