TITUS
Black Yajur-Veda: Vaikhanasa-Grhya-Sutra
Part No. 6
Previous part

Khanda: 6 
Sentence: 1    atʰa niṣekādisaṃskārāṇāṃ prāyaścittaṃ vyākʰyāsyāmaḥ snātvā saṃkalpya puṇyāhe vidʰivatsaṃskārānkuryāt caturdiśaṃ caturhastaṃ gocarmetyuktaṃ gocarmamātropalipte pūrvavadagniṃ nidʰāyābʰimukʰamāsīnamagniṃ dʰyātvādʰāraṃ juhuyāt sarvasyādāvāgʰāre kriyālope viparyāse ca vyāhr̥tīrmahāvyāhr̥tīrgāyatrīṃ sāvitrīṃ mindāhutī vaiṣṇavaṃ ca dvirāvartya hutvā punarāgʰāraṃ juhoti stʰaṇḍile paristaraṇādisaṃbʰāre ca pramāṇavarjite hīne mindāhutī sāvitrīṃ vyāhr̥tīśca juhuyāt r̥tvijorabʰāve dakṣiṇottarayoḥ prāgagraṃ kūrcaṃ nidʰāya brahmasomau saṃkalpayati sarvaṃ yugmaṃ prācyāmudīcyāṃ vāgramantaṃ ca daivike karoti sarvamayugmaṃ dakṣiṇasyāṃ paścimasyāṃ vāgramantaṃ ca paitr̥ke karoti home nyūne 'tirikte ca pūrṇāhutī mindāhutī juhoti viśeṣe 'nukte sruveṇa hotavyamājyaṃ havirvyāhr̥tirmantraṃ prāyaścitte 'nukte vaiṣṇavaṃ prāyaścittamagnāvājye carau home makṣikakrimiromapipīlikādipatane tadvyapohya barhiṣoddīpya prājāpatyamāgneyamagnyāyatane govarāhaśvasarpamaṇḍūkamārjārādyairgamane tatpadānīdaṃ viṣṇuriti prokṣya vaiṣṇavaṃ raudraṃ ca paristaraṇādisambʰārāṇāṃ dāhe bʰede ccʰede nāśe ca tattatstʰāne saṃyojya mindāhutī dvirāvartya juhuyāt āgʰāre kr̥te tasminnagnau samutsanne 'gniṃ dʰyātvā tadbʰasmāyaṃ te yoniriti samidʰamāropyodbudʰyasveti laukikāgnau samidʰaṃ nidʰāyojjvālya pariṣicya mano jyaotirayāścāgne mindāhutī vyāhr̥tīśca juhuyāt sarvahomānāmante sviṣṭakr̥tprabʰr̥tyantahome hīne viṣṇornukādimindāhutyāśrāvitādīñjuhuyāt \1\
Sentence: 2    
r̥tau saṃgamanaṃ niṣekamityāhuḥ svabʰāryāyāmr̥tusnātāyāṃ ṣoḍaśāhe saṃgamane hīne 'gnimādʰāyāgʰāraṃ hutvā vaiṣṇavaṃ brāhmamaindramāgneyaṃ dadbʰyaḥ svāhetyaṅgahomaṃ jayānabʰyātānānrāṣṭrabʰr̥to hutvāntahomaṃ juhoti snātāmalaṃkr̥tāṃ bʰāryāṃ pūrvavadgaccʰet r̥tau pratʰame homaṃ juhuyāt r̥tāvr̥tau saṃgamanaṃ karoti tataḥ bʰāryā garbʰamādʰāya putraṃ janayati putreṇa pitaraḥ prītā bʰavanti tenaiva svargaṃ gaccʰanti tasyāṃ putrahīnāyāṃ putrārtʰamanyāṃ vivāhaṃ kuryāt yasya bʰāryā pativrata putravatī sādʰvī sa sarvāṃ siddʰimāpnoti tasmādduṣṭāmasādʰvīṃ bāndʰavasaṃnidʰau tyaktvānyāmupayaccʰet garbʰādʰānādisaṃskāreṣu nāndīmukʰe 'bʰyudayaśrāddʰe hīne daivikaina sahaikāhe paitr̥kavatkr̥te ca tatkāryamaśubʰaṃ bʰavati tasmātpūrvadyurdaivikavatkuryāt dvau viśvedevau caturaḥ pit.r̥̄nbrāhmaṇānvarayitvā nāndīmukʰāḥ pitaraḥ priyantāmiti haste yavodakaṃ dattvāgʰārānte pūrvavaddʰomaṃ hutvānte brāhmaṇānbʰojayedudyantaṃ dadātyanyatʰā nāndīmukʰaṃ kr̥tvā punaḥ śubʰakarma kuryāt jātakarmottʰānayornāndīmukʰaṃ varjayedityeke \2\
