TITUS
Black Yajur-Veda: Katha-Upanisad
Part No. 6
Previous part

Paragraph: 2 
Part II
Canto II


Verse: 1 
Sentence: 1    puram ekādaśadvāram ajasyāvakracetaso 'nuṣṭʰāya
   
puram ekādaśa-dvāram ajasya~ avakra-cetasaḥ~ anu-ṣṭʰāya
Sentence: 2    
na śocati
   
na śocati
Sentence: 3    
vimuktaś ca vimucyate
   
vi-muktaḥ~ ca vi-mucyate
Sentence: 4    
etad vai tat
   
etad vai tad~

Verse: 2 
Sentence: 1    
ham̐saś śuciṣad vasur āntarikṣasad
   
ham̐saḥ~ śuci-~sad vasuḥ~ āntarikṣa-sad
Sentence: 2    
hotā vediṣad atitʰir duroṇasat
   
hotā vedi-~sad atitʰiḥ~ duroṇa-sad~
Sentence: 3    
nr̥ṣad varasad r̥tasad vyomasad
   
nr̥-~sad vara-sad r̥ta-sad vyoma-sad
Sentence: 4    
abjā gojā r̥tajā adrijā r̥taṃ br̥hat
   
ab-jāḥ~ go-jāḥ~ r̥ta-jāḥ~ adri-jāḥ~ r̥tam~ br̥hat

Verse: 3 
Sentence: 1    
ūrdʰvaṃ prāṇam unnayaty
   
ūrdʰvam~ prāṇam ud~-nayati~
Sentence: 2    
apānaṃ pratyag asyati
   
apānam~ pratyak~ asyati
Sentence: 3    
madʰye vāmanam āsīnaṃ viśve devā upāsate
   
madʰye vāmanam āsīnam~ viśve devāḥ~ upa~-āsate

Verse: 4 
Sentence: 1    
asya visram̐samānasya śarīrastʰasya dehinaḥ
   
asya vi-sram̐samānasya śarīra-stʰasya dehinaḥ~
Sentence: 2    
dehād vimucyamānasya
   
dehād vi-mucyamānasya
Sentence: 3    
kim atra pariśiṣyate
   
kim atra pari-śiṣyate
Sentence: 4    
etad vai tat
   
etad vai tad~

Verse: 5 
Sentence: 1    
na prāṇena nāpānena martyo jīvati kaścana
   
na prāṇena na~ apānena martyaḥ~ jīvati kaḥ~-cana
Sentence: 2    
itareṇa tu jīvanti
   
itareṇa tu jīvanti
Sentence: 3    
yasminn etāv upāśritau
   
yasmin~ etau~ upa~-ā-śritau

Verse: 6 
Sentence: 1    
hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam
   
hanta te~ idam~ pra-vakṣyāmi guhyam~ brahma sanātanam
Sentence: 1    
yatʰā ca maraṇaṃ prāpya ātmā bʰavati gautama
   
yatʰā ca maraṇam~ pra-~āpya ātmā bʰavati gautama

Verse: 7 
Sentence: 1    
yonim anye prapadyante śarīratvāya dehinaḥ
   
yonim anye pra-padyante śarīratvāya dehinaḥ~
Sentence: 1    
stʰāṇum anye 'nusam̐yanti
   
stʰāṇum anye ~anu-sam~-yanti
Sentence: 3    
yatʰā karma yatʰā śrutam
   
yatʰā karma yatʰā śrutam

Verse: 8 
Sentence: 1    
ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇas
   
yaḥ~ eṣa supteṣu jāgarti kāmam~ kāmam~ puruṣaḥ~ nir-mimāṇas
Sentence: 2    
tad eva śukraṃ tad brahma tad evāmr̥tam ucyate
   
tad eva śukram~ tad brahma tad eva~ amr̥tam ucyate
Sentence: 3    
tasmim̐l lokāḥ śritāḥ sarve
   
tasmin~ lokāḥ~ śritāḥ sarve
Sentence: 4    
tad u nātyeti kaścana
   
tad u na~ ati~-eti kaḥ~-cana
Sentence: 5    
etad vai tat
   
etad vai tad~

Verse: 9 
Sentence: 1    
agnir yatʰaiko bʰuvanaṃ praviṣṭo
   
agniḥ~ yatʰā~ ekaḥ~ bʰuvanam~ pra-viṣṭaḥ~
Sentence: 1    
rūpaṃ rūpaṃ pratirūpo babʰūva
   
