TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 6
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1 
Sentence: 1=a    sáṃ tvā siñcāmi yájuṣā prajā́m ā́yur dʰánaṃ ca / bŕ̥haspátiprasūto yájamāna ihá mā́ riṣat //
Sentence: 2=b    
ā́jyam asi satyám asi satyásyā́dʰyakṣam asi havír asi vaiśvānaráṃ vaiśvadevám útpūtaśuṣmaṁ satyáujāḥ sáho 'si sáhamānam asi sáhasvā́rātīḥ sáhasvārātīyatáḥ sáhasva pŕ̥tanāḥ sáhasva pr̥tanyatáḥ sahásravīryam asi tán jinvā́jyasyā́jyam asi satyásya satyám asi satyā́yuḥ //

Verse: 2 
Sentence: 1    
asi satyáśuṣmam asi satyéna tvābʰí gʰārayāmi tásya te bʰakṣīya
Sentence: 2=c    
pañcānā́ṃ tvā vā́tānāṃ yantrā́ya dʰartrā́ya gr̥hṇāmi
Sentence: 3=d    
pañcānā́ṃ tvartūnā́ṃ yantrā́ya dʰartrā́ya gr̥hṇāmi
Sentence: 4=e    
pañcānā́ṃ tvā diśā́ṁ yantrā́ya dʰartrā́ya gr̥hṇāmi
Sentence: 5=f    
pañcānā́ṃ tvā pañcajanā́nāṃ yantrā́ya dʰartrā́ya gr̥hṇāmi
Sentence: 6=g    
carós tvā páñcabilasya yantrā́ya dʰartrā́ya gr̥hṇāmi
Sentence: 7=h    
bráhmaṇas tvā téjase yantrā́ya dʰartrā́ya gr̥hṇāmi
Sentence: 8=i    
kṣatrásya tváujase yantrā́ya //

Verse: 3 
Sentence: 1    
dʰartrā́ya gr̥hṇāmi
Sentence: 2=k    
viśe tvā yantrā́ya dʰartrā́ya gr̥hṇāmi
Sentence: 3=l    
suvī́ryāya tvā gr̥hṇāmi
Sentence: 4=m    
suprajāstvā́ya tvā gr̥hṇāmi
Sentence: 5=n    
rāyás póṣāya tvā gr̥hṇāmi
Sentence: 6=o    
brahmavarcasā́ya tvā gr̥hṇāmi
Sentence: 7=p    
bʰū́r asmā́kaṁ havír devā́nām āśíṣo yájamānasya devā́nāṃ tvā devátābʰyo gr̥hṇāmi
Sentence: 8=q    
kā́māya tvā gr̥hṇāmi //

Paragraph: 2 
Verse: 1 
Sentence: 1=a    
dʰruvò 'si dʰruvò 'háṁ sajātéṣu bʰūyāsaṃ dʰī́raś céttā vasuvíd \
Sentence: 2=b    
ugrò 'sy ugrò 'háṁ sajātéṣu bʰūyāsam ugráś céttā vasuvíd \
Sentence: 3=c    
abʰibʰū́r asy abʰibʰū́r aháṁ sajātéṣu bʰūyāsam abʰibʰū́ś céttā vasuvíd \
Sentence: 4=d    
yunájmi tvā bráhmaṇā dáivyena havyā́yāsmái vóḍʰavé jātavedaḥ / índʰānās tvā suprajásaḥ suvī́rā jyóg jīvema balihŕ̥to vayáṃ te //
Sentence: 5=e    
yán me agne asyá yajñásya ríṣyāt //

Verse: 2 
Sentence: 1    
yád skándād ā́jyasyotá viṣṇo / téna hanmi sapátnam durmarā́yúm áinaṃ dadʰāmi nírr̥tyā upástʰe //
Sentence: 2=f    
bʰū́r bʰúvaḥ súvar
Sentence: 3=g    
úccʰuṣmo agne yájamānāyaidʰi níśuṣmo abʰidā́sate
Sentence: 4=h    
ágne deveddʰa manviddʰa mándrajihvā́martyasya te hotar mūrdʰánn ā́ jigʰarmi rāyás póṣāya suprajāstvā́ya suvī́ryāya
Sentence: 5=i    
máno 'si prājāpatyám mánasā bʰūténā́viśa
Sentence: 6=k    
vā́g asy aindrī́ sapatnakṣáyaṇī //

Verse: 3 
Sentence: 1    
vācā́ mendríyeṇā́viśa
Sentence: 2=l    
vasantám r̥tūnā́m prīṇāmi prītáḥ prīṇātu
Sentence: 3=m    
grīṣmám r̥tūnā́m prīṇāmi prītáḥ prīṇātu
Sentence: 4=n    
varṣā́ r̥tūnā́m prīṇāmi tā́ prītā́ḥ prīṇantu
Sentence: 5=o    
śarádam r̥tūnā́m prīṇāmi sā́ prītā́ prīṇātu
Sentence: 6=p    
hemantaśiśirā́v r̥tūnā́m prīṇāmi táu prītáu prīṇītām
Sentence: 7=q    
agnī́ṣómayor aháṃ devayajyáyā cákṣuṣmān bʰūyāsam
Sentence: 8=r    
agnér aháṃ devayajyáyānnādó bʰūyāsam //

