TITUS
Black Yajur-Veda: Vaikhanasa-Grhya-Sutra
Part No. 4
Previous part

Khanda: 4 
Sentence: 1    atʰa stʰālīpākamagneḥ paścimatastiṣṭʰanprāṅmukʰaḥ prāṇāyāmaṃ dʰārayatyekaviṃśatīdʰmānsaṃnahya darbʰān darvīsruksruvapraṇītājyastʰālīcarustʰālīragneruttare 'vāṅmukʰaṃ saṃnyasyoddʰaretyagnimuddʰāryendʰanairindʰayedvediṃ parimr̥jya prāgādyuttarāntaṃ darbʰānāstīryedʰmādīnagnikuṇḍaṃ ca prokṣayati praṇītāmāsādya pavitraṃ nidʰāyādbʰiḥ pūrayati pr̥tʰivyāpo grahīṣyāmīti pūrvavadutpūyottare nidʰāyājyastʰālīṃ gr̥hītvā pūrvavadājyaṃ saṃskr̥tya caturtʰīvadāgneyaṃ caruṃ stʰālyāṃ paktvāgniṃ parisamūhya devasya tveti darvīmādāya prakṣālyottarāgraṃ nidʰāya pariṣicyedʰmān gr̥hītvājyamanaktyekamanūyājamapohya trīnparidʰīnāgʰārau ca pūrvavannidʰāya śeṣānpañcadaśedʰmānprāṇāyāmenāgnau kṣipatyājyenāgʰārau saṃsrāvya hutvāgnaye somāyeti juhoti darvyā caruṃ gr̥hītvābʰigʰāryāvadānaṃ gr̥hītvāgnaye svāhāgnaye sviṣṭakr̥te svāheti hutvātrānūyājamagnau prakṣipya prājāpatyaṃ jayānvyāhr̥tīśca pāhi no agna enase pāhi no viśvavedase yajñaṃ pāhi vibʰāvaso sarvaṃ pāhi śatakrato kāmāvakīrṇaḥ kāmābʰidrugdʰaḥ saṃ samudrāditi sviṣṭākāraṃ ca juhoti pariṣicya praṇidʰiṃ cālayati bʰasmālipyātmānaṃ prokṣyāgniṃ vaiśvānarasūktenopastʰāya prāṇāyāmena darbʰāṃścaturdiśamuttʰāpyādbʰiḥ prokṣya dvāvapohyānyānāpyāyantāmiti juhoti dvāvapi gr̥hītvādbʰiḥ prokṣyāgnaye svāhā somāya svāheti hutvā trīnparidʰīnāgʰārasamidʰau ca juhuyāddʰāryaṃ katurmaśaktaḥ samidʰi svātmanyaraṇyāṃ samāropayediti vijñāyate \1\
Sentence: 2    
atʰa sati vrīhinīvāraśyāmākayavānāmāgrayaṇe devatābʰyaḥ stʰālyāṃ caruṃ paktvā navena taṇḍulena pakkenāpi juhotyagnaye svāhendrāgnibʰyām̐ svāhā viśvebʰyo devebʰyaḥ svāhā somāya svāhā dyāvāpr̥tʰivībʰyām̐ svāhāgnaye sviṣṭakr̥te svāheti śatāyudʰāya ye catvāra iti pitr̥bʰyaḥ sopavītī grīṣmo hemanta iduvatsarāya bʰadrānnaḥ śreya ityāyuṣmā ityādibʰistribʰirvyāhr̥tyantaṃ hutvā dakṣiṇe dʰaraṇyāṃ pitr̥bʰyo balidānamāpyāyantāmiti taṇḍulairāsyamabʰipūryācamya śiṣṭairantarvaṃśe parameṣṭʰyasīti vikirati tadevaṃ śālīnayāyāvarādivr̥ttyantaramāśritya gārhastʰyaṃ dʰarmamanutiṣṭʰatīti vijñāyate \2\
Sentence: 3    
