TITUS
Black Yajur-Veda: Svetasvatara-Upanisad
Part No. 6
Previous part

Adhyaya: 6 
Strophe: 1 


Verse: a    svabʰāvam eke kavayo vadanti   kālaṃ tatʰānye parimuhyamānāḥ
Verse: c    
devasya eṣa mahimā tu loke   yena idaṃ bʰrāmyate brahmacakram //1//

Strophe: 2 
Verse: a    
yenāvr̥taṃ nityam idaṃ hi sarvaṃ   jñaḥ kālakālo guṇī sarvavidyaḥ
Verse: c    
teneśitaṃ karma vivartate ha   pr̥tʰvyāpyatejo'nilakʰāni cintyam //2//

Strophe: 3 
Verse: a    
tat karma kr̥tvā vinivartya bʰūyas   tattvasya tattvena sametya yogam
Verse: c    
ekena dvābʰyāṃ tribʰir aṣṭabʰir    kālena caivātmaguṇaiś ca sūkṣmaiḥ //3//

Strophe: 4 
Verse: a    
ārabʰya karmāṇi guṇānvitāni   bʰāvāṃś ca sarvān viniyojayed yaḥ
Verse: c    
teṣām abʰāve kr̥takarmanāśaḥ   karmakṣaye yāti sa tattvato 'nyaḥ //4//

Strophe: 5 
Verse: a    
ādiḥ sa saṃyoganimittahetuḥ   paras trikālād akalo 'pi dr̥ṣṭaḥ
Verse: c    
taṃ viśvarūpaṃ bʰavabʰūtam īḍyaṃ   devaṃ svacittastʰam upāsya pūrvam //5//

Strophe: 6 
Verse: a    
sa vr̥kṣakālākr̥tibʰiḥ paro 'nyo   yasmāt prapañcaḥ parivartate 'yaṃ
Verse: c    
dʰarmāvahaṃ pāpanudaṃ bʰageśaṃ   jñātvātmastʰam amr̥taṃ viśvadʰāma

Strophe: 7 
Verse: a    
tam īśvarāṇāṃ paramaṃ maheśvaraṃ   taṃ devatānāṃ paramaṃ ca daivataṃ
Verse: c    
patiṃ patīnāṃ paramaṃ parastād   vidāma devaṃ bʰuvaneśam īḍyam //6cd-7//

Strophe: 8 
Verse: a    
na tasya kāryaṃ karaṇaṃ ca vidyate   na tatsamaś cābʰyadʰikaś ca dr̥śyate
Verse: c    
parāsya śaktir vividʰaiva śrūyate   svābʰāvikī jñānabalakriyā ca //8//

Strophe: 9 
Verse: a    
na tasya kaścit patir asti loke   na ceśitā naiva ca tasya liṅgaṃ
Verse: c    
sa kāraṇaṃ karaṇādʰipādʰipo   na cāsya kaścij janitā na cādʰipaḥ

Strophe: 10 
Verse: a    
yas tantunābʰeva tantubʰiḥ pradʰānajaiḥ   svabʰāvato deva ekaḥ svam āvr̥ṇot
Verse: c    
sa no dadʰād brahmāpyayam //10//

Strophe: 11 
Verse: a    
eko devaḥ sarvabʰūteṣu gūḍʰaḥ   sarvavyāpī sarvabʰūtāntarātmā
Verse: c    
karmādʰyakṣaḥ sarvabʰūtādʰivāsaḥ   sākṣī cetā kevalo nirguṇaś ca //11//

Strophe: 12 
Verse: a    
eko vaśī niṣkriyāṇāṃ bahūṇām   ekaṃ bījaṃ bahudʰā yaḥ karoti
Verse: c    
tam ātmastʰaṃ ye 'nupaśyanti dʰīrās   teṣāṃ sukʰaṃ śāśvataṃ netareṣāṃ //12//

Strophe: 13 
Verse: a    
nityo nityānāṃ cetanaś cetanānām   eko bahūnāṃ yo vidadʰāti kāmān
Verse: c    
tat kāraṇaṃ sāṃkʰyayogādʰigamyaṃ   jñātvā devaṃ mucyate sarvapāśaiḥ //13//

Strophe: 14 
Verse: a    
na tatra sūryo bʰāti na candratārakaṃ   nemā vidyuto bʰānti kuto 'yam agniḥ
Verse: c    
tam eva bʰāntam anubʰāti sarvaṃ   tasya bʰāsā sarvam idaṃ vibʰāti //14//

Strophe: 15 
Verse: a    
eko haṃso bʰuvanasyāsya madʰye   sa evāgniḥ salile saṃniviṣṭaḥ
Verse: c    
tam eva viditvāti mr̥tyum eti   nānyaḥ pantʰā vidyate 'yanāya //15//

Strophe: 16 
Verse: a    
sa viśvakr̥d viśvavid ātmayonir   jñaḥ kālakālo guṇī sarvavidyaḥ
Verse: c    
pradʰānakṣetrajñapatir guṇeśaḥ   saṃsāramokṣastʰitibandʰahetuḥ //16//

Strophe: 17 
Verse: a    
yas tanmayo hy amr̥ta īśasaṃstʰo   jñaḥ sarvago bʰuvanasyāsya goptā
Verse: c    
sa īśe asya jagato nityam eva   nānyo hetur vidyata īśanāya //17//

Strophe: 18 
Verse: a    
yo brahmāṇaṃ vidadʰāti pūrvaṃ   yo vai vedāṃś ca prahiṇoti tasmai
Verse: c    
taṃ ha devam ātmabuddʰiprakāśaṃ   mumukṣur vai śaraṇam ahaṃ prapadye //18//

Strophe: 19 
Verse: a    
niṣkalaṃ niṣkriyaṃ śāntaṃ   niravadyaṃ nirañjanam
Verse: c    
amr̥tasya paraṃ setuṃ   dagdʰendʰanam ivānalam //19//

Strophe: 20 
Verse: a    
yadā carmavad ākāśaṃ   veṣṭayiṣyanti mānavāḥ
Verse: c    
tadā devam avijñāya   duḥkʰasyānto bʰaviṣyati //20//

Strophe: 21 
Verse: a    
tapaḥprabʰāvād devaprasādāt   brahma ha śvetāśvataro 'tʰa vidvān
Verse: c    
atyāśramibʰyaḥ paramaṃ pavitraṃ   provāca samyag r̥ṣisaṅgʰajuṣṭam //21//

Strophe: 22 
Verse: a    
vedānte paramaṃ guhyaṃ   purākalpe pracoditam
Verse: c    
nāpraśāntāya dātavyaṃ   nāputrāyāśiṣyāya //22//

Strophe: 23 
Verse: a    
yasya deve parā bʰaktir   yatʰā deve tatʰā gurau
Verse: c    
tasyaite katʰitā hy artʰāḥ   prakāśante mahātmanaḥ
Verse: e    
prakāśante mahātmanaḥ //23//


iti śvetāśvataropaniṣadi ṣaṣṭʰo 'dʰyāyaḥ


This text is part of the TITUS edition of Black Yajur-Veda: Svetasvatara-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.