Sentence: 3    
garbʰādʰānakāle 'tīte kriyāhīne viparyāse ca pūrvavadāgʰārānte suvarṇena garbʰavatkr̥tvā tasyāḥ kukṣau saṃnyasya darbʰeṇa bandʰayetpariṣicya vaiṣṇavaṃ brāhmaṃ raudramaindramāgneyaṃ bārhaspatyamaṅgahomaṃ ca hutvā pūrvavadgarbʰādʰānaṃ kuryāt viṣṇusūktenodaramabʰimr̥śati suvarṇagarbʰamādāya brāhmaṇebʰyo dattvā tānbʰojayati puṃsavanasīmantayośca garbʰādʰānavatprāyaścittaṃ hutvā tau karotyantaḥpuṃvadrūpayutaṃ suvarṇagarbʰaṃ puruṣasūktenodaramabʰimr̥śatīti viśeṣo viṣṇubalau hīne vaiṣṇavaṃ viṣṇusūktaṃ caturāvartya hutvā viṣṇubaliḥ kartavyo laukikāgnau garbʰasaṃskārāñjuhoti pituraupāsanāgnāvityeke bʰarturmaraṇe tatpitā bʰrātā sapiṇḍo yonibandʰurvā kuryāt garbʰiṇyāḥ pratʰame garbʰe kr̥tā garbʰasaṃskārāstasyā sarvagarbʰāṇāṃ saṃskārā bʰavantītyeke \3\
Sentence: 4    
kumārasya kumāryāśca janane sapiṇḍanāṃ daśāhamāśaucaṃ vidʰīyate puruṣasya sapiṇḍatā ṣaṣṭʰapuruṣāvadʰiḥ kanyāyāstripuruṣāvadʰirbʰavati āśauce sūtake pretake ca sandʰyopāsanādinityakarmāṇyanyāni daivikapaitr̥kāṇi svādʰyāyadānapratigrahāṇi ca varjayati kumāre jāte jātakāgnau prātarhome hīne vyāhr̥tīścaturāvartya hutvā sāyaṃ dviguṇaṃ sāyaṃ hīne prātardviguṇaṃ pūrvavadā daśāhājjuhotyatīte 'pyevaṃ jātakarma kuryāt jātakāgnau samutsanne tadbʰasma pūrvavatsamidʰamāropya laukikāgnau nidʰāya prāyaścittaṃ hutvā tatʰaiva juhuyāt daśame 'hani jātakāgnimaraṇyāmidʰme samāropya tamevāgniṃ matʰitvādʰāya vāstuhomottʰānahomau hutvāgniṃ samāropyāpramādaṃ nidadʰāti uttʰānasya kāle 'tīte vaiṣṇavaṃ brāhmaṃ raudraṃ prāyaścittaṃ hutvā pūrvavatkuryānnāmakaraṇasya vaiṣṇavaṃ mūlahomaṃ yaddevādidigdaivatyaṃ ca hutvā nāmakaraṇaṃ karoti \4\
Sentence: 5    
nakṣatrahome hīne skandadaivatyaṃ navagrahadaivatyaṃ vaiṣṇavaṃ prāyaścittamannaprāśane kāle 'tīte bālenaivānne bʰukte ca jātakāgnau vaiṣṇavaṃ brāhmamāgneyamaindraṃ saumyaṃ bārhaspatyaṃ ca hutvāṣṭame daśame dvādaśe māse 'nnaprāśanaṃ brāhmaṇabʰojanaṃ ca kuryāttattatkāle pravāsāgamanapiṇḍavardʰanayorhīne mūlahomaṃ juhoti cauḍake kāle 'tīte mantravarjaṃ kr̥te ca jātakāgnau vaiṣṇavaṃ mūlahomaṃ brāhmaṃ vāruṇamāgneyaṃ raudraṃ ca hutvā yatʰāśakti suvarṇapaśudānabrāhmaṇabʰojanāni kr̥tvā cauḍakaṃ kuryāt \5\
