TITUS
Black Yajur-Veda: Katha-Upanisad
Part No. 4
Previous part

Paragraph: 3 
Part I
Canto III


Verse: 1 
Sentence: 1    r̥taṃ pibantau sukr̥tasya loke
   
r̥tam~ pibantau sukr̥tasya loke
Sentence: 2    
guhāṃ praviṣṭau parame parārdʰe
   
guhām~ pra-viṣṭau parame para~-ardʰe
Sentence: 3    
cʰāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ
   
cʰāyā-tapau brahma-vidaḥ~ vadanti pañcāgnayo ye ca triṇāciketās~

Verse: 2 
Sentence: 1    
yaḥ setur ījānānām akṣaraṃ brahma yat param
   
yaḥ setuḥ~ ījānānām akṣaram~ brahma yad~ param
Sentence: 2    
abʰayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi
   
abʰayam~ titīrṣatām~ pāram~ nāciketam~ śakemahi

Verse: 3 
Sentence: 1    
ātmānaṃ ratʰinaṃ viddʰi
   
ātmānam~ ratʰinam~ viddʰi
Sentence: 2    
śarīraṃ ratʰam eva tu
   
śarīram~ ratʰam eva tu
Sentence: 3    
buddʰiṃ tu sāratʰiṃ viddʰi
   
buddʰim~ tu sāratʰim~ viddʰi
Sentence: 4    
manaḥ pragraham eva ca
   
manas~ pragraham eva ca

Verse: 4 
Sentence: 1    
indriyāṇi hayān āhur viṣayām̐s teṣu gocarān
   
indriyāṇi hayān āhur viṣayān~ teṣu gocarān
Sentence: 2    
ātmendriyamanoyuktaṃ bʰoktety āhur manīṣiṇaḥ
   
ātma~-indriya-manaḥ~-yuktam~ bʰoktā~ iti~ āhur manīṣiṇas~

Verse: 5 
Sentence: 1    
yas tv avijñānavān bʰavaty ayuktena manasā sadā
   
yaḥ~ tu~ avijñānavān bʰavati~ ayuktena manasā sadā
Sentence: 2    
tasyendriyāṇy avaśyāni
   
tasya~ indriyāṇi~ avaśyāni
Sentence: 3    
duṣṭāśvā iva sāratʰeḥ
   
duṣṭa~-aśvāḥ~ iva sāratʰes~

Verse: 6 
Sentence: 1    
yas tu vijñānavān bʰavati yuktena manasā sadā
   
yaḥ~ tu vijñānavān bʰavati yuktena manasā sadā
Sentence: 2    
tasyendriyāṇi vaśyāni
   
tasya~ indriyāṇi vaśyāni
Sentence: 3    
sadaśvā iva sāratʰeḥ
   
sad-aśvāḥ~ iva sāratʰes~

Verse: 7 
Sentence: 1    
yas tv avijñānavān bʰavaty amanaskaḥ sadāśuciḥ
   
yaḥ~ tu~ avijñānavān bʰavati~ amanaskas~ sadā ~aśuciḥ~
Sentence: 2    
na sa tat padam āpnoti
   
na sa tad~ padam āpnoti
Sentence: 3    
sam̐sāraṃ cādʰigaccʰati
   
sam̐sāram~ ca~ adʰi-gaccʰati

Verse: 8 
Sentence: 1    
yas tu vijñānavān bʰavati samanaskaḥ sadā śuciḥ
   
yaḥ~ tu vijñānavān bʰavati samanaskas~ sadā śucis~
Sentence: 2    
sa tu tat padam āpnoti
   
sa tu tad~ padam āpnoti
Sentence: 3    
yasmād bʰūyo na jāyate
   
yasmād bʰūyaḥ~ na jāyate

Verse: 9 
Sentence: 1    
vijñānasāratʰir yas tu manaḥ pragrahavān naraḥ
   
vijñāna-sāratʰiḥ~ yaḥ~ tu manas~ pragrahavān naraḥ
Sentence: 2    
so 'dʰvanaḥ pāram āpnoti
   