Verse: 4 
Sentence: 1=s    
dábdʰir asy ádabdʰo bʰūyāsam amúṃ dabʰeyam
Sentence: 2=t    
agnī́ṣómayor aháṃ devayajyáyā vr̥trahā́ bʰūyāsam
Sentence: 3=u    
indrāgniyór aháṃ devayajyáyendriyāvy ànnādó bʰūyāsam
Sentence: 4=v    
índrasyāháṃ devayajyáyendriyāvī́ bʰūyāsam
Sentence: 5=w    
mahendrásyāháṃ devayajyáyā jemā́nam mahimā́naṃ gameyam
Sentence: 6=x    
agnéḥ sviṣṭakŕ̥to 'háṃ devayajyáyā́yuṣmān yajñéna pratiṣṭʰā́ṃ gameyam //

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
agnír dúriṣṭāt pātu savitā́gʰáśaṁsāt \
Sentence: 2=b    
'nti dūré 'rātīyáti tám eténa jeṣam \
Sentence: 3=c    
súrūpavarṣavarṇa éhīmā́n bʰadrā́n dúryāṁ abʰy éhi mā́m ánuvratā
Sentence: 4=d    
ny ù śīrṣā́ṇi mr̥ḍʰvam
Sentence: 5=e    
íḍa éhy ádita éhy sárasvaty éhi
Sentence: 6=f    
rántir asi rámatir asi sūnáry asi
Sentence: 7=g    
júṣṭe júṣṭiṃ te 'śīyópahūta upahaváṃ //

Verse: 2 
Sentence: 1    
te 'śīya
Sentence: 2=h    
sā́ me satyā́śī́r asyá yajñásya bʰūyāt \
Sentence: 3=i    
áreḍatā mánasā tác cʰakeyam \
Sentence: 4=k    
yajñó dívaṁ rohatu yajñó dívaṃ gacʰatu
Sentence: 5=l    
devayā́naḥ pántʰās téna yajñó devā́ṁ ápy etu \
Sentence: 6=m    
asmā́sv índra indriyáṃ dadʰātv asmā́n rā́ya utá yajñā́ḥ sacantām asmā́su santv āśíṣaḥ sā́ naḥ priyā́ suprátūrtir magʰónī
Sentence: 7=n    
júṣṭir asi juṣásva no júṣṭā naḥ //

Verse: 3 
Sentence: 1    
asi júṣṭiṃ te gameyam
Sentence: 2=o    
máno jyótir juṣatām ā́jyaṃ vícʰinnaṃ yajñáṁ sám imáṃ dadʰātu / bŕ̥haspátis tanutām imáṃ no víśve devā́ ihá mādayantām //
Sentence: 3=p    
brádʰna pínvasva
Sentence: 4=q    
dádato me mā́ kṣāyi kurvató me mópa dasat
Sentence: 5=r    
prajā́pater bʰāgò 'sy ū́rjasvān páyasvān
Sentence: 6=s    
prāṇāpānáu me pāhi samānavyānáu me pāhy udānavyānáu me pāhi \
Sentence: 7=t    
ákṣito 'sy ákṣityai tvā mā́ me kṣeṣṭʰā amútrā 'múṣmim̐ loké //

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
barhíṣo 'háṃ devayajyáyā prajā́vān bʰūyāsam \
Sentence: 2=b    
nárāśáṁsasyāháṃ devayajyáyā paśumā́n bʰūyāsam
Sentence: 3=c    
agnéḥ sviṣṭakŕ̥to 'háṃ devayajyáyāyuṣmān yajñéna pratiṣṭʰā́ṃ gameyam
Sentence: 4=d    
agnér ahám újjitim ánū́j jeṣam \
Sentence: 5=e    
sómasyāhám újjitim ánū́j jeṣam
Sentence: 6=f    
agnér ahám újjitim ánū́j jeṣam
Sentence: 7=g    
agnī́ṣómayor ahám újjitim ánū́j jeṣam
Sentence: 8=h    
indrāgniyór ahám újjitim ánū́j jeṣam
Sentence: 9=i    
índrasyāhám //

Verse: 2 
Sentence: 1    
újjitim ánū́j jeṣam
Sentence: 2=k    
mahendrásyāhám újjitim ánū́j jeṣam
Sentence: 3=l    
agnéḥ sviṣṭakŕ̥to 'hám újjitim ánū́j jeṣam
Sentence: 4=m    
vājásya prasavénodgrābʰéṇód agrabʰīt / átʰā sapátnāṁ índro me nigrābʰéṇā́dʰarāṁ akaḥ //
Sentence: 5=n    
udgrābʰáṃ ca nigrābʰáṃ ca bráhma devā́ avīvr̥dʰan / átʰā sapátnān indrāgnī́ me viṣūcī́nān vy àsyatām //
Sentence: 6=o    
émā́ agmann āśíṣo dóhakāmā índravantaḥ //