Sentence: 6    
atʰa niṣekādīnāṃ sāmānyaprāyaścittaṃ viṣṇornukādimindāhutyāśrāvitādīndvirāvartya hutvā tattatkarma kuryāditi kecit atʰavāpyupanayanaṃ yāvattāvatkālaṃ garbʰādʰānādicauḍakānteṣu hīneṣu tantrayitvaikahome kuryāccetpitā cāndrāyaṇaṃ putraḥ prājāpatyaṃ caritvā brāhmaṇabʰojanasuvarṇapaśudānāni kr̥tvā viṣṇornukādimindāhutyāśrāvitādīnraudraṃ mūlahomaṃ vaiṣṇavaṃ ca dvirāvartya pratyekaṃ hutvā tantrayitvaikahome garbʰādʰānādīn kuryāt āgʰārānte homaścaikā bʰavatyādāvante ca pratyekaṃ pariṣekaṃ karotīti viśeṣaḥ \6\
Sentence: 7    
brāhmaṇyāṃ brāhmaṇājjātamātrasya brāhmaṇasya pratʰamajanma syādupanayanasaṃskāre dvitīyaṃ bʰavati dvitīyajanmanyācāryaḥ pitā sāvitrī mātā dvābʰyāṃ janmabʰyāṃ dvijo bʰavatyaṣṭavarṣaṃ brāhmaṇamupanayīteti śrutistasmādgarbʰādʰānādyaṣṭame varṣe brāhmaṇasyopanayanaṃ śreṣṭʰaṃ tadasambʰave navame daśame vāpyā ṣoḍaśātkuryātṣoḍaśe varṣe 'tīte pūrvoktamuddālakaprāyaścittaṃ garbʰādʰānādisaṃskāraṃ ca kr̥tvā śuddʰe brāhmaṇabʰojanasuvarṇapaśudānāni kuryātpitā cāndrāyaṇaṃ caritvā tasya jātakāgnimādʰāyāgʰāraṃ hutvā mindāhutī pūrṇāhutī brāhmaṃ vaiṣṇavaṃ cāṣṭaśatamāvartya hutvā pūrvavadupanayanaṃ kuryātpitr̥bʰrātr̥jñātisagotramātulādiṣu yaḥ śucirvidvānupanayanaṃ karoti anyatʰā malāndʰakārau tena yājayati pitrādibāndʰavālābʰe 'nyaṃ brāhmaṇamupanayanārtʰaṃ bʰajeta vyādʰidurbʰikṣādyairantyajātau nyūne samāśrite suvarṇapaśubʰūmyādīndattvāgnimādʰāya vaiṣṇavaṃ yaddevādīnbrāhmamaindraṃ vāruṇaṃ mūlahomaṃ vyāhr̥tyantaṃ hutvopanayanaṃ kuryāt \7\
Sentence: 8    
upanayanaprabʰr̥ti brahmacārī pūrvavatsnātvā sandʰyāmādityaṃ copastʰāya tarpaṇaṃ brahmayajñaṃ ca kr̥tvā sāyaṃprātarā samāvartanānnityamagnau samidbʰirjuhuyāt nityasnānavihīne pūrvavatsnātvā jumbakāya svāheti nimajjya nārāyaṇaṃ dʰyāyansujugbakenāgʰamarṣaṇasūktenāgʰamarṣaṇaṃ kr̥tvā vaiṣṇavamantrāñjapati sandʰyopāsanavihīne snātvā daśa prāṇāyāmānkr̥tvāṣṭaśataṃ sāvitrīmadʰītya sandʰyāmupāsya vaiṣṇavānsauramantrāṃśca japati punaḥsandʰyāgamādanaśanaṃ kr̥tvā sandʰyāmupāsītetyeke tarpaṇahīne dviguṇaṃ tarpayati brahmayajñavihīne puruṣasūktapūrvaṃ yajuḥ saṃhitāṃ svādʰyāyaṃ karoti prātaḥsamiddʰome hīne sāyaṃ dviguṇaṃ sāyaṃ hīne prātardviguṇaṃ dinatraye snānādau hīne pūrvavatsnānajapaṃ kr̥tvā sauramāgneyaṃ ca hutvā samidbʰirjuhuyātsaptarātrau hīne nityakarmaṇyavakīrṇo bʰavati \8\
