TITUS
Black Yajur-Veda: Svetasvatara-Upanisad
Part No. 5
Previous part

Adhyaya: 5 
Strophe: 1 


Verse: a    dve akṣare brahmapare tv anante   vidyāvidye nihite yatra gūḍʰe
Verse: c    
kṣaraṃ tv avidyā hy amr̥taṃ tu vidyā   vidyāvidye īśate yas tu so 'nyaḥ //1//

Strophe: 2 
Verse: a    
yo yoniṃ-yonim +adʰitiṣṭʰat' ekaḥ   viśvāni rūpāṇi yonīś ca sarvāḥ
Verse: c    
r̥ṣiṃ prasūtaṃ kapilaṃ yas tam agre   jñānair bibʰarti jāyamānaṃ ca paśyet

Strophe: 3 
Verse: a    
ekaikaṃ jālaṃ bahudʰā vikurvann   asmin kṣetre saṃharaty eṣa devaḥ
Verse: c    
bʰūyaḥ sr̥ṣṭvā patayas tatʰeśaḥ   sarvādʰipatyaṃ kurute mahātmā

Strophe: 4 
Verse: a    
sarvā diśa ūrdʰvam adʰaś ca tiryak   prakāśayan bʰrājate +yad anaḍvān
Verse: c    
evaṃ sa devo bʰagavān vareṇyo   yonisvabʰāvān +adʰitiṣṭʰat' ekaḥ //4//

Strophe: 5 
Verse: a    
yac ca svabʰāvaṃ pacati viśvayoniḥ   pācyāṃś ca sarvān pariṇāmayed yaḥ
Verse: c    
sarvam etad viśvam +adʰitiṣṭʰat' eko   guṇāṃś ca sarvān viniyojayed yaḥ //5//

Strophe: 6 
Verse: a    
tad vedaguhyopaniṣatsu gūḍʰaṃ   tad brahmā vedate brahmayoniṃ
Verse: c    
ye pūrvaṃ devā r̥ṣayaś ca tad vidus   te tanmayā amr̥tā vai babʰūvuḥ //6//

Strophe: 7 
Verse: a    
guṇānvayo yaḥ pʰalakarmakartā   kr̥tasya tasyaiva sa copabʰoktā
Verse: c    
sa viśvarūpas triguṇas trivartmā   prāṇādʰipaḥ saṃcarati svakarmabʰiḥ //7//

Strophe: 8 
Verse: a    
aṅguṣṭʰamātro ravitulyarūpaḥ   saṃkalpāhaṃkārasamanvito yaḥ
Verse: c    
buddʰer guṇenātmaguṇena caiva   ārāgramātro hy aparo 'pi dr̥ṣṭaḥ //8//

Strophe: 9 
Verse: a    
vālāgraśatabʰāgasya   śatadʰā kalpitasya ca
Verse: c    
bʰāgo jīvaḥ sa vijñeyaḥ   sa cānantyāya kalpate //9//

Strophe: 10 
Verse: a    
naiva strī na pumān eṣa   na caivāyaṃ napuṃsakaḥ
Verse: c    
yad-yac cʰarīram ādatte   tena-tena sa yujyate //10//

Strophe: 11 
Verse: a    
saṃkalpanasparśanadr̥ṣṭihomair   grāsāmbuvr̥ṣṭyā cātmavivr̥ddʰijanma
Verse: c    
karmānugāny anukramena dehī   stʰāneṣu rūpāṇy abʰisaṃprapadyate //11//

Strophe: 12 
Verse: a    
stʰūlāni sūkṣmāṇi bahūni caiva   rūpāṇi dehī svaguṇair vr̥ṇoti
Verse: c    
kriyāguṇair ātmaguṇaiś ca teṣāṃ   saṃyogahetur aparo 'pi dr̥ṣṭaḥ //12//

Strophe: 13 
Verse: a    
anādyanantaṃ kalilasya madʰye   viśvasya sraṣṭāram anekarūpaṃ
Verse: c    
viśvasya ekaṃ pariveṣṭitāraṃ   jñātvā devaṃ mucyate sarvapāśaiḥ //13//

Strophe: 14 
Verse: a    
bʰāvagrāhyam anīḍākʰyaṃ   bʰāvābʰāvakaraṃ śivaṃ
Verse: c    
kalāsargakaraṃ devaṃ   ye vidus te jahus tanum //14//


iti śvetāśvataropaniṣadi pañcamo 'dʰyāyaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Svetasvatara-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.