Verse: 3 
Sentence: 1    
vanāmahe dʰukṣīmáhi prajā́m íṣam //
Sentence: 2=p    
róhitena tvāgnír devátāṃ gamayatu háribʰyāṃ tvéndro devátāṃ gamayatv étaśena tvā sūryo devátāṃ gamayatu
Sentence: 3=q    
te muñcāmi raśanā́ raśmī́n yóktrā yā́ni paricártanāni dʰattā́d asmā́su dráviṇaṃ yác ca bʰádram prá ṇo brūtād bʰāgadʰā́n devatāsu
Sentence: 4=r    
víṣṇoḥ śamyór aháṃ devayajyáyā yajñéna pratiṣṭʰā́ṃ gameyam \
Sentence: 5=s    
sómasyāháṃ devayajyáyā //

Verse: 4 
Sentence: 1    
surétā réto dʰiṣīya
Sentence: 2=t    
tváṣṭur aháṃ devayajyáyā paśūnā́ṁ rūpám puṣeyam \
Sentence: 3=u    
devā́nām pátnīr agnír gr̥hápatir yajñásya mitʰunáṃ táyor aháṃ devayajyáyā mitʰunéna prá bʰūyāsam \
Sentence: 4=v    
vedò 'si víttir asi vidéya
Sentence: 5=w    
kármāsi karúṇam asi kriyā́sam \
Sentence: 6=x    
sanír asi sanitā́si sanéyam \
Sentence: 7=y    
gʰr̥távantaṃ kulāyínaṁ rāyás póṣaṁ sahasríṇaṃ vedó dadātu vājínam //

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
ā́ pyāyatāṃ dʰruvā́ gʰr̥téna yajñáṃyajñam práti devayádbʰyaḥ / sūryā́yā ū́dʰó 'dityā upástʰa urúdʰārā pr̥tʰivī́ yajñé asmín //
Sentence: 2=b    
prajā́pater vibʰā́n nā́ma lokás tásmiṁs tvā dadʰāmi sahá yájamānena
Sentence: 3=c    
sád asi sán me bʰūyāḥ sárvam asi sárvam me bʰūyāḥ pūrṇám asi pūrṇám me bʰūyā ákṣitam asi mā́ me kṣeṣṭʰāḥ /
Sentence: 4=d    
prā́cyāṃ diśí devā́ r̥tvíjo mārjayantāṃ dákṣiṇāyām //

Verse: 2 
Sentence: 1    
diśí mā́sāḥ pitáro mārjayantām pratī́cyāṃ diśí gr̥hā́ḥ paśávo mārjayantām údīcyāṃ díśy ā́pa óṣadʰayo vánaspátayo mārjayantām ūrdʰvā́yāṃ diśí yajñáḥ saṃvatsaró yajñápatir mārjayantām /
Sentence: 2=e    
víṣṇiḥ krámo 'sy abʰimātihā́ gāyatréṇa cʰándasā pr̥tʰivī́m ánu krame nírbʰaktaḥ yáṃ dviṣmás \
Sentence: 3=f    
víṣṇoḥ krámo 'sy abʰiśastihā́ tráiṣṭubʰena cʰándasāntárikṣam ánu krame nírbʰaktaḥ yáṃ dviṣmás \
Sentence: 4=g    
víṣṇoḥ krámo 'sy arātīyató hantā́ jā́gatena cʰándasā dívam ánu krame nírbʰaktaḥ yáṃ dviṣmás \
Sentence: 5=h    
víṣṇoḥ krámo 'si śatrūyató hantā́nuṣṭubʰena cʰándasā díśó 'nu krame nírbʰaktaḥ yáṃ dviṣmáḥ //

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
áganma súvaḥ súvar aganma
Sentence: 2=b    
saṃdŕ̥śas te mā́ cʰitsi yát te tápas tásmai te mā́ vr̥kṣi
Sentence: 3=c    
subʰū́r asi śréṣṭʰo raśmīnā́m āyurdʰā́ asy ā́yur me dʰehi varcodʰā́ asi várco máyi dʰehi \
Sentence: 4=d    
idám ahám amúm bʰrā́tr̥vyam ābʰyó digbʰyò 'syái divò 'smā́d antárikṣād asyái pr̥tʰivyā́ asmā́d annā́dyān nír bʰajāmi nírbʰaktaḥ yáṃ dviṣmáḥ //

