TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 5
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: 1    devāsurā́ḥ sáṃyattā āsan devā́ vijayám upayánto 'gnáu vāmáṃ vásu sáṃ ny àdadʰata \
Sentence: 2    
idám u no bʰavaiṣyati yádi no jeṣyántīti
Sentence: 3    
tád agnír ny àkāmayata ténā́pākrāmat
Sentence: 4    
tád devā́ vijítyāvarúrutsamānā ánv āyan tád asya sáhasā́ditsanta
Sentence: 5    
'rodīd yád árodīt tád rudrásya rudratvám \
Sentence: 6    
yád áśrv áśīyata tát //

Verse: 2 
Sentence: 1    
rajatáṁ híraṇyam abʰavat tásmād rajatáṁ híraṇyam adakṣiṇyám aśrujáṁ
Sentence: 2    
barhíṣi dádāti purā́sya saṃvatsarā́d gr̥hé rudanti tásmād barhíṣi déyam \
Sentence: 3    
'gnír abravīd bʰāgy àsāny átʰa va idám íti punarādʰéyaṃ te kévalam íty abruvann r̥dʰnávat kʰálu íty abravīd maddevatyàm agním ādádʰātā íti
Sentence: 4    
tám pūṣā́dʰatta téna //

Verse: 3 
Sentence: 1    
pūṣā́rdʰnot tásmāt pauṣṇā́ḥ paśáva ucyante tám tváṣṭā́dʰatta téna tváṣṭārdʰnot tásmāt tvāṣṭrā́ḥ paśáva ucyante
Sentence: 2    
tám mánur ā́dʰatta téna mánur ārdʰnot tásmān mānavyàḥ prajā́ ucyante
Sentence: 3    
tám dʰātā́dʰatta téna dʰātā́rdʰnot saṃvatsaró vái dʰātā́ tásmāt saṃvatsarám prajā́ḥ paśávónu prá jāyante / evám punarādʰéyasyárddʰiṃ véda //

Verse: 4 
Sentence: 1    
r̥dʰnóty evá 'syaiváṃ bandʰútāṃ véda bándʰumān bʰavati /
Sentence: 2    
bʰāgadʰéyaṃ vā́ agnír ā́hita icʰámānaḥ prajā́m paśū́n yájamānasyópa dodrāva \
Sentence: 3    
udvā́sya púnar ā́ dadʰīta bʰāgadʰéyenaiváinaṁ sám ardʰayaty átʰo śā́ntir evā́syaiṣā́
Sentence: 4    
púnarvasvor ā́ dadʰītaitád vái punarādʰéyasya nákṣatraṃ yát púnarvasū svā́yām eváinaṃ devátāyām ādʰā́ya brahmavarcasī́ bʰavati
Sentence: 5    
darbʰáir ā́ dadʰāty áyātayāmavāya
Sentence: 6    
darbʰáir ā́ dadʰāty adbʰyá eváinam óṣadʰībʰyo 'varúdʰyā́dʰatte
Sentence: 7    
páñcakapālaḥ puroḍā́śo bʰavati pañca vā́ r̥táva r̥túbʰya eváinam avarúdʰyā́dʰatte //

Paragraph: 2 
Verse: 1 
Sentence: 1    
párā vā́ eṣá yajñám paśū́n vapati 'gním udvāsáyate /
Sentence: 2    
páñcakapālaḥ puroḍāśo bʰavati
Sentence: 3    
pā́ṅkto yajñáḥ pā́ṅktāḥ paśávo yajñám evá paśū́n ávarunddʰe /
Sentence: 4    
vīrahā́ vā́ eṣá devā́nāṃ 'gním udvāsáyate
Sentence: 5    
vā́ etásya brāhmaṇā́ r̥tāyávaḥ purā́nnam akṣan /
Sentence: 6    
paṅktyò yājyānuvākyā̀ bʰavanti
Sentence: 7    
pā́ṅkto yajñáḥ pā́ṅktaḥ púruṣo devā́n evá vīráṃ niravadā́yāgním púnar ā //

Verse: 2 
Sentence: 1    
dʰatte
Sentence: 2    
śatā́kṣarā bʰavanti śatā́yuḥ púruṣaḥ śaténdriya ā́yuṣy evéndriyé práti tiṣṭʰati
Sentence: 3    
yád vā́ agnír ā́hito nárdʰyáte jyā́yo bʰāgadʰéyaṃ nikāmáyamāno yád āgneyáṁ sárvam bʰávati sáivā́syárddʰiḥ
Sentence: 4    
sáṃ vā́ etásya gr̥hé vā́k sr̥jyate 'gním udvāsáyate vā́caṁ sáṁsr̥ṣṭāṃ yájamāna īśvaró 'nu párābʰavitor víbʰaktayo bʰavanti vācó vidʰr̥tyai yájamānasyā́parābʰāvāya //