atʰāṣṭakā māgʰaprauṣṭʰapadayoraparapakṣe 'ṣṭamyāmaṣṭakāṃ kuryāt saptamyāṃ navamyāṃ trayodaśyāṃ sāyaṃ pūrvedyuḥ svādʰyāyācāravataḥ śucīnasagotrānbrāhmaṇānāhūyābʰipūjya yugmān dvyavarānviśvedevārtʰe tryavarānayugmānpitrartʰe dvayorekaikaṃ nimantrayedaparedyuraparāhṇe deśe śucāvādʰāyaupāsanāgniṃ vaiśvadevāgʰāraṃ hutvā stʰālīṃ saṃkṣālya viśvebʰyo devebʰyo juṣṭamiti stʰālyāṃ taṇḍulānnirvāpya satilaṃ carumapūpānyapi pacedagnerdakṣiṇasyāṃ nāndīmukʰavanmaṇḍalānyupalipyāstvāsanamityāsanāni sadarbʰatileṣvāsaneṣvāsayitvā vastrādyairalaṃkr̥tya brāhmaṇānpratyaṅmukʰānviśvedevānudagantaṃ puṣpādyaiḥ pit.r̥̄nudaṅmukʰānprāgantaṃ gandʰādyaiḥ pūjayati svadʰā nama ityuktvā teṣāṃ kare tilodakaṃ dattvā prāpnotu bʰavāniti brūyāt oṃ tatʰā prāpnavānīti pratibrūyuragnau homaṃ kariṣyāmītyukte kuruṣveti tairanujñāto 'gniṃ pariṣicya viśve devasya viśve adya prajāpate na tvatsubʰūḥ svayaṃbʰūḥ saṃ te payām̐si soma yāsta iti raudraṃ brāhmaṃ vaiṣṇavaṃ vyahr̥tyantaṃ devānāṃ sapiṇḍīkaraṇavatpit.r̥̄ṇāmapyājyena hutvā havyaṃ kavyamityabʰigʰārya pakvenāpūpamiśreṇa juhoti gāmupākr̥tya paśubandʰavatsaṃjñaptvotkʰidya vapāmuddʰr̥tya pakvayā tayā vaha vapāmiti homaṃ cāmananti \3\
Sentence: 4    
dakṣiṇapaścime 'gnerekoddiṣṭavannirvāpastʰānaṃ taddakṣiṇasyāmavaṭaṃ copakalpyoddʰanyamānamiti darbʰaistribʰirdakṣiṇāntaṃ sakr̥dullikʰet gāyatryā prokṣya stʰāne nihanmi sarvamiti dakṣiṇāgrānayugmānudumbarapatradarbʰāṃstilairāstr̥ṇāti poṣāya tveti sakūrcākṣataṃ pātramudakenāpūrya pitaro me prasīdantviti praṇamyā ma āgantviti pit.r̥̄nāvāhya dakṣiṇābʰimukʰo 'bʰyarcayatyā vājasyeti pātraṃ pramārjyāgnirindreti caruṃ nirvapati darbʰeṇa tamaṣṭadʰā vibʰajya sājyaṃ piṇḍānkr̥tvā savyottarapāṇibʰyāmayamodana iti pitr̥bʰyaḥ pitāmahebʰyaḥ prapitāmahebʰyo jñātivargebʰyaḥ pitr̥patnībʰyaḥ pitāmahapatnībʰyaḥ prapitāmahapatnībʰyo jñātivargapatnībʰyaḥ piṇḍaṃ nirvapāmīti nirvapatyevaṃ mātuḥ pitrādibʰyaḥ piṇḍadānaṃ kecidvadantyañjanadantadʰāvanadadʰisaktumadʰuvyañjanekṣubadarīpʰalānyarpayeccʰūrpeṇācʰādyopari puṣpatilākṣatadarbʰānnyasedūrjaṃ vahantīriti paritaḥ srāvyodakaṃ dattvā mūrtīnāmiti tatpātrodakenāvaṭaṃ pūrayati caruśeṣeṇānyaiścānnādyapūpopadaṃśaiḥ pūrvavadbrāhmaṇānyatʰātr̥pti