rūpam~ rūpam~ prati-rūpaḥ~ babʰūva
Sentence: 1    
ekas tatʰā sarvabʰūtāntar ātmā
   
ekaḥ~ tatʰā sarvabʰūtāntar ātmā
Sentence: 1    
rūpaṃ rūpaṃ pratirūpo bahiś ca
   
rūpam~ rūpam~ prati-rūpaḥ~ bahiḥ~ ca

Verse: 10 
Sentence: 1    
vāyur yatʰaiko bʰuvanaṃ praviṣṭo
   
vāyuḥ~ yatʰā~ eko bʰuvanam~ pra-viṣṭaḥ~
Sentence: 2    
rūpaṃ rūpaṃ pratirūpo babʰūva
   
rūpam~ rūpam~ prati-rūpaḥ~ babʰūva~
Sentence: 3    
ekas tatʰā sarvabʰūtāntar ātmā
   
ekaḥ~ tatʰā sarvabʰūtāntar ātmā
Sentence: 4    
rūpaṃ rūpaṃ pratirūpo bahiś ca
   
rūpam~ rūpam~ prati-rūpaḥ~ bahiḥ~ ca

Verse: 11 
Sentence: 1    
sūryo yatʰā sarvalokasya cakṣuḥ
   
sūryaḥ~ yatʰā sarva-lokasya cakṣuḥ~
Sentence: 2    
na lipyate cākṣuṣair bāhyadoṣaiḥ
   
na lipyate cākṣuṣaiḥ~ bāhya-doṣaiḥ~
Sentence: 3    
ekas tatʰā sarvabʰūtāntar ātma
   
ekaḥ~ tatʰā sarvabʰūtāntar ātma
Sentence: 4    
na lipyate lokaduḥkʰena bāhyaḥ
   
na lipyate loka-duḥkʰena bāhyaḥ~

Verse: 12 
Sentence: 1    
eko vaśī sarvabʰūtāntar ātmā
   
ekaḥ~ vaśī sarvabʰūtāntar ātmā
Sentence: 2    
ekaṃ rūpaṃ bahudʰā yaḥ karoti
   
ekam~ rūpam~ bahudʰā yaḥ~ karoti
Sentence: 3    
tam ātmastʰaṃ ye 'nupaśyanti dʰīrāḥ
   
tam ātma-stʰam~ ye ~anu-paśyanti dʰīrāḥ~
Sentence: 4    
teṣāṃ sukʰaṃ śāśvataṃ netareṣām
   
teṣām~ sukʰam~ śāśvatam~ na~ itareṣām

Verse: 13 
Sentence: 1    
nityo 'nityānāṃ
   
nityaḥ~ anityānām~
Sentence: 2    
cetanaś cetanānāṃ
   
cetanaḥ~ cetanānām~
Sentence: 3    
eko bahūnāṃ yo vidadʰāti kāmān
   
ekas bahūnām~ yaḥ~ vi-dadʰāti kāmān
Sentence: 4    
tam ātmastʰaṃ ye 'nupaśyanti dʰīrāḥ
   
tam ātma-stʰam~ ye ~anu-paśyanti dʰīrāḥ~
Sentence: 5    
teṣāṃ śāntiḥ śāśvatī netareṣām
   
teṣām~ śāntiḥ~ śāśvatī na~ itareṣām

Verse: 14 
Sentence: 1    
tad etad iti manyante 'nirdeśyaṃ paramaṃ sukʰam
   
tad etad iti manyante ~anirdeśyam~ paramam~ sukʰam
Sentence: 2    
katʰaṃ nu tad vijānīyāṃ
   
katʰam~ nu tad vijānīyāṃ
Sentence: 3    
kim u bʰāti vibʰāti
   
kim u bʰāti vi-bʰāti

Verse: 15 
Sentence: 1    
na tatra sūryo bʰāti na candratārakaṃ
   
na tatra sūryaḥ~ bʰāti na candra-tārakam~
Sentence: 2    
nemā vidyuto bʰānti
   
na~ imāḥ~ vidyutaḥ~ bʰānti
Sentence: 3    
kuto 'yam agniḥ
   
kutaḥ~ ayam agniḥ~
Sentence: 4    
tam eva bʰāntam anubʰāti sarvaṃ
   
tam eva bʰāntam anu-bʰāti sarvam~
Sentence: 5    
tasya bʰāsā sarvam idaṃ vibʰāti
   
tasya bʰāsā sarvam idam~ vi-bʰāti


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katha-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.