Verse: 3 
Sentence: 1    
víbʰaktiṃ karoti bráhmaivá tád akar \
Sentence: 2    
upāṁśú yajati yátʰā vāmáṃ vásu vividānó gū́hati tādŕ̥g evátád agním práti sviṣṭakŕ̥taṃ nír āha yátʰā vāmáṃ vásu vividānáḥ prakāśáṃ jígamiṣati tādŕ̥g evá tát \
Sentence: 3    
víbʰaktim uktvā́ prayājéna váṣaṭ karoty āyátanād evánaiti
Sentence: 4    
yájamāno vái puroḍā́śaḥ paśáva eté ā́hutī yád abʰítaḥ puroḍā́śam eté ā́hutī //

Verse: 4 
Sentence: 1    
juhóti yájamānam evóbʰayátaḥ paśúbʰiḥ pári gr̥hṇāti
Sentence: 2    
kr̥táyajuḥ sámbʰr̥tasambʰāra íty āhur sambʰŕ̥tyāḥ sambʰārā́ yájuḥ kartavyàm iti \
Sentence: 3    
átʰo kʰálu sambʰŕ̥tyā evá sambʰārā́ḥ kartavyàṃ yájur yajñásya sámr̥ddʰyai
Sentence: 4    
punarniṣkr̥tó rátʰo dákṣiṇā punarutsyūtáṃ vā́saḥ punarutsr̥ṣṭò 'naḍvā́n punardādʰéyasya sámr̥ddʰyai
Sentence: 5    
saptá te agne samídʰaḥ saptá jihvā́ íty agnihotráṃ juhoti
Sentence: 6    
yátrayatraivā́sya nyàktaṃ tátaḥ //

Verse: 5 
Sentence: 1    
eváinam áva runddʰe
Sentence: 2    
vīrahā́ vā́ eṣá devā́nām 'gním udvāsáyate tásya váruṇa evárṇayā́d āgnivāruṇám ékādaśakapālam ánu nír vaped yáṃ caivá hánti yáś cāsyarṇayā́t táu bʰāgadʰéyena prīṇāti nā́rtim ā́rcʰati yájamānaḥ //

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
bʰū́mir bʰūmnā́ dyáur variṇā́ntárikṣam mahitvā́ / upástʰe te devy adite 'gním annādám annā́dyāyā́ dadʰe //
Sentence: 2=b    
ā́yáṃ gáuḥ pŕ̥śnir akramīd ásanan mātáram púnaḥ / pitáraṃ ca prayánt súvaḥ //
Sentence: 3=c    
triṁśád dʰā́ma rājati vā́k pataṃgā́ya śiśriye / práty asya vaha dyúbʰiḥ //
Sentence: 4=d    
asyá prāṇā́d apānaty àntáś carati rocanā́ / vy àkʰyan mahiṣáḥ súvaḥ //
Sentence: 5=e    
yát tvā //

Verse: 2 
Sentence: 1    
kruddʰáḥ parovápa manyúnā yád ávartyā / sukálpam agne tát táva púnas tvód dīpayāmasi //
Sentence: 2=f    
yát te manyúparoptasya pr̥tʰivī́m ánu dadʰvasé / ādityā́ víśve tád devā́ vásavaś śa samā́bʰaran //
Sentence: 3=g    
máno jyótir juṣatām ā́jyaṃ vícʰinnaṃ yajñáṁ sám imáṃ dadʰātu / bŕ̥haspátis tanutām imáṃ no víśve devā́ ihá mādayantām //
Sentence: 4=h    
saptá te agne samídʰaḥ saptá jihvā́ḥ saptá //

Verse: 3 
Sentence: 1    
ŕ̥ṣayaḥ saptá dʰā́ma priyā́ṇi / saptá hótrāḥ saptadʰā́ tvā yajanti saptá yónīr ā́ pr̥ṇasvā gʰr̥téna //
Sentence: 2=i    
púnar ūrjā́ vartasva púnar agna iṣā́yuṣā / púnar naḥ pāhi viśvátaḥ //
Sentence: 3=k    
sahá rayyā́ vartasvā́gne pínvasva dʰā́rayā / viśvápsniyā viśvátas pári //
Sentence: 4=l    
lékaḥ sálekaḥ sulékas na ādityā́ ā́jyaṃ juṣāṇā́ viyantu kétaḥ sáketaḥ sukétas na ādityā́ ā́jyaṃ juṣāṇā́ viyantu vívasvāṁ áditir dévajūtis na ādityā́ ā́jyaṃ juṣāṇā́ viyantu //

Paragraph: 4 
Verse: 1 
Sentence: 1    
bʰū́mir bʰūmnā́ dyáur variṇéty āhāśíṣaiváinam ā́ dʰatte
Sentence: 2    
sarpā́ vái jī́ryanto 'manyanta etáṃ kasarṇī́raḥ kādraveyó mántram apaśyat táto vái jīrṇā́s tanū́r ápāgʰnata
Sentence: 3    
sarparājñíyā r̥gbʰír gā́rhapatyam ā́ dadʰāti punarnavám eváinam ajáraṃ kr̥tvā́ dʰatte \
Sentence: 4    
átʰo pūtám evá pr̥tʰivī́m annā́dyaṃ nópānamat sáitám //