Verse: 2 
Sentence: 1=e    
sám jyótiṣābʰūvam
Sentence: 2=f    
aindrī́m āvŕ̥tam anvā́varte
Sentence: 3=g    
sám ahám prajáyā sám máyā prajā́
Sentence: 4=h    
sám aháṁ rāyás póṣeṇa sám máyā rāyás póṣaḥ /
Sentence: 5=i    
sámiddʰo agne me dīdihi sameddʰā́ te agne dīdyāsam \
Sentence: 6=k    
vásumān yajñó vásīyān bʰūyāsam
Sentence: 7=l    
ágna ā́yūṁṣi pavasa ā́ suvórjam íṣaṃ ca naḥ / āré bādʰasva ducʰúnām //
Sentence: 8=m    
ágne pávasva suvápā asmé várcaḥ suvī́ryam //

Verse: 3 
Sentence: 1    
dádʰat póṣaṁ rayím máyi //
Sentence: 2=n    
ágne gr̥hapate sugr̥hapatír aháṃ tváyā gr̥hápatinā bʰūyāsaṁ sugr̥hapatír máyā tváṃ gr̥hápatinā bʰūyāḥ śatáṁ hímās tā́m āśíṣam ā́ śāse tántave jyótiṣmatīṃ tā́m āśíṣam ā́ śāse 'múṣmai jyótiṣmatīm \
Sentence: 3=o    
kás tvā yunakti tvā muñcatv //
Sentence: 4=p    
ágne vratapate vratám acāriṣaṃ tád aśakaṃ tán me 'rādʰi
Sentence: 5=q    
yajñó babʰūva ā́ //

Verse: 4 
Sentence: 1    
babʰūva prá jajñe vāvr̥dʰe / devā́nām ádʰipatir babʰūva asmā́ṁ ádʰipatīn karotu vayáṁ syāma pátayo rayīṇā́m
Sentence: 2=r    
gómāṁ agné 'vimāṁ aśvī́ yajñó nr̥vátsakʰā sádam íd apramr̥ṣyáḥ / íḍāvāṁ eṣó asura prajā́vān dīrgʰó rayíḥ pr̥tʰubudʰnáḥ sabʰā́vān //

Paragraph: 7 
Verse: 1 
Sentence: 1    
yátʰā vái samr̥tasomā́ eváṃ vā́ eté samŕ̥tayajñā́ yád darśapūrṇamāsáu
Sentence: 2    
kásya vā́ha devā́ yajñám āgácʰanti kásya
Sentence: 3    
bahūnā́ṃ yájamānānāṃ vái devátāḥ pū́rvaḥ parigr̥hṇā́ti enāḥ śvó bʰūté yajate \
Sentence: 4    
etád vái devā́nām āyátanaṃ yád āhavanī́yas \
Sentence: 5    
antarā́gnī́ paśūnā́m \
Sentence: 6    
gā́rhapatyo manuṣyā̀ṇām
Sentence: 7    
anvāhāryapácanaḥ pitŕ̥ṇā́m
Sentence: 8    
agníṃ gr̥hṇāti
Sentence: 9    
svá evā́yátane devátāḥ pári //

Verse: 2 
Sentence: 1    
gr̥hṇāti
Sentence: 2    
tā́ḥ śvó bʰūté yajate
Sentence: 3    
vraténa vái médʰyo 'gnír vratápatis \
Sentence: 4    
brāhmaṇó vratabʰŕ̥t \
Sentence: 5    
vratám upaiṣyán brūyāt \
Sentence: 6    
ágne vratapate vratáṃ cariṣyāmī́ti \
Sentence: 7    
agnír vái devā́nāṃ vratápatis
Sentence: 8    
tásmā evá pratiprócya vratám ā́ labʰate
Sentence: 9    
barhíṣā pūrṇámāse vratám úpaiti vatsáir amāvāsyā̀yām
Sentence: 10    
etád dʰy ètáyor āyátanam
Sentence: 11    
upastī́ryaḥ pū́rvaś cāgnír áparaś céty āhus \
Sentence: 12    
manuṣyā̀ḥ //

Verse: 3 
Sentence: 1    
ín nvā́ úpastīrṇam icʰánti kím u devā́ yéṣāṃ návāvasānam
Sentence: 2    
úpāsmiñ cʰvó yakṣyámāṇe devátā vasanti eváṃ vidvā́n agním upastr̥ṇā́ti
Sentence: 3    
yájamānena grāmyā́ś ca paśávo 'varúdʰyā āraṇyā́ś céty āhus \
Sentence: 4    
yád gr̥myā́n upavásati téna grāmyā́n áva runddʰe
Sentence: 5    
yád āraṇyásyāśnā́ti ténāraṇyā́n
Sentence: 6    
yád ánāśvān upaváset pitr̥devatyàḥ syāt \
Sentence: 7    
āraṇyásyāśnāti \
Sentence: 8    
indriyám //