bʰojayetteṣu tr̥pteṣu pitarastr̥ptā bʰavanti vāgyatānbʰuñjānānr̥caḥ paitr̥kāḥ śrāvayeduccʰiṣṭaṃ saṃśodʰya tatrānnaṃ vikiredācāntebʰyo mukʰavāsaṃ nivedya rajataṃ tilaṃ suvarṇaṃ dakṣiṇāṃ paśukāṃsyayānadāsaśayanāsanādīni pariccʰadāṃśca yatʰāśakti dadātyannaśeṣaṃ tebʰyo darśayitvā yatʰoktaṃ karaṇīyamācamanoccʰiṣṭaśodʰanottʰāpanavisarjanādanyadviśvedevapūrvamācaredanyatʰā rakṣāṃsyapahareyurnamo vaḥ pitaraḥ iti pit.r̥̄nabʰivandya piṇḍānudvāsayedastu tr̥ptirā vājasyeti bʰuktavatastānnamaskr̥tyottiṣṭʰatetyuttʰāpya pareta pitara iti pravāsayati pitr̥bʰuktaṃ pitr̥jīrṇamityantahomānte 'gnimālaye pratiṣṭʰāpya pañca mahāyajñānkaroti daridro mameyamaṣṭaketi kakṣamagninā dāhayeccʰrotriyāya pānīyaṃ dadyāditi vijñāyate \4\
Sentence: 5    
atʰāto 'māvāsyāyāṃ piṇḍapitr̥yajñaṃ yajeta pūrve 'hanyapāṃ medʰyamiti samūlaṃ barhirāhr̥tya sakr̥devāccʰidya sakr̥dāccʰinnabarhiṣaḥ samāharatyupoṣya śvo bʰūte 'parāhṇe 'gniṃ praṇamya prācīnāvītyadʰvaryurdakṣiṇāgnerdakṣiṇapaścimasyāṃ carustʰālyājyastʰālīsruksruvedʰmamekṣaṇeḍāpātraspʰyaśūrpolūkʰalamusalādipātrāṇyekaikaśaḥ prayuñjīta apahatā asurā iti vediṃ parimr̥jyāyāta pitara iti dakṣiṇāgniṃ sakr̥dāccʰinnabarhiṣā paristr̥ṇāti pitr̥bʰyo juṣṭaṃ nirvapāmīti stʰālīṃ sapavitrāṃ vrīhibʰirāpūrya tenaivābʰimr̥śya tatʰaiva tāñcʰūrpe nirupyābʰimr̥śedanvāhāryasya dakṣiṇasyāṃ paścimasyāṃ vottarapaścimagrīvaṃ kr̥ṣṇājinamāstīryordʰvamulūkʰalaṃ saṃstʰāpya vrīhīnprakṣipya patnyavagʰātaṃ kr̥tvā vivecanavarjaṃ parāvāpaṃ sakr̥tkarotyadʰvaryuḥ stʰālyāṃ taṇḍulānadbʰiḥ sakr̥tpariplāvyānvāhārye jīvataṇḍulamasvinnaṃ caruṃ śrapayeddakṣiṇataḥ stʰālīṃ mekṣaṇaṃ ca darbʰeṣvāsādyānutpūtasarpiṣā pakvamabʰigʰārya śundʰantāṃ pitara iti vedyāṃ paritaḥ kūrcenāpaḥ srāvayetsopavītī dakṣiṇāgnāvidʰmānhutvā mekṣaṇena carumabʰigʰāryāvadāyāgnaye kavyavāhanāya svadʰā namaḥ svāhā somāya pitr̥mate svadʰā namaḥ svāhā yamāya cāṅgiraspataye svadʰā namaḥ svāheti juhoti tadagneḥ sadʰūmamekamulmukamuddʰr̥tyāpayantvasurā iti paścimato vedyāṃ saṃnyasya nirdʰūmaṃ taṃ visr̥jet \5\
Sentence: 6    
