TITUS
Black Yajur-Veda: Katha-Upanisad
Part No. 5
Previous part

Chapter: 2 
Paragraph: 1 
Part II
Canto I



Verse: 1 
Sentence: 1    parāñci kʰāni vyatr̥ṇat svayambʰūḥ
   
parāñci kʰāni vi~-atr̥ṇat svayambʰūḥ~
Sentence: 2    
tasmāt parāṅ paśyati nāntarātman
   
tasmād~ parāṅ paśyati na~ antarā~ ātman
Sentence: 3    
kaścid dʰīraḥ pratyag ātmānam aikṣat
   
kaḥ~-cid dʰīras~ pratyak~ ātmānam aikṣat
Sentence: 4    
āvr̥ttacakṣur amr̥tatvam iccʰan
   
āvr̥tta-cakṣuḥ~ amr̥tatvam iccʰan

Verse: 2 
Sentence: 1    
parācaḥ kāmān anuyanti bālāḥ
   
parācas~ kāmān anu-yanti bālāḥ~
Sentence: 2    
te mr̥tyor yanti vitatasya pāśam
   
te mr̥tyoḥ~ yanti vi-tatasya pāśam
Sentence: 3    
atʰa dʰīrā amr̥tatvaṃ viditvā
   
atʰa dʰīrāḥ~ amr̥tatvam~ viditvā
Sentence: 4    
dʰruvam adʰruveṣv iha na prārtʰayante
   
dʰruvam adʰruveṣu~ iha na pra~-artʰayante

Verse: 3 
Sentence: 1    
yena rūpaṃ rasaṃ gandʰaṃ śabdān sparśām̐ś ca maitʰunān
   
yena rūpam~ rasam~ gandʰam~ śabdān sparśān~ ca maitʰunān
Sentence: 2    
etenaiva vijānāti
   
etena~ eva vi-jānāti
Sentence: 3    
kim atra pariśiṣyate
   
kim atra pari-śiṣyate
Sentence: 4    
etad vai tat
   
etad vai tad~

Verse: 4 
Sentence: 1    
svapnāntaṃ jāgaritāntaṃ cobʰau yenānupaśyati
   
svapna~-antam~ jāgarita~-antam~ ca~ ubʰau yena~ anu-paśyati
Sentence: 2    
mahāntaṃ vibʰum ātmānaṃ matvā
   
mahāntam~ vibʰum ātmānam~ matvā
Sentence: 3    
dʰīro na śocati
   
dʰīraḥ~ na śocati

Verse: 5 
Sentence: 1    
ya imaṃ madʰvadaṃ veda ātmānaṃ jīvam antikāt īśānaṃ bʰūtabʰavyasya
   
yaḥ~ imam~ madʰu~-adaṃ veda ātmānam~ jīvam antikād~ īśānam~ bʰūta-bʰavyasya
Sentence: 2    
na tato vijugupsate
   
na tataḥ~ vi-jugupsate
Sentence: 3    
etad vai tat
   
etad vai tad~

Verse: 6 
Sentence: 1    
yaḥ pūrvaṃ tapaso jātam
   
yas~ pūrvam~ tapasaḥ~ jātam
Sentence: 2    
adbʰyaḥ pūrvam ajāyata
   
adbʰyas~ pūrvam ajāyata
Sentence: 3    
guhāṃ praviśya tiṣṭʰantaṃ
   
guhām~ pra-viśya tiṣṭʰantam~
Sentence: 4    
yo bʰūtebʰir vyapaśyat
   
yaḥ~ bʰūtebʰiḥ~ vi~-apaśyat
Sentence: 5    
etad vai tat
   
etad vai tad~

Verse: 7 
Sentence: 1    
prāṇena sambʰavaty aditir devatāmayī
   
prāṇena sam-bʰavati~ aditiḥ~ devatāmayī
Sentence: 2    
guhāṃ praviśya tiṣṭʰantīṃ
   
guhām~ pra-viśya tiṣṭʰantīm~
Sentence: 3    
bʰūtebʰir vyajāyata
   
bʰūtebʰiḥ~ vi~-ajāyata
Sentence: 4    
etad vai tat
   
etad vai tad~

Verse: 8 
Sentence: 1    
araṇyor nihito jātavedā
   
araṇyoḥ~ ni-hitaḥ~ jātavedāḥ~
Sentence: 2    
garbʰa iva subʰr̥to garbʰiṇībʰiḥ
   
garbʰaḥ~ iva subʰr̥taḥ~ garbʰiṇībʰiḥ~
Sentence: 3    
dive diva īḍyo jāgr̥vadbʰir haviṣmadbʰir manuṣyebʰir agniḥ
   