Verse: 4 
Sentence: 1    
vā́ āraṇyám
Sentence: 2    
indriyám evā́tmán dʰatte
Sentence: 3    
yád ánāśvān upaváset kṣódʰukaḥ syā́t \
Sentence: 4    
yád aśnīyā́d rudrò 'sya paśū́n abʰí manyeta \
Sentence: 5    
apò 'śnāti
Sentence: 6    
tán névāśitáṃ névā́naśitam \
Sentence: 7    
kṣódʰuko bʰavati
Sentence: 8    
nā́sya rudráḥ paśū́n abʰí manyate
Sentence: 9    
vájro vái yajñáḥ
Sentence: 10    
kṣút kʰálu vái manuṣyàsya bʰrā́tr̥vyas \
Sentence: 11    
yád ánāśvān upavásati
Sentence: 12    
vájreṇaivá sākṣā́t kṣúdʰam bʰrā́tr̥vyaṁ hanti //

Paragraph: 8 
Verse: 1 
Sentence: 1    
vái śraddʰā́m ánārabʰya yajñéna yájate nā́syeṣṭā́ya śrád dadʰate \
Sentence: 2    
apáḥ prá ṇayati śraddʰā́ vā́ ā́paḥ śraddʰā́m evā́rábʰya yajñéna yajata ubʰáye 'sya devamanuṣyā́ iṣṭā́ya śrád dadʰate tád āhur áti vā́ etā́ vártraṃ nedanty áti vā́caṃ máno vā́váitā́ nā́ti nedantī́ti
Sentence: 3    
mánasā prá ṇayatīyáṃ vái mánaḥ //

Verse: 2 
Sentence: 1    
anáyaiváināḥ prá ṇayaty áskannahavir bʰavati eváṃ véda
Sentence: 2    
yajñāyudʰā́ni sám bʰavati yajñó vái yajñāyudʰā́ni yajñám evá tát sám {F bʰarati} {W bʰaratí} {GOLS bʰarati}
Sentence: 3    
yád ékamekaṁ sambʰáret pitr̥devatyā̀ni syur yát sahá sárvāṇi mānuṣā́ṇi
Sentence: 4    
dvédve sám bʰarati yājyānuvākyàyor evá rūpáṃ karoty átʰo mitʰunám evá
Sentence: 5    
vái dáśa yajñā́yudʰā́ni véda mukʰatò 'sya yajñáḥ kalpate
Sentence: 6    
spʰyáḥ //

Verse: 3 
Sentence: 1    
ca kapā́lāni cāgnihotrahávaṇī śū́rpaṃ ca kr̥ṣṇājináṃ ca śámyā colū́kʰalaṃ ca músalaṃ ca dr̥ṣác cópalā caitā́ni vái dáśa yajñāyudʰā́ni eváṃ véda mukʰatò 'sya yajñáḥ kalpate
Sentence: 2    
vái devébʰyaḥ pratiprócya yajñéna yájate juṣánte 'sya devā́ havyám
Sentence: 3    
havír nirupyámāṇam abʰí mantrayetāgníṁ hótāram ihá táṁ huva íti //

Verse: 4 
Sentence: 1    
devébʰya evá pratiprócya yajñéna yajate juṣánte 'sya devā́ havyám
Sentence: 2    
eṣá vái yajñásya gráho gr̥hītváivá yajñéna yajate
Sentence: 3    
tád uditvā́ vā́caṃ yacʰati yajñásya dʰŕ̥tyai \
Sentence: 4    
átʰo mánasā vái prajā́patir yajñám atanuta mánasaivá tád yajñáṃ tanute rákṣasām ánanvavacārāya
Sentence: 5    
vái yajñáṃ yóga ā́gate yunákti yuṅkté yuñjānéṣu
Sentence: 6    
kás tvā yunakti tvā yunaktv íty āha prajā́patir vái káḥ prajā́patinaiváinaṃ yunakti yuṅkté yuñjānéṣu //

Paragraph: 9 
Verse: 1 
Sentence: 1    
prajā́patir yajñā́n asr̥jatāgnihotráṃ cāgniṣṭomáṃ ca paurṇamāsī́ṃ coktʰyàṃ cāmāvāsyā̀ṃ cātirātráṃ ca
Sentence: 2    
tā́n úd amimīta
Sentence: 3    
yā́vad agnihotrám ā́sīt tā́vān agniṣṭomó yā́vatī paurṇamāsī́ tā́vān uktʰyò yā́vaty amāvāsyā̀ tā́vān atirātrás \
Sentence: 4    
eváṃ vidvā́n agnihotráṃ juhóti yā́vad agniṣṭoménopāpnóti tā́vad úpāpnoti
Sentence: 5    
eváṃ vidvā́n paurṇamāsī́ṃ yájate yā́vad uktʰyènopāpnóti //

Verse: 2 
Sentence: 1    
tā́vad úpāpnoti
Sentence: 2    
eváṃ vidvā́n amāvāsyā̀ṃ yájate yā́vad atirātréṇopāpnóti tā́vad úpāpnoti
Sentence: 3    
parameṣṭʰíno vā́ eṣá yajñó 'gra āsīt
Sentence: 4    
téna paramā́ṃ kā́ṣṭʰām agacʰat
Sentence: 5    
téna prajā́patiṃ nirávāsāyayat
Sentence: 6    
téna prajā́patiḥ paramā́ṃ kā́ṣṭʰām agacʰat
Sentence: 7    
ténéndraṃ nirávāsāyayat
Sentence: 8    
ténéndraḥ paramā́ṃ kā́ṣṭʰām agacʰat
Sentence: 9    
ténāgnī́ṣómau nirávāsāyayat
Sentence: 10    
ténāgnī́ṣómau paramā́ṃ kā́ṣṭʰām agacʰatām \
Sentence: 11    
yáḥ //