yajamānaḥ prācīnāvītī dakṣiṇapūrve spʰyenaivollekʰanaṃ kr̥tvā tatrādbʰiḥ prokṣya spʰyaṃ nidʰāya tasminnūrmyodakānta ityudakena tarpayitvā paścime sakr̥dāccʰinnabarhiṣi pit.r̥̄npitāmahānprapitāmahānabʰyarcyāvācīnapāṇiretatte tatāsau ye ca tvāmanviti pratyekaṃ dakṣiṇāntānpiṇḍāndadyādāṅkṣva pitarasāvāṅkṣva pitāmahāsāvāṅkṣva prapitāmahāsāvityabʰyañjanametāni vaḥ pitara iti kaśipūpabarhaṇavāso 'ñjanaṃ cārpayetpūrvavadūrjaṃ vahantīriti piṇḍaṃ pariṣicya trirudakāñjaliṃ dattvā tatʰaiva pit.r̥̄nabʰivandya pravāsayati prajāpate na tvaditi gārhaptyaṃ gatvā yadantarikṣamityupatiṣṭʰetānāhitāgniścaivamaupāsanāgnau caruṃ śrapayitvā juhuyādaupāsanasya saṃskārābʰāvādyadantarikṣamiti mantreṇa gārhapatyaśabdaṃ vinaivopastʰānaṃ kuryādapāṃ tvauṣadʰīnāmiti madʰyamaṃ piṇḍaṃ dattvādʰatta pitara iti patnīṃ prāśayedeṣā pumāṃsaṃ janayati dvipitā cedyajamānastatʰaiva piṇḍaṃ dattvā yanme mātetyekasminpiṇḍe tau dvāvapi dʰyātvātra pitaro yatʰābʰāgamiti praṇamedye samānā iti sakr̥dāccʰinnamagnau hutvā pātrāṇi dvandvamāharatīti vijñāyate \6\
Sentence: 7    
atʰa śrāddʰaṃ māsi māsyaparapakṣe 'nyatame 'hanyajanmarkṣe brāhmaṇanimantraṇādi sarvamaṣṭakāvattatʰājyacarū hutvānnaṃ piṇḍārtʰaṃ pātre samavadāya brāhmaṇānbʰojayitvā namo vaḥ pitaro rasāyeti piṇḍaṃ pratʰamaṃ pitr̥bʰyo namo vaḥ pitaraḥ somyāsa iti dvitīyatr̥tīyau pitāmahaprapitāmahābʰyāṃ pitr̥bʰyastatpatnībʰyaḥ piṇḍānarpayatīti viśeṣaḥ pitari jīvati piṇḍā na nirvāpyāstamevānnādinā yatʰeṣṭaṃ tarpayedyasmindine jñātirmr̥tastasminmāsi māsi pretāyaikaṃ piṇḍaṃ nirupyaikaṃ bʰojayedā saṃvatsarānmāsiśrāddʰamaṣṭakāṃ ca na kuryādā sapiṇḍīkaraṇādityeke pitr̥pūjā pretapūjā bʰavetpit.r̥̄npretaṃ coddiśya pūjanaṃ sarvaṃ śrāddʰaṃ bʰavatīti piṇḍapitr̥yajñaḥ karttavya eveti vijñāyate \7\
Sentence: 8    
atʰa caitrī caitryāṃ paurṇamāsyāṃ gr̥haṃ śodʰayitvālaṃkr̥tya dampatī navavastrottarīyapuṣpādyairalaṃkuryātāmāgʰāre kr̥te devatābʰyaḥ stʰālyāṃ caruṃ śrapayityājyena grīṣmo hemanta ūrṇaṃ me pūryatāṃ śriye jāto vaiṣṇavaṃ ca hutvā sājyena caruṇā madʰuśca svāhā mādʰavaśca svāhā śukraśca svāhā śuciśca svāhā nabʰaśca svāhā nabʰasyaśca svāheṣaśca svāhorjaśca svāhā sahaśca svāhā sahasyaśca svāhā tapaśca svāhā tapasyaśca svāhartubʰyaḥ svāhartudevatābʰyaḥ svāhauṣadʰībʰyaḥ svāhauṣadʰīśāya svāhā śriyai svāhā śrīpataye svāhā viṣṇave svāheti juhotyapareṇāgniṃ devīṃ śriyaṃ devaṃ śrīpatiṃ ca prāṅmukʰamabʰyarcya havirnivedayati caitryāṇi pakvānyannāni brāhmaṇānannasūktena bʰojayitvā sapiṇḍairyukto bʰuñjīta \8\
