TITUS
Black Yajur-Veda: Svetasvatara-Upanisad
Part No. 4
Previous part

Adhyaya: 4 
Strophe: 1 


Verse: a    ya eko 'varṇo bahudʰā śaktiyogād   varṇān anekān nihitārtʰo dadʰāti
Verse: c    
vi caiti cānte viśvam ādau sa devaḥ   sa no buddʰyā śubʰayā saṃyunaktu //1//

Strophe: 2 
Verse: a    
tad evāgnis tad ādityas   tad vāyus tad u candramāḥ
Verse: c    
tad eva śukraṃ tad brahma   tad āpas tat prajāpatiḥ //2//

Strophe: 3 
Verse: a    
tvaṃ strī tvaṃ pumān asi   tvaṃ kumāra uta kumārī
Verse: c    
tvaṃ jīrṇo daṇḍena vañcasi   tvaṃ jāto bʰavasi viśvatomukʰaḥ //3//

Strophe: 4 
Verse: a    
nīlaḥ pataṅgo harito lohitākṣas   taḍidgarbʰa r̥tavaḥ samudrāḥ
Verse: c    
anādimat tvaṃ vibʰutvena vartase   yato jātāni bʰuvanāni viśvā //4//

Strophe: 5 
Verse: a    
ajām ekāṃ lohitaśuklakr̥ṣṇāṃ   bahvīḥ prajāḥ sr̥jamānāṃ sarūpāḥ
Verse: c    
ajo hy eko juṣamāṇo 'nuśete   jahāty enāṃ bʰuktabʰogām ajo 'nyaḥ //5//

Strophe: 6 
Verse: a    
dvā suparṇā sayujā sakʰāyā   samānaṃ vr̥kṣaṃ pariṣasvajāte
Verse: c    
tayor anyaḥ pippalaṃ svādv atti   anaśnann anyo abʰicākaśīti //6//

Strophe: 7 
Verse: a    
samāne vr̥kṣe puruṣo nimagno   anīśayā śocati muhyamānaḥ
Verse: c    
juṣṭaṃ yadā paśyati anyam īśaṃ   asya mahimānam iti vītaśokaḥ //7//

Strophe: 8 
Verse: a    
r̥co akṣare parame vyoman   yasmin devā adʰi viśve niṣedʰuḥ
Verse: c    
yas tan na veda kim r̥cā kariṣyati   ya it tad vidus ta ime samāsate //8//

Strophe: 9 
Verse: a    
cʰandāṃsi yajñāḥ kratavo vratāni   bʰūtaṃ bʰavyaṃ yac ca vedā vadanti
Verse: c    
asmān māyī sr̥jate viśvam etat   tasmiṃś cānyo māyayā saṃniruddʰaḥ //9//

Strophe: 10 
Verse: a    
māyāṃ tu prakr̥tiṃ vidyān   māyinaṃ tu maheśvaraṃ
Verse: c    
tasyāvayavabʰūtais tu   vyāptaṃ sarvaṃ idaṃ jagat //10//

Strophe: 11 
Verse: a    
yo yoniṃ-yonim adʰitiṣṭʰat' eko   yasminn idaṃ saṃ ca vi caiti sarvam
Verse: c    
tam īśānaṃ varadaṃ devam īḍyaṃ   nicāyyemāṃ śāntim atyantam eti //11//

Strophe: 12 
Verse: a    
yo devānāṃ prabʰavaś codbʰavaś ca   viśvādʰiko rudro maharṣiḥ
Verse: c    
hiraṇyagarbʰaṃ paśyata jāyamānaṃ   sa no buddʰyā śubʰayā saṃyunaktu //12//

Strophe: 13 
Verse: a    
yo devānām adʰipo   yasmiṃl lokā adʰiśritāḥ
Verse: c    
ya īśe asya dvipadaś catuṣpadaḥ   kasmai devāya haviṣā vidʰema //13//

Strophe: 14 
Verse: a    
sūkṣmātisūkṣmaṃ kalilasya madʰye   viśvasya sraṣṭāram anekarūpaṃ
Verse: c    
viśvasya ekaṃ pariveṣṭitāraṃ   jñātvā śivaṃ śāntim atyantam eti //14//

Strophe: 15 
Verse: a    
sa eva kāle bʰuvanasya goptā   viśvādʰipaḥ sarvabʰūteṣu gūḍʰaḥ
Verse: c    
yasmin yuktā brahmarṣayo devatāś ca   tam evaṃ jñātvā mr̥tyupāśāṃś cʰinatti //15//

Strophe: 16 
Verse: a    
gʰr̥tāt paraṃ maṇḍam ivātisūkṣmaṃ   jñātvā śivaṃ sarvabʰūteṣu gūḍʰaṃ
Verse: c    
viśvasya ekaṃ pariveṣṭitāraṃ   jñātvā devaṃ mucyate sarvapāśaiḥ //16//

Strophe: 17 
Verse: a    
eṣa devo viśvakarmā mahātmā   sadā janānāṃ hr̥daye saṃniviṣṭaḥ
Verse: c    
hr̥dā manīṣā manasābʰikṣipto   ya etad vidur amr̥tās te bʰavanti //17//

Strophe: 18 
Verse: a    
yadā tamas tan na divā na rātrir   na san na cāsac cʰiva eva kevalaḥ
Verse: c    
tad akṣaraṃ tat savitur vareṇyaṃ   prajñā ca tasmāt prasr̥tā purāṇī //18//

Strophe: 19 
Verse: a    
nainam ūrdʰvaṃ na tiryañcaṃ   na madʰye parijagrabʰat
Verse: c    
na tasya pratimā asti   yasya nāma mahad yaśaḥ //19//

Strophe: 20 
Verse: a    
na saṃdr̥śe tiṣṭʰati rūpam asya   na cakṣuṣā paśyati kaścanainaṃ
Verse: c    
hr̥dā hr̥distʰaṃ manasā ya enam   evaṃ vidur amr̥tās te bʰavanti //20//

Strophe: 21 
Verse: a    
ajāta ity evaṃ kaścid   bʰīruḥ +rudraṃ+ prapadyate
Verse: c    
rudra yat dakṣiṇaṃ mukʰam   tena māṃ pāhi nityam //21//

Strophe: 22 
Verse: a    
nas toke tanaye na āyuṣi    no goṣu no aśveṣu rīriṣaḥ
Verse: c    
vīrān no rudra bʰāmito vadʰīr   haviṣmantaḥ sadam it tvā havāmahe //22//


iti śvetāśvataropaniṣadi caturtʰo 'dʰyāyaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Svetasvatara-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.