Verse: 3 
Sentence: 1    
eváṃ vidvā́n darśapūrṇamāsáu yájate paramā́m evá kā́ṣṭʰāṃ gacʰati
Sentence: 2    
vái prájātena yajñéna yájate prá prajáyā paśúbʰir mitʰunáir jāyate
Sentence: 3    
dvā́daśa mā́sāḥ saṃvatsaró dvā́daśa dvaṃdvā́ni darśapūrṇamāsáyos tā́ni sampā́dyānī́ty āhus \
Sentence: 4    
vatsáṃ copāvasr̥játy ukʰā́ṃ cā́dʰi śrayati \
Sentence: 5    
áva ca hánti dr̥ṣádau ca samā́hanti \
Sentence: 6    
ádʰi ca vápate kapā́lāni cópa dadʰāti
Sentence: 7    
puroḍā́śaṃ ca //

Verse: 4 
Sentence: 1    
adʰiśráyaty ā́jyaṃ ca
Sentence: 2    
stambayajúś ca háraty abʰí ca gr̥hṇāti
Sentence: 3    
védiṃ ca pári gr̥hṇā́ti patnī́ṃ ca sáṃ nahyati
Sentence: 4    
prókṣaṇī́ś cāsādáyaty ā́jyaṃ ca \
Sentence: 5    
etā́ni vái dvā́daśa dvaṃdvā́ni darśapūrṇamāsáyos
Sentence: 6    
tā́ni eváṁ sampā́dya yájate prájātenaivá yajñéna yajate prá prajáyā paśúbʰir mitʰunáir jāyate //

Paragraph: 10 
Verse: 1 
Sentence: 1    
dʰruvò 'si dʰruvò 'háṁ sajātéṣu bʰūyāsam íty āha dʰruvā́n eváinān kurute \
Sentence: 2    
ugrò 'sy ugrò 'háṁ sajātéṣu bʰūyāsam íty āhā́prativādina eváinān kurute \
Sentence: 3    
abʰibʰū́r asy abʰibʰū́r aháṁ sajātéṣu bʰūyāsam íty āha eváinam pratyutpípīte tám úpāsyate
Sentence: 4    
yunájmi tvā bráhmaṇā dáivyenéty āhaiṣá vā́ agnér yógas téna //

Verse: 2 
Sentence: 1    
eváinaṃ yunakti
Sentence: 2    
yajñásya vái sámr̥ddʰena devā́ḥ suvargáṃ lokám āyan yajñásya vyr̥̀ddʰenā́surān párā bʰāvayan yán me agne asyá yajñásya ríṣyād íty āha yajñásyaivá tát sámr̥ddʰena yájamānaḥ suvargáṃ lokám eti yajñásya vyr̥̀ddʰena bʰrā́tr̥vyān párā bʰāvayati \
Sentence: 3    
agnihotrám etā́bʰir vyā́hr̥tībʰir úpa sādayed yajñamukʰáṃ vā́ agnihotrám bráhmaitā́ vyā́hr̥tayo yajñamukʰá evá bráhma //

Verse: 3 
Sentence: 1    
kurute saṃvatsaré paryā́gata etā́bʰir evópa sādayed bráhmaṇaivóbʰayátaḥ saṃvatsarám pári gr̥hṇāti
Sentence: 2    
darśapūrṇamāsáu cāturmāsyā́ny ālábʰamāna etā́bʰir vyā́hr̥tībʰir havīṁṣy ā́ sādayed yajñamukʰáṃ vái darśapūrṇamāsáu cāturmāsyā́ni bráhmaitā́ vyā́hr̥tayo yajñamukʰá evá bráhma kurute saṃvatsaré paryā́gata etā́bʰir evā́ sādayed bráhmaṇaivóbʰayátaḥ saṃvatsarám pári gr̥hṇāti
Sentence: 3    
yád vái yajñásya sā́mnā kriyáte rāṣṭrám //

Verse: 4 
Sentence: 1    
yajñásyāśī́r gacʰati yád r̥cā́ víśaṃ yajñásyā́śī́r gacʰaty átʰa brāhmaṇò 'nāśī́rkeṇa yajñéna yajate sāmidʰenī́r anuvakṣyánn etā́ vyā́hr̥tīḥ purástād dadʰyād bráhmaivá pratipádaṃ kurute tátʰā brāhmaṇáḥ sā́śīrkeṇa yajñéna yajate
Sentence: 2    
yáṃ kāmáyeta yájamānam bʰrā́tr̥vyam asya yañásyāśī́r gacʰed íti tásyaitā́ vyā́hr̥tīḥ puro'nuvākyā̀yāṃ dadʰyād bʰrātr̥vyadevatyā̀ vái puro'nuvākyā̀ bʰrā́tr̥vyam evā́sya yajñásya //