Verse: 2 
Sentence: 1    
mántram apaśyat táto vái tā́m annā́dyam úpānamat \
Sentence: 2    
yát sarparājñíyā r̥gbʰír gā́rhapatyam ādádʰāty annā́dyasyā́varuddʰyai \
Sentence: 3    
átʰo asyā́m eváinam prátiṣṭʰitam ā́ dʰatte
Sentence: 4    
yát tvā kruddʰáḥ parovápéty āhā́pa hnuta evā́smai tát
Sentence: 5    
púnas tvód dīpayāmasī́ty āha sám inddʰa eváinam \
Sentence: 6    
yát te manyúparoptasyéty āha devátābʰir evá //

Verse: 3 
Sentence: 1    
enaṁ sám bʰarati
Sentence: 2    
vā́ etásya yajñáś cʰidyate 'gním udvāsáyate bŕ̥haspátivatyarcópa tiṣṭʰate bráhma vái devā́nām bŕ̥haspátir bráhmaṇaivá yajñáṁ sáṃ dadʰāti
Sentence: 3    
cʰinnaṃ yajñáṁ sam imáṃ dadʰātv íty āha saṃtátyai
Sentence: 4    
víśve devā́ ihá mādayantām íty āha saṃtátyaivá yajñáṃ devébʰyó 'nu diśati
Sentence: 5    
saptá te agne samídʰaḥ saptá jihvā́ḥ //

Verse: 4 
Sentence: 1    
íty āha saptásapta vái saptadʰā́gnéḥ priyā́s tanúvas tā́ evā́va runddʰe
Sentence: 2    
púnar ūrjā́ sahá rayyéty abʰítaḥ puroḍā́śam ā́hutī juhoti yájamānam evórjā́ ca rayyā́ cobʰayátaḥ pári gr̥hṇāti \
Sentence: 3    
ādityā́ vā́ asmā́l lokā́d amúṃ lokám āyan 'múṣmim̐ loké vy àtr̥ṣyan imáṃ lokám púnar abʰyavétyāgním ādʰā́yaitā́n hómān ajuhavus ārdʰnuvan suvargáṃ lokám āyan
Sentence: 4    
yáḥ parācī́nam punarādʰéyād agním ādádʰīta etā́n hómāñ juhuyād yā́m evā́dityā́ ŕ̥ddʰim ā́rdʰnuvan tā́m evárdʰnoti

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
{F upaprayánto} {W uyaprayánto} adʰvarám mántraṃ vocemāgnáye / āré asmé ca śr̥ṇvaté //
Sentence: 2=b    
asyá pratnā́m ánu dyútaṁ śukráṃ duduhre áhrayaḥ / páyaḥ sahasrasā́m ŕ̥ṣim //
Sentence: 3=c    
agnír mūrdʰā́ diváḥ kakút pátiḥ pr̥tʰivyā́ ayám / apā́ṁ rétāṁsi jinvati //
Sentence: 4=d    
ayám ihá pratʰamó dʰāyi dʰātŕ̥bʰir hótā yájiṣṭʰo adʰvaréṣv ī́ḍyaḥ / yám ápnavāno bʰŕ̥gavo virurucúr váneṣu citráṃ vibʰúvaṃ viśéviśe //
Sentence: 5=e    
ubʰā́ vām indrāgnī āhuvádʰyai //

Verse: 2 
Sentence: 1    
ubʰā́ rā́dʰasaḥ sahá mādayádʰyai / ubʰā́ dātā́rāv iṣā́ṁ rayīṇā́m ubʰā́ vā́jasya sātáye huve vām /
Sentence: 2=f    
ayáṃ te yónir r̥tvíyo yáto jātó árocatʰāḥ / táṃ jānánn agna ā́ rohā́tʰā no vardʰayā rayím /
Sentence: 3=g    
ágna ā́yūṁṣi pavasa ā́ suvórjam íṣaṃ ca naḥ / āré bādʰasva ducʰúnām //
Sentence: 4=h    
ágne pávasva svápā asmé várcaḥ suvī́ryam // dádʰat póṣaṁ rayím //

Verse: 3 
Sentence: 1    
máyi //
Sentence: 2=i    
ágne pāvaka rocíṣā mandráyā deva jihváyā / ā́ devā́n vakṣi yákṣi ca //
Sentence: 3=k    
naḥ pāvaka dīdivó 'gne devā́ṁ ihā́ vaha / úpa yajñáṁ havíś ca naḥ //
Sentence: 4=l    
agníḥ śúcivratatamaḥ śúcir vípraḥ śúciḥ kavíḥ / śúcī rocata ā́hutaḥ //
Sentence: 5=m    
úd agne śúcayas táva śukrā́ bʰrā́janta īrate / táva jyótīṁṣy arcáyaḥ //
Sentence: 6=n    
āyurdā́ agne 'sy ā́yur me //