Sentence: 9    
atʰāśvayujī āśvayujyāṃ paurṇamāsyāṃ goṣṭʰe 'gniṃ samādʰāyāgʰāraṃ juhuyādagneḥ prācyāṃ bʰavaṃ devamāvāhyābʰyarcya tr̥ṇāni saṃbʰr̥tya gāḥ stʰāpayati bʰavāyeti stʰālyāṃ nirvāpaśrapaṇaṃ kr̥tvāgnau pariṣekaṃ kuryāt bʰavāya śarvāyeśānāya paśupataya ugrāya rudrāya bʰīmāya mahādevāya svāheti rudramanyaṃ tryambakamityājyahomānte mekṣaṇena carumavadāyābʰigʰāryāvadānaṃ saṃgr̥hya pūrvavajjuhuyādarkapatrairdevaṃ caruṃ nivedyājyaśeṣeṇa tr̥ṇānyabʰyukṣya gobʰyaḥ pradāya pradakṣiṇanamaskārau karotīti vijñāyate \9\
Sentence: 10    
atʰāgnau nityahomānte viṣṇornityārcā sarvadevārcanā bʰavati agnirvai devānāmavamo viṣṇuḥ paramastadantareṇa sarvā anyā devatā iti brāhmaṇaṃ tasmādgr̥he paramaṃ viṣṇuṃ pratiṣṭʰāpya sāyaṃprātarhomānte 'rcayati ṣaḍaṅgulādahīnaṃ tadrūpaṃ kalpayitvā pūrvapakṣe puṇye nakṣatre pratiṣṭʰāṃ kuryāttasmātpūrvaṃ tr̥tīye 'hanyaupāsanāgnikuṇḍaṃ kr̥tvā pūrvavatprokṣaṇollekʰanādi karma kuryāddvitīyasyāṃ vedyāṃ ṣaṭtriṃśadaṅgulapramāṇairdarbʰaiḥ kūrcena paristīrya paridʰīnūrdʰvasamidʰau nidʰāyordʰvavedyāṃ yatʰādiśamindrādidigdevāndakṣiṇe brahmāṇamuttare somaṃ ca puṣpādyairabʰyarcya tatʰaivāgʰāraṃ juhoti dadbʰyaḥ svāhā hanūbʰyām̐ svāhetyaṅgahomamatodevādīṃśca hutvā puruṣasūktaṃ japansuvarṇenākṣyunmeṣaṇaṃ karoti nadyāṃ taṭāke jalapūrṇapātre ye te śatādyairvastrāṇi kuśāṃścāstīrya viṣṇusūktena devaṃ prākśiraḥ śāyayitvādʰivāsayati dvitīyadivase snātvā rātrau pūrvavadāgʰāraṃ hutvāṣṭau kalaśānāhr̥tya pañcagavyagʰr̥tadadʰikṣīrākṣatodakapʰalodakakuśodakaratnodakaiḥ pūrayitvā devamabʰyarcya vasoḥ pavitramagna āyāhīṣe tvorje tvā śaṃ no devīścatvāri śr̥ṅgā somo dʰenuṃ catvāri vāgidaṃ viṣṇuriti kalaśaiḥ snāpayitvāpohiraṇyapavamānairgandʰatoyaiśca snāpayatyagneruttarasyāṃ vrīhibʰirvediṃ kr̥tvā viṣṭaraṃ nyasya vastrāṇyāstīrya devamāropya vastrādyairalaṃkr̥tyārcayati puṇyāhaṃ kr̥tvā svastisūktena tāmabʰimr̥śya svastidā viśaspatiriti pratisarāṃ baddʰvā pūrvavaddevaṃ śāyayīta \10\