Sentence: 9    
atʰāvakīrṇaprāyaścittaṃ saptarātraṃ snānasandʰyopāsanasvādʰyāyasamiddʰomabʰaikṣācaryādihīne mekʰalopavītājinadaṇḍadʰāraṇādibrahmacaryavarjite ca pādakr̥ccʰramupavāsaṃ kr̥tvāgnimādʰāya paristīrya pariṣicyājyena pāhi no agna enase pāhi no viśvavedase yajñaṃ pāhi sarvaṃ pāhi kāmāvakīrṇaḥ kāmābʰidrugdʰaḥ saṃ siñcantviti hutvā punarūrjā saha rayyā pāhi catasr̥bʰiḥ svāhetyato devā idaṃ viṣṇuriti juhuyāt pitr̥jyeṣṭʰayoranyeṣāmuccʰiṣṭabʰojane madʰumatsyamāṃsasūtakapretakānnādyabʰojyabʰojane ca punarupanayanaṃ karoti \9\
Sentence: 10    
atʰātaḥ punarupanayanaṃ pādakr̥ccʰramupavāsaṃ kr̥tvāgnimādʰāyāgʰārānte vyāhr̥tyā palāśasamidʰo hutvājyena viṣṇusūktaṃ mindāhutyāśrāvitādīn pūrṇāhutī vyāhr̥tīśca hutvā pūrvavadupanayanaṃ karoti vapanamekʰalājinadaṇḍadʰāraṇavratabʰaikṣacaraṇāni punaḥsaṃskāre varjyante 'tʰavā sāvitrīmaṣṭaśatamāvartyābʰimr̥śya tayaiva gʰr̥taṃ prāśnīyādguroruccʰiṣṭaṃ bʰuñjīta tataḥ pūto bʰavati \10\
Sentence: 11    
pārāyaṇavratabandʰavisarge ca kāle 'tīte hīne 'pyupanayanāgnimādʰāyāgʰārānte tattadvratasūktaṃ vaiṣṇava caturāvartya hutvā vedavratānāṃ bandʰaṃ visargaṃ ca kuryāt upākarmaṇi caturvadādimantrānbrāhmamārṣaṃ caturāvartya hutvopākarma kurvīta śrāvaṇahomaṃ hutvānte sāvitryā sahasrasamidʰo juhoti śrāvaṇe copākarmavatprāyaścittaṃ vidʰīyate prājāpatyādivedavratānyācaranvedānadʰīyītānadʰīyānaḥ sarvakarmabahiṣkāryo bʰavatyaśakto 'pi yatkiñciccʰākʰāmadʰīyīta samāvartanaṃ kr̥tvā snātako vyāhr̥tyāgnāvājyamā pāṇigrahaṇānnityaṃ juhoti samāvartanakriyāhīne pāṇigrahaṇe kr̥te cāndrāyaṇaṃ caritvāgnimādʰāya sāvitrīṃ vaiṣṇavaṃ brāhmamārṣamāgneyaṃ śatamāvartya hutvā samāvartanaṃ kr̥tvā punarvivāhaṃ karoti punarvivāhe pūrvavatsarvaṃ kuryāt \11\
Sentence: 12    