Verse: 4 
Sentence: 1    
dehi varcodā́ agne 'si várco me dehi tanūpā́ agne 'si tanúvam me pāhi \
Sentence: 2=o    
ágne yán me tanúvā ūnáṃ tán ma ā́ pr̥ṇa /
Sentence: 3=p    
cítrāvaso svastí te pārám aśīya \
Sentence: 4=q    
índʰānās tvā śatáṁ hímā dyumántaḥ sám idʰīmahi váyasvanto vayaskŕ̥taṃ yáśasvanto yaśaskŕ̥taṁ suvī́rāso ádābʰyam / ágne sapatnadámbʰanaṃ várṣiṣṭʰe ádʰi nā́ke /
Sentence: 5=r    
sáṃ tvám agne sū́ryasya várcasāgatʰāḥ sám ŕ̥ṣīṇāṁ stuténa sám priyéṇa dʰā́mnā /
Sentence: 6=s    
tvám agne sū́ryavarcā asi sám mā́m ā́yuṣā várcasā prajáyā sr̥ja //

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
sám paśyāmi prajā́ ahám íḍaprajaso mānavī́ḥ / sárvā bʰavantu no gr̥hé //
Sentence: 2=b    
ámbʰa stʰā́mbʰo vo bʰakṣīya máha stʰa máho vo bʰakṣīya sáha stʰa sáho vo bʰakṣīyórja stʰórjaṃ vo bʰakṣīya
Sentence: 3=c    
révatī rámadʰvam asmím̐ lokè 'smín goṣṭʰè 'smín kṣáye 'smín yónāv iháivá stetó mā́pa gāta bahvī́r me bʰūyāsta //

Verse: 2 
Sentence: 1=d    
saṁhitā́si viśvarūpī́r ā́ morjā́ viśā́ gaupatyénā́ rāyás póṣeṇa
Sentence: 2=e    
sahasrapoṣáṃ vaḥ puṣyāsam máyi vo rā́yaḥ śrayantām
Sentence: 3=f    
úpa tvāgne divédive dóṣāvastar dʰiyā́ vayám / námo bʰáranta émasi //
Sentence: 4=g    
rā́jantam adʰvarā́ṇām gopā́m r̥tásya dī́divim / várdʰamānaṁ své dáme //
Sentence: 5=h    
naḥ pitéva sūnávé 'gne sūpāyanó bʰava / sácasvā naḥ svastáye //
Sentence: 6=i    
ágne //

Verse: 3 
Sentence: 1    
tváṃ no ántamaḥ / utá trātā́ śivó bʰava varūtʰyàḥ / táṃ tvā śociṣṭʰa dīdivaḥ / sumnā́ya nūnám īmahe sákʰibʰyaḥ / vásur agnír vásuśravāḥ / ácʰā nakṣi dyumáttamo rayíṃ dāḥ //
Sentence: 2=k    
ūrjā́ vaḥ paśyāmy ūrjā́ paśyata rāyás póṣeṇa vaḥ paśyāmi rāyás póṣeṇa paśyata \
Sentence: 3=l    
íḍā stʰa madʰukŕ̥taḥ syonā́ mā́ viśatérā mádaḥ / sahasrapoṣáṃ vaḥ puṣyāsam //

Verse: 4 
Sentence: 1    
máyi vo rā́yaḥ śrayantām //
Sentence: 2=m    
tát savitúr váreṇyam bʰárgo devásya dʰīmahi / dʰíyo naḥ pracodáyāt //
Sentence: 3=n    
somā́naṁ sváraṇaṃ kr̥ṇuhí brahmaṇas pate / kakṣī́vantam auśijám //
Sentence: 4=o    
kadā́ caná starī́r asi néndra saścasi dāśúṣe / úpopén magʰavan bʰū́ya ín te dā́naṃ devásya pr̥cyate //
Sentence: 5=p    
pári tvāgne púraṃ vayáṃ vípraṁ sahasya dʰīmahi / dʰr̥ṣádvarṇaṃ divédive bʰettā́ram bʰaṅgurā́vataḥ //
Sentence: 6=q    
ágne gr̥hapate sugr̥hapatír aháṃ tváyā gr̥hápatinā bʰūyāsaṁ sugr̥hapatír máyā tváṃ gr̥hápatinā bʰūyāḥ śatáṁ himā́s tā́m āśíṣam ā́ śāse tántave jyótiṣmatīṃ tā́m āśiṣam ā́ śāse 'múṣmai jyótiṣmatīm //

Paragraph: 7 
Verse: 1 
Sentence: 1    
áyajño vā́ eṣá 'sāmópaprayánto adʰvarám íty āha stómam evā́smai yunakty úpéty āha prajā́ vái paśáva úpemáṃ lokám prajā́m evá paśū́n imáṃ lokám úpaiti \
Sentence: 2    
asyá pratnā́m ánu dyútam íty āha suvargó vái lokáḥ pratnáḥ suvargám evá lokáṁ samā́rohati \
Sentence: 3    
agnír mūrdʰā́ diváḥ kakúd íty āha mūrdʰā́nam //

Verse: 2 
Sentence: 1    
eváinaṁ samānā́nāṃ karoty átʰo devalokā́d evá manuṣyaloké práti tiṣṭʰati \
Sentence: 2    
ayám ihá pratʰamó dʰāyi dʰātŕ̥bʰir íty āha múkʰyam eváinaṃ karoti \
Sentence: 3    
ubʰā́ vām indrāgnī āhuvádʰyā íty āháujo bálam evā́va runddʰe \
Sentence: 4    
ayáṃ te yónir r̥tvíya íty āha paśávo vái rayíḥ paśū́n evā́va runddʰe
Sentence: 5    
ṣaḍbʰír úpa tiṣṭʰate ṣáḍ vái //