Sentence: 11    
kālavihīnaṃ kumbʰamutpūtairādʰāvairāpūrya devasya pārśve nidʰāya praṇavenābʰimr̥śya kūrcākṣatasuvarṇaratnāni prakṣipenniṣkalaṃ devaṃ hr̥daye tatʰādʰāve rukmābʰaṃ raktāsyanetrapāṇipādaṃ śrīvatsāṅkaṃ caturbʰujaṃ pītāmbaradʰaraṃ śaṅkʰacakradʰaraṃ saumyaṃ sakalaṃ dʰyātvā praṇamedagniṃ pariṣicya hautraṃ praśaṃsya dakṣiṇapraṇidʰyāmoṃ bʰūḥ puruṣamoṃ bʰuvaḥ puruṣamom̐ suvaḥ puruṣamoṃ bʰūrbʰuvaḥ suvaḥ puruṣaṃ nārāyaṇaṃ viṣṇuṃ puruṣaṃ satyamacyutamaniruddʰaṃ śriyaṃ mahīmiti nāmnāvāhya nirvāpaṃ kr̥tvājyena viṣṇusūktapuruṣasūktābʰyāmatodevādīñcʰriye jāto medinī devīti caturāvartya hutvā nāmnā sājyaṃ caruṃ juhuyātprabʰāte snātvā praṇavena devamuttʰāpya śakunasūktaṃ japansaha kumbʰena devamānīya gr̥he vāyavyāṃ devāyatane 'gniśālāyāṃ vārcāpīṭʰe ratnaṃ suvarṇaṃ saṃnyasya viṣṇusūktapuruṣasūktābʰyāṃ viṣṇuṃ pratiṣṭʰāpayāmīti pratiṣṭʰāpya bimbasya mūrdʰni nābʰau pāde ca suvarbʰuvarbʰūriti hr̥daye praṇavaṃ vinyasyedaṃ viṣṇuriti devaṃ dʰyāyankumbʰastʰamādʰāvaṃ śaktiyutaṃ kūrcenādāya bimbasya mūrdʰni viṣṇumāvāhayāmīti saṃsrāvyāvāhanaṃ karoti vidʰinaivārādʰya havirnivedayati \11\
Sentence: 12    
atʰa nityārcanamato devā iti devaṃ praṇamya nirmālyamapohyotpūtairādʰāvairvyāhr̥tyā vediṃ parimr̥jya pūvavaddevaṃ dʰyātvā pra tadviṣṇuriti kuśapuṣpadarbʰānyatamenāsanaṃ kalpayitvā trīṇi padeti pādyaṃ śaṃ no devīrityācamanaṃ dadyādiṣe tvorje tveti snāpayitvā viṣṇornu kamiti vastrābʰaraṇairalaṃkaroti pūrvavat vatpādyācamanaṃ dattvā tadviṣṇoḥ paramaṃ padamiti puṣpaṃ tadviprāsa iti gandʰaṃ paro mātrayeti dʰūpaṃ viṣṇoḥ karmāṇīti dīpaṃ trirdeva ityargʰyaṃ dattvā punarācamanaṃ dadāti tadasya priyamiti havirnivedayedidaṃ viṣṇuriti pānīyaṃ tatʰācamanaṃ vicakrame pr̥tʰivīmiti pukʰavāsaṃ ca dattvā dvādaśāṣṭākṣarābʰyāṃ puṣpāṇi dadāti taṃ yajñapuruṣaṃ dʰyāyanpuruṣasūktena saṃstūya praṇāmaṃ kuryādyajñeṣu vihīnaṃ tatsaṃpūrṇaṃ bʰavatīti śrutirdvijātiratandrito nityaṃ gr̥he devāyatane bʰaktyā bʰagavantaṃ nārāyaṇamarcayettadviṣṇoḥ paramaṃ padaṃ gaccʰatīti vijñāyate \12\
Sentence: 13    