Verse: 5 
Sentence: 1    
āśī́r gacʰati
Sentence: 2    
yā́n kāmáyeta yájamānānt samā́vaty enān yajñásyāśī́r gʰacʰed íti téṣām etā́ vyā́hr̥tīḥ puro'nuvākyā̀yā ardʰarcá ékāṃ dadʰyād yājyā̀yai purástād ékāṃ yājyā̀yā ardʰarcá ékāṃ tátʰainānt samā́vatī yajñásyāśī́r gacʰati
Sentence: 3    
yátʰā vái parjányaḥ súvr̥ṣṭaṃ várṣaty eváṃ yajñó yájamānasya varṣati stʰálayodakám parigr̥hṇánty āśíṣā yajñáṃ yájamānaḥ pári gr̥hṇāti
Sentence: 4    
máno 'si prājāpatyám //

Verse: 6 
Sentence: 1    
mánasā bʰūténā́ viśéty āha máno vái prājāpatyám prajāpatyó yajñó mána evá yajñám ātmán dʰatte
Sentence: 2    
vā́g asy aindrī́ sapatnakṣáyaṇī vācā́ mendriyéṇā́ viśéty āhaindrī́ vái vā́g vā́cam evā́ndrī́m ātmán dʰatte //

Paragraph: 11 
Verse: 1 
Sentence: 1    
vái saptadaśám prajā́patiṃ yajñám anvā́yattaṃ véda práti yajñéna tiṣṭʰati yajñā́d bʰraṁśate \
Sentence: 2    
ā́ śrāvayéti cáturakṣaram ástu śráuṣaḍ íti cáturakṣaraṃ yájéti dvyàkṣaraṃ yájāmaha íti páñcākṣaraṃ dvyakṣaró vaṣaṭkārás \
Sentence: 3    
eṣá vái saptadaśáḥ prajā́patir yajñám anvā́yattas \
Sentence: 4    
eváṃ véda práti yajñéna tiṣṭʰat yajñā́d bʰraṁśate
Sentence: 5    
vái yajñásya prā́yaṇam pratiṣṭʰā́m //

Verse: 2 
Sentence: 1    
udáyanaṃ véda prátiṣṭʰitenā́riṣṭena yajñéna saṁstʰā́ṃ gacʰati \
Sentence: 2    
ā́ śrāvayā́stu śráuṣaḍ yája yájāmahe vaṣaṭkārá etád vái yajñásya prā́yaṇam eṣā́ pratiṣṭʰáitád udáyanam \
Sentence: 3    
eváṃ véda prátiṣṭʰitenā́riṣṭena yajñéna saṁstʰā́ṃ gacʰati
Sentence: 4    
vái sūnŕ̥tāyai dóhaṃ véda duhá eváinām \
Sentence: 5    
yajñó vái sūnr̥tā́ \
Sentence: 6    
ā́ śrāvayéty áiváinām ahvat \
Sentence: 7    
ástu //

Verse: 3 
Sentence: 1    
śráuṣaḍ íty { upā́vāsrāg ^ upā́vāsrāj }
Sentence: 2    
yájety úd anaiṣīt \
Sentence: 3    
yájāmaha íty úpāsadat \
Sentence: 4    
vaṣaṭkāréṇa dadgʰi \
Sentence: 5    
eṣá vái sūnŕ̥tāyai dóhas \
Sentence: 6    
eváṃ véda duhá eváinām \
Sentence: 7    
devā́ vái sattrám āsata
Sentence: 8    
téṣāṃ díśo 'dasyan
Sentence: 9    
etā́m ārdrā́m paṅktím apaśyann ā́ śrāvayéti purovātám ajanayann ástu śráuṣād íty abʰráṁ sám aplāvayan yájéti vidyútam //

Verse: 4 
Sentence: 1    
ajanayan yájāmaha íti prā́varṣayan abʰy àstanayan vaṣaṭkāréṇa
Sentence: 2    
táto vái tébʰyo díśaḥ prā́pyāyanta
Sentence: 3    
eváṃ véda prā́smái díśaḥ pyāyante
Sentence: 4    
prajā́patiṃ tvo véda prajā́patis tvaṃ veda
Sentence: 5    
yám prajā́patir véda púṇyo bʰavati \
Sentence: 6    
eṣá vái cʰandasyàḥ prajā́patir ā́ śrāvayā́stu śráuṣaḍ yája yájāmahe vaṣaṭkārás \
Sentence: 7    
eváṃ véda púṇyo bʰavati
Sentence: 8    
vasantám //