Verse: 3 
Sentence: 1    
r̥táva r̥túṣv evá práti tiṣṭʰati
Sentence: 2    
ṣaḍbʰír úttarābʰir úpa tiṣṭʰate dvā́daśa sám padyante dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsará evá práti tiṣṭʰati
Sentence: 3    
yátʰā vái púruṣó 'śvo gáur jī́ryaty evám agnír ā́hito jīryati saṃvatsarásya parástād āgnipāvamānī́bʰir úpa tiṣṭʰate punarnavám eváinam ajáraṃ karoty átʰo punā́ty eva \
Sentence: 4    
úpa tiṣṭʰate yóga evā́syaiṣá úpa tiṣṭʰate //

Verse: 4 
Sentence: 1    
dáma evā́syaiṣá úpa tiṣṭʰate yācnáivā́syaiṣópa tiṣṭʰate yátʰā pā́pīyāñ cʰréyasa āhŕ̥tya namasyáti tādŕ̥g evá tát \
Sentence: 2    
āyurdā́ agne 'sy ā́yur me dehī́ty āhāyurdā́ hy èṣá
Sentence: 3    
varcodā́ agne 'si várco me dehī́ty āha varcodā́ hy èṣá
Sentence: 4    
tanūpā́ agne 'si tanúvam me pāhī́ty āha //

Verse: 5 
Sentence: 1    
tanūpā́ hy èṣás \
Sentence: 2    
ágne yán me tanúvā ūnáṃ tán ma ā́ pr̥ṇéty āha yán me prajā́yai paśūnā́m ūnáṃ tán ma ā́ pūrayéti vā́váitád āha
Sentence: 3    
cítrāvaso svastí te pārám aśīyéty āha rā́trir vái citrā́vasur ávyuṣṭyai vā́ etásyai purā́ brāhmaṇā́ abʰaiṣur vyùṣṭim evā́va runddʰe \
Sentence: 4    
índʰānās tvā śatám //

Verse: 6 
Sentence: 1    
hímā íty āha śatā́yuḥ púruṣaḥ śaténdriya ā́yuṣy evéndriyé práti tiṣṭʰati \
Sentence: 2    
eṣā́ vái sūrmī́ kárṇakāvaty etáyā ha sma vái devā́ ásurāṇāṁ śatatarhā́ṁs tr̥ṁhanti yád etáyā samídʰam ādádʰāti vájram eváitác cʰatagʰnī́ṃ yájamāno bʰrā́tr̥vyāya prá harati stŕ̥tyā ácʰambaṭkāram \
Sentence: 3    
sáṃ tvám agne sū́ryasya várcasāgatʰā íty āhaitát tvám asīdám ahám bʰūyāsam íti vā́váitád āha
Sentence: 4    
tvám agne sū́ryavarcā asī́ty āhāśíṣam eváitā́m ā́ śāste //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
sám paśyāmi prajā́ ahám
Sentence: 2    
íty āha yā́vanta evá grāmyā́ḥ paśávas tā́n evā́va runddʰe \
Sentence: 3    
ambʰa stʰā́mbʰo vo bʰakṣīya \
Sentence: 4    
íty āhā́mbʰo hy ètās \
Sentence: 5    
máha stʰa máho vo bʰakṣīya \
Sentence: 6    
íty āha máho hy ètāḥ
Sentence: 7    
ssáha stʰa sáho vo bʰakṣīya \
Sentence: 8    
íty āha śaho hy ètās \
Sentence: 9    
ū́rja stʰórjaṃ vo bʰakṣīya \
Sentence: 10    
íti //

Verse: 2 
Sentence: 1    
āhórjo hy ètās \
Sentence: 2    
révatī rámadʰvam
Sentence: 3    
íty āha paśávo vái ravátīḥ paśū́n evā́tmán ramayate \
Sentence: 4    
iháivá stetó mā́pa gāta \
Sentence: 5    
íty āha dʰruvā́ eváinā ánapagāḥ kurute \
Sentence: 6    
iṣṭakacíd vā́ anyò 'gníḥ paśucíd anyáḥ saṁhitā́si viśvarūpī́s \
Sentence: 7    
íti vatsám abʰí mr̥śaty úpaiváinaṃ dʰatte paśucítam enaṃ kurute
Sentence: 8    
prá //

Verse: 3 
Sentence: 1    
vā́ eṣò 'smā́l lokā́c cyavate āhavanī́yam upatíṣṭʰate gā́rhapatyam úpa tiṣṭʰate 'smínn eva loké práti tiṣṭʰati \
Sentence: 2    
átʰo gā́rhapatyāyaivá hnute
Sentence: 3    
gāyatrī́bʰir úpa tiṣṭʰate téjo vái gāyatrī́ téja evā́tmán dʰatte \
Sentence: 4    
átʰo yád etáṃ tr̥cám anvā́ha sáṃtatyai
Sentence: 5    
gā́rhapatyaṃ vā́ ánu dvipā́do vīrā́ḥ prá jāyante
Sentence: 6    
eváṃ vidvā́n dvipádābʰir gā́rhapatyam upatíṣṭʰate //