brāhmaṇo brāhmaṇīṃ nagnikāṃ gaurīṃ kanyāṃ kṣatriyaḥ kṣatriyāṃ vaiśyo vaiśyāṃ varayedaṣṭavarṣādā daśamānnagnikā rajasyaprāpte daśavarṣādā dvādaśādgaurītyāmananti samāvartanaṃ kr̥tvā vivāhakāle 'tīte kriyāhīne 'pyupanayanāgnāvāgʰāraṃ hutvā brāhmaṃ vaiṣṇavamāgneyaṃ śatamāvartya hutvāgnyartʰaṃ putrārtʰaṃ ca brahmādiṣu caturṣu pūrvālābʰe pareṇa brāhmaṇo vivāhaṃ kuryādāsurādiṣvasatputrā jāyante tasmādāsureṇa gāndʰarveṇa vivāhe kr̥te cāndrāyaṇaṃ caritvāgnimādʰāya brāhmaṃ trayastriṃśadvaiṣṇavaṃ sāvitrīmāgneyaṃ śatamāvartya hutvā brahmādiṣvekena punarvivāhaṃ kuryādāsurāddviguṇaṃ gāndʰarve gāndʰarvāddviguṇaṃ rākṣase rākṣasāddviguṇaṃ paiśāce prāyaścittaṃ karotyāsurādyaiḥ śastaiḥ kṣatriyavaiśyau vivāhaṃ kuryātāṃ pūrveṣāmalābʰe pareṇa brāhmaṇenāsuragāndʰarvau ca vidʰinā kartavyāvityeke homaṃ hutvā rākṣasapaiśācau cetyapare 'nyatʰā kanyāgamanaprāyaścittaṃ karoti \12\
Sentence: 14    
rajaḥprāptau kanyāṃ vivāhe kr̥te kr̥ccʰraṃ caritvāgnimādʰāya vaiṣṇavaṃ sāvitrīṃ śatamāvartya hutvā tāṃ punarvivāhaṃ kurute vivāhe homakāle kanyāyā rajasyutpanne tāṃ snāpayitvānyadvastraṃ paridʰāpya puṇyāhaṃ kr̥tvā prokṣaṇaiḥ prokṣya mindāhutyāśrāvitādīnvyāhr̥tīśca hutvā karma pravarteta tatkriyāparisamāpte vadʰūraśucirbʰavati jyeṣṭʰe tiṣṭʰatyanujena vivāhe kr̥te parivettānujaścāndrāyaṇaṃ caritvā parivittiṃ jyeṣṭʰaṃ vivāhaṃ kārayitvā pūrvavatprāyaścittaṃ hutvā punarvivāhaṃ kuryāt 13 paradeśagate jyeṣṭʰe dvādaśavarṣe 'tīte mr̥tasyevākr̥tidahanādi karma kr̥tvā prāyaścittaṃ hutvā vivāhaṃ kurute tasminpunarāgate 'nujaḥ pūrvavatprāyaścittaṃ hutvā vivāhaṃ karoti brahmahatyādyaiḥ patite jyeṣṭʰe bāndʰavasannidʰau vāripūrṇagʰaṭatyāgenaiva taṃ tyaktvā cāndrāyaṇaṃ caritvā vivāhaṃ kurute vivāhānte vadʰūgr̥hādvivāhāgnimaupāsanaṃ vadʰūṃ ca svagr̥hamānīyottarasyāṃ yatʰokte 'gnikaṇḍe pūrvavadbarhiṣā kʰanitvā prādeśamātrāḥ prāgantāścottarāntāstisrastisro lekʰāḥ ṣaḍullikʰitvā prokṣya hiraṇyaśakalaṃ vrīhīnvā nidʰāya tatrāgniṃ nidadʰāti so 'gnirnityaṃ dʰāryaścaturtʰe 'hanyāgneyastʰālīpākaṃ vaiśvadevaṃ ca kuryādityeke \14\
Sentence: 15    
pāṇigrahaṇaprabʰr̥ti gr̥hastʰo 'pi nityaṃ snānaṃ sāndʰyopāsanaṃ brahmayajñaṃ ca kr̥tvā nityamagnyādʰānādvivāhāgnāvaupāsane paristīrya pariṣicya sāyaṃprātarvrīhibʰiragnihotrahaviṣā homaṃ juhuyāt sāyaṃhome hīne prātaragnaye svāhā vaiśvānarāya svāheti prātarhome hīne sāyamagnaye svāhā patʰikr̥te svāheti prāyaścittāhutīrhutvā pūrvavadā tryahājjuhotyaupāsane 'jasre vartamāne tryahe home viccʰinne patirekopavāsaṃ kr̥tvā tatpunarādʰānaṃ karoti sadyo 'nugate kṣipraṃ tryahābʰyantare 'gniṃ dʰyātvā tadbʰasmāyaṃ te yoniriti samidʰamāropyodbudʰyasveti laukikāgnau samidʰaṃ nidʰāya pūrvavatprāyaścittaṃ hutvā nityaṃ juhuyāt anugate tryahe 'tīte 'nyāgnināpi saṃsarge ca patnī prājāpatyaṃ pādakr̥ccʰraṃ patirekopavāsaṃ kr̥tvā punarādʰānaṃ kuryāt \15\