saḥ~ adʰvanas~ pāram āpnoti
Sentence: 3    
tad viṣṇoḥ paramaṃ padam
   
tad viṣṇos~ paramam~ padam

Verse: 10 
Sentence: 1    
indriyebʰyaḥ parā hy artʰā
   
indriyebʰyas~ parāḥ~ hi~ artʰāḥ~
Sentence: 2    
artʰebʰyaś ca paraṃ manaḥ
   
artʰebʰyaḥ~ ca param~ manaḥ~
Sentence: 3    
manasas tu parā buddʰir
   
manasaḥ~ tu parā buddʰiḥ~
Sentence: 4    
buddʰer ātmā mahān paraḥ
   
buddʰeḥ~ ātmā mahān paras~

Verse: 11 
Sentence: 1    
mahataḥ param avyaktam
   
mahatas~ param avyaktam
Sentence: 2    
avyaktāt puruṣaḥ paraḥ
   
avyaktād~ puruṣas~ paras~
Sentence: 3    
puruṣān na paraṃ kiñcit
   
puruṣād~ na param~ kiñcid~
Sentence: 4    
kāṣṭʰā parā gatiḥ
   
kāṣṭʰā parā gatis~

Verse: 12 
Sentence: 1    
eṣa sarveṣu bʰūteṣu gūḍʰo 'tmā na prakāśate
   
eṣa sarveṣu bʰūteṣu gūḍʰaḥ~ atmā na pra-kāśate
Sentence: 2    
dr̥śyate tv agryayā buddʰyā sūkṣmayā sūkṣmadarśibʰiḥ
   
dr̥śyate tu~ agryayā buddʰyā sūkṣmayā sūkṣma-darśibʰis~

Verse: 13 
Sentence: 1    
yaccʰed vāṅ manasī prājñas
   
yaccʰet~ vāk~ manasī prājñas
Sentence: 2    
tad yaccʰej jñāna ātmani
   
tad yaccʰet~ jñāne~ ātmani
Sentence: 3    
jñānam ātmani mahati niyaccʰet
   
jñānam ātmani mahati ni-yaccʰet
Sentence: 4    
tad yaccʰec cʰānta ātmani
   
tad yaccʰet~ śānte~ ātmani

Verse: 14 
Sentence: 1    
uttiṣṭʰata jāgrata prāpya varān nibodʰata
   
ut-tiṣṭʰata jāgrata pra~-āpya varān ni-bodʰata
Sentence: 2    
kṣurasya dʰārā niśitā duratyayā
   
kṣurasya dʰārā niśitā duratyayā
Sentence: 3    
durgaṃ patʰas tat kavayo vadanti
   
durgam~ patʰaḥ~ tad~ kavayaḥ~ vadanti

Verse: 15 
Sentence: 1    
aśabdam asparśam arūpam avyayaṃ
   
aśabdam asparśam arūpam avyayam~
Sentence: 2    
tatʰārasaṃ nityam agandʰavac ca yat anādy anantaṃ mahataḥ paraṃ dʰruvaṃ
   
tatʰā~ arasam~ nityam agandʰavat~ ca yad~ anādi~ anantam~ mahatas~ param~ dʰruvam~
Sentence: 3    
nicāyya tan
   
ni-cāyya tad~
Sentence: 4    
mr̥tyumukʰāt pramucyate
   
mr̥tyu-mukʰād~ pra-mucyate

Verse: 16 
Sentence: 1    
nāciketam upākʰyānaṃ mr̥tyuproktaṃ sanātanam uktvā śrutvā ca
   
nāciketam upākʰyānam~ mr̥tyu-proktam~ sanātanam uktvā śrutvā ca
Sentence: 2    
medʰāvī brahmaloke mahīyate
   
medʰāvī brahma-loke mahīyate

Verse: 17 
Sentence: 1    
ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasam̐sadi
   
yaḥ~ imam~ paramam~ guhyam~ śrāvayet~ brahma-sam̐sadi
Sentence: 2    
prayataś śrāddʰakāle
   
pra-yataḥ~ śrāddʰa-kāle
Sentence: 3    
tad ānantyāya kalpate tad ānantyāya kalpate
   
tad ānantyāya kalpate tad ānantyāya kalpate



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katha-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.