Verse: 4 
Sentence: 1    
ā́sya vīró jāyate \
Sentence: 2    
ūrjā́ vaḥ paśyāmy ūrjā́ paśyata \
Sentence: 3    
íty āhāśíṣam eváitā́m ā́ śāste
Sentence: 4    
tát savitúr váreṇyam
Sentence: 5    
íty āha prásūtyai
Sentence: 6    
somā́naṁ sváraṇam
Sentence: 7    
íty āha somapītʰám evā́va runddʰe
Sentence: 8    
kr̥ṇuhí brahmaṇas pate \
Sentence: 9    
íty āha prásūtyai
Sentence: 10    
somā́naṁ sváraṇam
Sentence: 11    
íty āha somapītʰám evā́va runddʰe
Sentence: 12    
kr̥ṇuhí brahmaṇas pate \
Sentence: 13    
íty āha brahmavarcasám evā́va runddʰe
Sentence: 14    
kadā́ caná starī́r asi \
Sentence: 15    
íty āha starī́ṁ rā́triṃ vasati //

Verse: 5 
Sentence: 1    
eváṃ vidvā́n agním upatíṣṭʰate
Sentence: 2    
pári tvāgne púraṃ vayám
Sentence: 3    
íty āha paridʰím eváitám pári dadaḥty áskandāya \
Sentence: 4    
ágne gr̥hapate \
Sentence: 5    
íty āha yatʰāyajúr eváitát \
Sentence: 6    
śatáṁ hímās \
Sentence: 7    
íty āha
Sentence: 8    
śatáṃ tvā hemantā́n indʰiṣīya \
Sentence: 9    
íty vā́váitád āha
Sentence: 10    
putrásya nā́ma gr̥hṇāty annādám eváinaṃ karoti
Sentence: 11    
tā́m āśíṣam ā́ śāse tántave jyótiṣmatīm
Sentence: 12    
íti brūyād yásya putró 'jātaḥ syāt tejasvy èvā́sya brahmavarcasī́ putró jāyate
Sentence: 13    
tā́m āśíṣam ā́ śāse 'múṣmai jyótiṣmatīm
Sentence: 14    
íti brūyād yásya putró jātáḥ syā́t
Sentence: 15    
téja evā́smin brahmavarcasáṃ dadʰāti //

Paragraph: 9 
Verse: 1 
Sentence: 1    
agnihotráṃ juhoti
Sentence: 2    
yád evá kíṃ ca yájamānasya sváṃ tásyaivá tát \
Sentence: 3    
rétaḥ siñcati prajánane prajánanaṁ vā́ agnís \
Sentence: 4    
átʰáuṣadʰīr ántagatā dahati tā́s táto bʰū́yasīḥ prá jāyante
Sentence: 5    
yát sāyáṃ juhóti réta evá tát siñcati
Sentence: 6    
práivá prātastánena janayati tát \
Sentence: 7    
rétaḥ siktáṃ tváṣṭrā́vikr̥tam prá jāyate yā́vaccʰó vái rétasaḥ siktásya //

Verse: 2 
Sentence: 1    
tváṣṭā rūpā́ṇi vikaróti tāvaccʰó vái tát prá jāyata eṣá vái dáivyas tváṣṭā yájate bahvī́bʰir úpa tiṣṭʰate rétasa eva siktásya bahuśó rūpā́ṇi karoti
Sentence: 2    
paráivá jāyate śváḥśvo bʰū́yān bʰavati eváṃ vidvā́n agním upatíṣṭʰate \
Sentence: 3    
áhar devā́nām ā́sīd rā́trir ásurāṇāṃ 'surā yád devā́nāṃ vittáṃ védyam ā́sīt téna sahá //

Verse: 3 
Sentence: 1    
rā́trim prā́viśan
Sentence: 2    
devā́ hīnā́ amanyanta
Sentence: 3    
'paśyan \
Sentence: 4    
āgneyī́ rā́trir āgneyā́ḥ paśáva imám evā́gníṁ stavāma na stutáḥ paśū́n púnar dāsyatī́ti
Sentence: 5    
'gním astuvant ebʰya stutó rā́triyā ádʰy áhar abʰí paśū́n nír ārjat devā́ḥ paśū́n vittvā́ kā́māṁ akurvata
Sentence: 6    
eváṃ vidvā́n agním upatíṣṭʰate paśumā́n bʰavati //

Verse: 4 
Sentence: 1    
ādityó vā́ asmā́l lokā́d amúṃ lokám ait
Sentence: 2    
'múṃ lokáṃ gatvā́ púnar imáṃ lokám abʰy àdʰyāyat imáṃ lokám āgátya mr̥tyór abibʰen mr̥tyúsaṃyuta iva hy àyáṃ lokáḥ
Sentence: 3    
'manyate \
Sentence: 4    
amám evā́gníṁ stavāni stutáḥ suvargáṃ lokáṃ gamayiṣyatī́ti
Sentence: 5    
'gním astaut enaṁ stutáḥ suvargáṃ lokám agamayat \
Sentence: 6    
yáḥ //