Sentence: 16    
atʰātaḥ punarādʰānaṃ pūrvavadaraṇyāṃ matʰitaṃ vyāhr̥tyā śrotriyāgārādāhr̥taṃ vāgnimādʰāya pūrvavadāgʰāraṃ juhuyādagniṃ pariṣicyotpūtamājyaṃ sruveṇādāya sruci caturgr̥hītaṃ gr̥hītvā pūrṇāhutī juhoti tatʰā caturgr̥hītaṃ gr̥hītvā tantuṃ tanvannudbudʰyasvagne trayastriṃśattantava iti tantumatīstisro 'gne 'bʰyāvartinnagne 'ṅgiraḥ punarūrjā saha rayyetyabʰyāvartinīścatasro mano jyotiriti manasvatīṃ prajāpatirjayāniti prājāpatyamanvagniruṣasāmityanukʰyāmayāścāgne 'sīti prāyaścittīyāmudvayaṃ tamasa iti jyotiṣmatīmāyurdā agna ityāyurdāṃ mindāhutī vyāhr̥tīśca pratyekaṃ caturgr̥hītaṃ gr̥hītvā punarādʰānaṃ hutvā pūrvavadaupāsanaṃ juhotyaupāsanaṃ dʰāryaṃ kartumaśakto 'dʰvānaṃ gamiṣyanvāpyayaṃ te yonirityaraṇyāṃ samāropya punarjātaveda ityaharaharmatʰitvā juhuyāt atʰavā te agna ityātmanyupāvaroheti samidʰaṃ samāropya tenaiva laukikāgnāvavaropya juhuyāt samāropaṇe kr̥te home viccʰinne pūrvavatprāyaścittamā dvādaśāhājjuhoti dvādaśāhe viccʰinne punarādʰānaṃ karoti māse viccʰinne prājāpatyaṃ ṣaṇmāse cāndrāyaṇaṃ saṃvatsare prājāpatyaṃ taptakr̥ccʰraṃ cāndrāyaṇaṃ caritvā taddravyaṃ brāhmaṇebʰyo dattvā punarādʰānaṃ kuryādagnau tyakte bʰrūṇahā bʰavati parvaṇi parvaṇi stʰālīpākaḥ prasiddʰa evamaupāsanaṃ hutvā pañca mahāyajñānkaroti \16\
Sentence: 17    
brahmayajño devayajñaḥ pitr̥yajño bʰūtayajño manuṣyayajñaśceti pañca mahāyajñāḥ sāvitrīpūrvaṃ nityamiṣe tvorje tveti yatʰākāmaṃ naimittike sāvitrīpūrvairdvādaśasūktairagnimīḍe purohitamiṣe tvorje tvāgna āyāhi śaṃ no devīriti caturvedādimantrairvā svādʰyāyo brahmayajñaḥ pakvenānnena vaiśvadevena devebʰyo homo devayajñaḥ pitr̥bʰyo baliharaṇaṃ pitr̥yajño bʰūtebʰyo balidānaṃ bʰūtayajño 'titʰibʰyo 'bʰyāgatebʰyo 'nnapradānaṃ manuṣyayajño gr̥hastʰo yatpakvaṃ bʰuñjīta pakvena tena bʰokṣyannabʰokṣyanvāpi kʰagr̥he tasminnaupāsanāgnau laukikāgnau sāyaprātarvaiśvadevaṃ juhuyāt rātrāvamantrakaṃ baliharaṇaṃ patnī karotyekāhe vaiśvadevahome hīne mano jyotiriti prāyaścittaṃ hutvā vaiśvadevaṃ juhuyāt \17\