atʰa grahaśāntiṃ vyākʰyāsyāmo grahāyattā lokayātrā tasmādātmaviruddʰe prāpte grahānsamyak pūjayatyādityaścandro 'ṅgārako budʰo br̥haspatiḥ śukraḥ śanaiścaro rāhuḥ ketuścetyete nava grahā raktāsitātiraktaśyāmapītasitāsitakr̥ṣṇadʰūmravarṇāḥ analāppatiguhaharīndraśacīprajāpatiśeṣayamādʰidaivatyāḥ madʰyāgneyadakṣiṇaiśānyottarapūrvapaścimanairr̥tavāyavyāśritāstasmāccʰuddʰe deśe manorame gomayenopalipte sve sve stʰāne śālivrīhibʰiḥ sikatābʰirvā caturaśraṃ vr̥ttaṃ tuṭyākāraṃ trikoṇamaṣṭāśramardʰacandrākāraṃ vajrākāraṃ daṇḍākr̥ti dʰvajākr̥tīti krameṇa pīṭʰānyupakalpya teṣu kūrca nidʰāya taddakṣiṇapārśve tadadʰidaivatāmuddiśya pīṭʰānyupakalpyāhavanīyānvāhāryagārhapatyāvasatʰyamabʰyānkrameṇopakalpyāgnīnsādʰayitvārcayetkaravīraśaṅkʰapuṣpotpalanandyāvartacampakamallikāsitagirikarṇikākalhāratāpiñcʰapuṣpaistadvarṇavarṇaiḥ puṣpairgandʰaiḥ pūrvavadabʰyarcya śuddʰodanapāyasaguḍodanadadʰyodanagauḍikacitrodanakr̥saramāṣodanakaṇodanāni krameṇa nivedayet \13\
Sentence: 14    
tadadʰipāṃstadarheṇābʰyarcyāgʰāraṃ hutvārkapalāśakʰadirāpāmārgāśvattʰodumbaraśamīdūrvākuśānyatʰā krameṇā satyena somo dʰenumagnirmūrdʰodbudʰyasva br̥haspate ati yaccʰukraṃ te anyaccʰaṃ no devīḥ kayā naścitrā ketuṃ kr̥ṇvanniti krameṇāṣṭaśataṃ saptaviṃśatikaṃ trimadʰurāktābʰiḥ samidbʰiścaruṇājyena ca juhuyādāhavanīye śaśiśukrayoranvāhārye 'ṅgārakarāhvorgārhapatye 'sitaketvorāvasatʰye gurubudʰayoḥ sabʰye saviturityagniṃ dūtaṃ ye te śataṃ subrahmaṇya idaṃ viṣṇurindraṃ praṇavantaṃ gandʰadvārāṃ brahma jajñānaṃ śaṃ no nidʰattāṃ yamo dādʰāretyadʰidevebʰya ājyena tattatstʰāne juhuyādviṣṇornukādīn mindāhutyāśrāvitādīnhutvā pāyasakr̥saragauḍyādyaiḥ pūrvoktacarubʰirbrāhmaṇānbʰojayitvā raktadʰenumādityāya śaṅkʰaṃ somāya tāmramaṅgārakāya hiraṇyaṃ budʰāya śuklaṃ vāso br̥haspataye hayaṃ śukrāya kr̥ṣṇāṃ gāṃ śanairścarāya rāhoścʰāgaṃ ketorāyasadaṇḍamityātmaviruddʰānāṃ tadarhaṃ dadyātsarveṣāmalābʰe suvarṇaṃ janmakarmasāṃgʰātikasāmudāyikavaināśikarkṣasaṃstʰeṣu kriyākālaviruddʰeṣu graheṣvetaccʰubʰarkṣeṣvārabʰetaitena navagrahajā duḥkʰā vyādʰayaḥ śāntiṃ yānti anyatʰā mahattaro doṣo bʰavati grahapūjāṃ puraskr̥tya sarvakarma samārabʰediti vijñāyate \14\


Sentence: col. 
caturtʰaḥ praśnaḥ samāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.