Verse: 5 
Sentence: 1    
eváṃ vedvā́n agním upatíṣṭʰate suvargám evá lokám eti sárvam ā́yur eti \
Sentence: 2    
abʰí vā́ eṣò 'gnī́ ā́ rohati enāv upatíṣṭʰate yátʰā kʰálu vái śréyān abʰyā́rūḍʰaḥ kāmáyate tátʰā karoti
Sentence: 3    
náktam úpa tiṣṭʰate prātáḥ sáṁ náktaṃ vratā́ni sr̥jyánte sahá śréyāṁś ca pā́pīyāṁś cā́sāte jyótir vā́ agnís támo rā́trir yát //

Verse: 6 
Sentence: 1    
náktam upatíṣṭʰate jyótiṣáivá támas tarati \
Sentence: 2    
upastʰéyo 'gnī́3r { nópastʰéyā́3 ^ nópastʰéyā́3s }
Sentence: 3    
íty āhur manuṣyā̀yén nvái 'harahar āhŕ̥tyā́tʰainaṃ yā́cati ín nvái tám upā́rcʰati \
Sentence: 4    
átʰa devā́n áharahar yāciṣyati \
Sentence: 5    
íti tásmān nópastʰéyas \
Sentence: 6    
átʰo kʰálv āhur āśíṣe vái káṃ yájamāno yajate \
Sentence: 7    
íty eṣā́ kʰálu vái //

Verse: 7 
Sentence: 1    
ā́hitāgner āśī́r yád agním upatíṣṭʰate tásmād upastʰéyaḥ
Sentence: 2    
prajā́patiḥ paśū́n asr̥jata sr̥ṣṭā́ ahorātré prā́viśan
Sentence: 3    
tā́ñ cʰándobʰir ánv avindad yác cʰándobʰir upatíṣṭʰate svám evá tád ánv icʰati
Sentence: 4    
tátra jāmy àsti \
Sentence: 5    
íty āhur 'harahar upatíṣṭʰata íti
Sentence: 6    
vā́ agním pratyáṅṅ upatíṣṭʰate práty enam oṣati yáḥ párāṅ víṣvaṅ prajáyā paśúbʰir eti
Sentence: 7    
kávātiryaṅṅ ivópa tiṣṭʰeta náinam pratyóṣati víṣvaṅ prajáyā paśúbʰir eti //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
máma nā́ma pratʰamáṃ jātavedaḥ pitā́ mātā́ ca dadʰatur yád ágre / tát tvám bibʰr̥hi púnar ā́ mád áitos távāháṃ nā́ma bibʰarāṇy agne //
Sentence: 2=b    
máma nā́ma táva ca jātavedo vā́sasī iva vivásānau cárāvaḥ / ā́yuṣe tváṃ jīváse vayáṃ yatʰāyatʰáṃ pári dadʰāvahai púnas //
Sentence: 3=c    
námo 'gnáyé 'pratividdʰāya námó 'nādʰr̥ṣṭāya námaḥ samrā́je / áṣāḍʰaḥ //

Verse: 2 
Sentence: 1    
agnír br̥hádvayā viśvajít sáhantyaḥ śréṣṭʰo gandʰarváḥ //
Sentence: 2=d    
tvátpitāro agne devā́s tvā́māhutayas tvádvivācanāḥ / sám mā́m ā́yuṣā sáṃ gaupatyéna súhite dʰāḥ //
Sentence: 3=e    
ayám agníḥ śréṣṭʰatamo 'yám bʰágavattamo 'yáṁ sahasrasā́tamaḥ / asmā́ astu suvī́ryam //
Sentence: 4=f    
máno jyótir juṣatām ā́jyaṃ vícʰinnaṃ yajñáṁ sám imáṃ dadʰātu / yā́ iṣṭā́ uṣáso nimrúcaś ca tā́ḥ sáṃ dadʰāmi havíṣā gʰr̥téna //
Sentence: 5=g    
páyasvatīr óṣadʰayaḥ //

Verse: 3 
Sentence: 1    
páyasvad vīrúdʰām páyaḥ / apā́m páyaso yát páyas téna mā́m indra sáṁ sr̥ja //
Sentence: 2=h    
ágne vratapate vratáṃ cariṣyāmi tác cʰakeyaṃ tán me rādʰyatām /
Sentence: 3=i    
agníṁ hótāram ihá táṁ huve devā́n yajñíyān ihá yā́n hávāmahe // ā́ yantu devā́ḥ sumanasyámānā viyántu devā́ havíṣo me asya
Sentence: 4=k    
kás tvā yunakti tvā yunaktu
Sentence: 5=l    
yā́ni gʰarmé kapā́lāny upacinvánti //