dive dive~ īḍyaḥ~ jāgr̥vadbʰiḥ~ haviṣmadbʰiḥ~ manuṣyebʰiḥ~ agniḥ~
Sentence: 4    
etad vai tat
   
etad vai tad~

Verse: 9 
Sentence: 1    
yataś codeti sūryo
   
yataḥ~ ca~ ud-eti sūryaḥ~
Sentence: 2    
'staṃ yatra ca gaccʰati
   
astam~ yatra ca gaccʰati
Sentence: 3    
taṃ devāḥ sarve 'rpitās
   
tam~ devāḥ sarve ~arpitāḥ~
Sentence: 4    
tad u nātyeti kaścana
   
tad u na~ ati~-eti kaḥ~-cana
Sentence: 5    
etad vai tat
   
etad vai tad~

Verse: 10 
Sentence: 1    
yad eveha tad amutra
   
yad eva~ iha tad amutra
Sentence: 2    
yad amutra tad anv iha
   
yad amutra tad anu~ iha
Sentence: 3    
mr̥tyoḥ sa mr̥tyum āpnoti
   
mr̥tyoḥ sa mr̥tyum āpnoti
Sentence: 4    
ya iha nāneva paśyati
   
yaḥ~ iha nānā~ iva paśyati

Verse: 11 
Sentence: 1    
manasaivedam āptavyaṃ
   
manasā~ eva~ idam āptavyam~
Sentence: 2    
neha nānāsti kiñcana
   
na~ iha nānā~ asti kim~-cana
Sentence: 3    
mr̥tyoḥ sa mr̥tyuṃ gaccʰati
   
mr̥tyoḥ sa mr̥tyum~ gaccʰati
Sentence: 4    
ya iha nāneva paśyati
   
yaḥ~ iha nānā~ iva paśyati

Verse: 12 
Sentence: 1    
aṅguṣṭʰamātraḥ puruṣo madʰya ātmani tiṣṭʰati
   
aṅguṣṭʰa-mātraḥ puruṣaḥ~ madʰye~ ātmani tiṣṭʰati
Sentence: 2    
īśāno bʰūtabʰavyasya
   
īśānaḥ~ bʰūta-bʰavyasya
Sentence: 3    
na tato vijugupsate
   
na tataḥ~ vi-jugupsate
Sentence: 3    
etad vai tat
   
etad vai tad~

Verse: 13 
Sentence: 1    
aṅguṣṭʰamātraḥ puruṣo jyotir ivādʰūmaka
   
aṅguṣṭʰa-mātraḥ puruṣaḥ~ jyotiḥ~ iva~ adʰūmakaḥ~
Sentence: 2    
īśāno bʰūtabʰavyasya
   
īśānaḥ~ bʰūta-bʰavyasya
Sentence: 3    
sa evādya sa u śvaḥ
   
sa eva~ adya sa u śvaḥ~
Sentence: 4    
etad vai tat
   
etad vai tad~

Verse: 14 
Sentence: 1    
yatʰodakaṃ durge vr̥ṣṭaṃ parvateṣu vidʰāvati
   
yatʰā~ udakam~ durge vr̥ṣṭam~ parvateṣu vi-dʰāvati
Sentence: 2    
evaṃ dʰarmān pr̥tʰak paśyam̐s
   
evam~ dʰarmān pr̥tʰak paśyan~
Sentence: 3    
tān evānuvidʰāvati
   
tān eva~ anu-vi-dʰāvati

Verse: 15 
Sentence: 1    
yatʰodakaṃ śuddʰe śuddʰam āsiktaṃ
   
yatʰā~ udakam~ śuddʰe śuddʰam ā-siktam~
Sentence: 2    
tādr̥g eva bʰavati
   
tādr̥k~ eva bʰavati
Sentence: 3    
evaṃ muner vijānata ātmā bʰavati gautama
   
evam~ muneḥ~ vi-jānataḥ~ ātmā bʰavati gautama


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katha-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.