Sentence: 18    
tryahe home hīne tantuṃ tanvannityādi tantumatīrvaiṣṇavaṃ juhuyāddvādaśāhe 'gnāvaupāsane stʰālīpākaṃ kr̥tvā pūrvavadavakīrṇaprāyaścittaṃ juhoti pravāse 'dʰvani parasya gehe ca bʰokṣyanlaukikāgnāvindʰanābʰāve bʰasmāpohyāṅgāre 'ṅgārābʰāve jale juhotyannābʰāve jalenaiva vaiśvadevaṃ kuryādvaiśvadevānte yatnenātitʰimabʰyāgataṃ ca bʰojayati tayorāgatayorbʰojane hīne vaiśvadevavatprāyaścittaṃ karoti pāṇigrahaṇaprabʰr̥ti gr̥hastʰadʰarmāṇyanutiṣṭʰeta caturtʰīvratakriyāhīne saṃgamane kr̥te cāndrāyaṇaṃ caritvāgnimaupāsanamādʰāya vaiṣṇavaṃ brāhmamārṣamāgneyaṃ bārhaspatyaṃ ca hutvā punaścaturtʰīhomaṃ kuryādaupāsane stʰālīpākādīnpākayajñasaṃstʰāñjuhoti \18\
Sentence: 19    
atʰātaḥ pākayajñasaṃstʰānāṃ prāyaścittaṃ dvāviṃśadyajñeṣu pañcamahāyajñānuṣṭʰānaṃ pratʰamo yajñaḥ tasya prāyaścittaṃ pūrvamevoktaṃ parvaṇi stʰālīpāke hīne pādakr̥ccʰramupavāsaṃ kr̥tvāgniṃ praṇamya prāṇāyāmaṃ kr̥tvāgnidaivatyaṃ patʰikr̥ddaivatyaṃ ca stʰālyāṃ dvau carū paktvāgniṃ paristīrya pariṣicyājyenāgneyaṃ saumyaṃ sviṣṭākāraṃ mindāhutī vaiṣṇavaṃ vyāhr̥tyantaṃ hutvā pūrvavatstʰālīpākaṃ dviguṇaṃ juhuyāt āgrayaṇahome hīne navānne bʰukte pādakr̥ccʰramupavāsaṃ kr̥tvā stʰālyāmaindrāgnaṃ caruṃ śrapayitvā pakvenājyamiśreṇāgneyamaindraṃ vaiśvadevaṃ sviṣṭākāraṃ pūrṇāhutī vaiṣṇavaṃ ca hutvā pūrvavadāgrayaṇaṃ kr̥tvā brāhmaṇānbʰojayitvā navānnaṃ bʰuñjīta yatʰoktakāle 'ṣṭakāhomaṃ hutvā pitr̥bʰyaḥ piṇḍaṃ nirupya brāhmaṇānbʰojayedatʰavāṣṭaketi brāhmaṇānbʰojayedudyantaṃ dadātyaṣṭakāhīne vaiśvadevapaitr̥kau dvau carū paktvājyapakvābʰyāṃ vaiśvadevaṃ vaiṣṇavaṃ raudraṃ yāmyaṃ paitr̥kahomaṃ ca trirāvartya pūrvavadaṣṭakāṃ kuryāt \19\
Sentence: 20    
piṇḍapitr̥yajñe māsiśrāddʰe ca hīne 'ṣṭakāvatprāyaścittaṃ juhoti caitrīyajñavihīne caruṃ paktvājyena caruṇā saumyaṃ śrīdaivatyaṃ viṣṇusūktaṃ mindāhutyāśrāvitādīnhutvā pūrvavaccaitryā yajetāśvayujīyajñavihīne caruṃ paktvājyacarubʰyāṃ rudrasūktaṃ mindāhutyāśrāvitādīnhutvā pūrvavadāśvayujyā yajeta prātarhomānte viṣṇornityārcane hīne sāyaṃ dviguṇaṃ sāyaṃ hīne prātardviguṇamarcanaṃ havirnivedanaṃ ca kuryādā dvādaśāhāddvādaśāhe 'tīte puruṣasūktaviṣṇusūktābʰyāṃ hutvā pūrvavadabʰyarcya havirnivedayati \20\


Sentence: col. 
ṣaṣṭʰaḥ praśnaḥ samāptaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.