Verse: 4 
Sentence: 1    
vedʰásaḥ / pūṣṇás tā́ny ápi vratá indravāyū́ muñcatām //
Sentence: 2=m    
ábʰinno gʰarmó jīrádānur yáta ā́ttas tád agan púnaḥ / idʰmó védiḥ paridʰáyaś śa sárve yajñásyā́yur ánu sáṃ caranti //
Sentence: 3=n    
tráyastriṁśat tántavo vitatniré imáṃ yajñáṁ svadʰáyā dádante téṣāṃ cʰinnám práty etád dadʰāmi svā́hā gʰarmó devā́ṁ ápy etu //

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
vaiśvānaró na ūtyā́ prá yātu parā vátaḥ / agnír uktʰéna vā́hasā //
Sentence: 2=b    
r̥tā́vānaṃ vaiśvānarám r̥tásya jyótiṣas pátim / ájasraṃ gʰarmám īmahe //
Sentence: 3=c    
vaiśvānarásya daṁsánābʰyo br̥hád áriṇād ékaḥ svapasyàyā kavíḥ / ubʰā́ pitárā maháyann ajāyatāgnír dyā́vāpr̥tʰivī́ bʰū́riretasā //
Sentence: 4=d    
pr̥ṣṭó diví pr̥ṣṭó agníḥ pr̥tʰivyā́m pr̥ṣṭó víśvā óṣadʰīr ā́ viveśa / vaiśvānaráḥ sáhasā pr̥ṣṭó agníḥ no dívā sáḥ //

Verse: 2 
Sentence: 1    
riṣáḥ pātu náktam /
Sentence: 2=e    
jātó yád agne bʰúvanā vyákʰyaḥ paśúṃ gopā́ íryaḥ párijmā / váiśvānara bráhmaṇe vinda gātúṃ yūyám pāta svastíbʰiḥ sádā naḥ //
Sentence: 3=f    
tvám agne śocíṣā śóśucāna ā́ ródasī apr̥ṇā jā́yamānaḥ / tvám devā́ṁ abʰíśaster amuñco váiśvānara jātavedo mahitvā́ //
Sentence: 4=g    
asmā́kam agne magʰávatsu dʰārayā́nāmi kṣatrám ajáraṁ suvī́ryam / vayáṃ jayema śatínaṁ sahasŕ̥ṇaṃ váiśvānara //

Verse: 3 
Sentence: 1    
vā́jam agne távo 'tíbʰiḥ //
Sentence: 2=h    
vaiśvānarásya sumatáu syāma rā́jā híkam bʰúvanānām abʰiśrī́ḥ / itó jātó viśvam idáṃ caṣṭe vaiśvānaró yatate sū́ryeṇa //
Sentence: 3=i    
áva te héḍo varuṇa námobʰir áva yajñébʰir īmahe havírbʰiḥ / kṣáyann asmábʰyam asura praceto rā́jann énāṁsi siśratʰaḥ kr̥tā́ni //
Sentence: 4=k    
úd uttamáṃ varuṇa pā́śam asmád ávādʰamáṃ madʰyamáṁ śratʰāya / átʰā vayám āditya //

Verse: 4 
Sentence: 1    
vraté távā́nāgaso áditaye syāma //
Sentence: 2=l    
dadʰikrā́vṇo akāriṣaṃ jiṣṇór áśvasya vājínaḥ / surabʰí no múkʰā karat prá ṇa ā́yūṁṣi tāriṣat //
Sentence: 3=m    
ā́ dadʰikrā́ḥ śávāsā páñca kr̥ṣṭī́ḥ sū́rya iva jyótiṣāpás tatāna / sahasrasā́ḥ śatasā́ vājy árvā pr̥ṇáktu vádʰvā sám imā́ vácāṁsi //
Sentence: 4=n    
agnír mūrdʰā́
Sentence: 5=o    
bʰúvaḥ /
Sentence: 6=p    
máruto yád dʰa vo diváḥ sumnāyánto hávāmáhe / ā́ tū́ naḥ //

Verse: 5 
Sentence: 1    
úpa gantana //
Sentence: 2=q    
yā́ vaḥ śarma śaśamānā́ya sánti tridʰā́tūni dāśúṣe yacʰatā́dʰi / asmábʰyaṃ tā́ni maruto yanta rayíṃ no dʰatta vr̥ṣaṇaḥ suvī́ram
Sentence: 3=r    
áditir na uruṣyatv áditiḥ śárma yacʰatu / áditiḥ pātv áṁhasaḥ //
Sentence: 4=s    
mahī́m ū ṣú mātáraṁ suvratā́nām r̥tásya pátnīm ávase huvema / tuvikṣatrā́m ajárantīm urūcī́ṁ suśármāṇam áditiṁ supráṇītim //
Sentence: 5=t    
sutrā́māṇam pr̥tʰivī́ṃ dyā́m anehásaṁ suśármāṇam áditiṁ supráṇītim / dáivīṃ nā́vaṁ svaritrā́m ánāgasam ásravantīm ā́ ruhemā svastáye //
Sentence: 6=u    
imā́ṁ nā́vam ā́ruhaṁ śatā́ritrā́ṁ śatáspʰyām / ácʰidrām pārayiṣṇúm //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.