Verse: 5 
Sentence: 1    
r̥tūnā́m prīṇāmī́ty āha \
Sentence: 2    
r̥távo vái prayājā́s \
Sentence: 3    
r̥tū́n evá prīṇāti
Sentence: 4    
'smai prītā́ yatʰāpūrváṃ kalpante
Sentence: 5    
kálpante 'smā r̥távo eváṃ véda \
Sentence: 6    
agnī́ṣómayor aháṃ devayajyáyā cákṣuṣmān bʰūyāsam íty āha \
Sentence: 7    
agnī́ṣómābʰyāṃ vái yajñáś cákṣuṣmān
Sentence: 8    
tā́bʰyām evá cákṣur ātmán dʰatte \
Sentence: 9    
agnér aháṃ devayajyáyānnādó bʰūyāsam íty āha \
Sentence: 10    
agnír vái devā́nām annādás
Sentence: 11    
ténaivá //

Verse: 6 
Sentence: 1    
annā́dyam ātmán dʰatte
Sentence: 2    
dábdʰir asy ádabdʰo bʰūyāsam amúṃ dabʰeyam íty āha \
Sentence: 3    
etáyā vái dábʰyā devā́ ásurān adabʰnuvan
Sentence: 4    
táyaivá bʰrā́tr̥vyaṃ dabʰnoti \
Sentence: 5    
agnī́ṣómayor aháṃ devayajyáyā vr̥trahā́ bʰūyāsam íty āha \
Sentence: 6    
agnī́ṣómābʰyāṃ vā́ índro vr̥trám ahan
Sentence: 7    
tā́bʰyām evá bʰrā́tr̥vyaṁ str̥ṇute \
Sentence: 8    
indrāgniyór aháṃ devayajyáyendriyāvy ànnādó bʰūyāsam íty āha \
Sentence: 9    
indriyāvy èvā́nnādó bʰavati \
Sentence: 10    
índrasya //

Verse: 7 
Sentence: 1    
aháṃ devayajyáyendriyāvī́ bʰūyāsam íty āha \
Sentence: 2    
indriyāvy èvá bʰavati
Sentence: 3    
mahendrásyāháṃ devayajyáyā jemā́nam mahimā́naṃ gameyam íty āha
Sentence: 4    
jemā́nam evá mahimā́naṃ gacʰati \
Sentence: 5    
agnéḥ sviṣṭakŕ̥to 'háṃ devayajyáyā́yuṣmān yajñéna pratiṣṭʰā́ṃ gameyam íty āha \
Sentence: 6    
ā́yur evā́tmán dʰatte práti yajñéna tiṣṭʰati //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
índraṃ vo viśvátas pári hávāmahe jánebʰyaḥ / asmā́kam astu kévalaḥ //
Sentence: 2=b    
índraṃ náro nemádʰitā havante yát pā́ryā yunájate dʰíyas tā́ḥ / śū́ro nŕ̥ṣātā śávasaś cakāná ā́ gómati vrajé bʰajā tváṃ naḥ //
Sentence: 3=c    
indriyā́ṇi śatakrato yā́ te jáneṣu pañcásu / índra tā́ni ta ā́ vr̥ṇe //
Sentence: 4=d    
ánu te dāyi mahá indriyā́ya satrā́ te víśvam ánu vr̥trahátye / ánu //

Verse: 2 
Sentence: 1    
kṣatrám ánu sáho yajatréndra devébʰir ánu te nr̥ṣáhye //
Sentence: 2=e    
ā́ yásmint saptá vāsavā́s tíṣṭʰanti svārúho yatʰā / ŕ̥ṣir ha dīrgʰaśrúttama índrasya gʰarmó átitʰiḥ //
Sentence: 3=f    
āmā́su pakvám áiraya ā́ sū́ryaṁ rohayo diví / gʰarmáṃ sā́man tapatā suvr̥ktíbʰir júṣṭaṃ girvaṇase gíraḥ //
Sentence: 4=g    
índram íd gātʰíno br̥hád índram arkébʰir arkíṇaḥ / índraṃ vā́ṇīr anūṣata //
Sentence: 5=h    
gā́yanti tvā gāyatríṇaḥ //

Verse: 3 
Sentence: 1    
árcanty arkám arkíṇaḥ / brahmā́ṇas tvā śatakratav úd vaṁśám iva yemire //
Sentence: 2=i    
aṁhomúce prá bʰaremā manīṣā́m oṣiṣṭʰadā́vne sumatíṃ gr̥ṇānā́ḥ / idám indra práti havyáṃ gr̥bʰāya satyā́ḥ santu yájamānasya kā́māḥ //
Sentence: 3=k    
vivéṣa yán dʰiṣáṇā jajā́na stávai purā́ pā́ryād índram áhnaḥ / áṁhaso yátra pīpárad yátʰā no nā́veva yā́ntam ubʰáye havante //
Sentence: 4=l    
prá samrā́jam pratʰamám adʰvarā́ṇām //

Verse: 4 
Sentence: 1    
aṁhomúcaṃ vr̥ṣabʰáṃ yajñíyānām / apā́ṃ nápātam aśvinā háyantam asmín nara indriyáṃ dʰattam ójaḥ //
Sentence: 2=m    
na indra mŕ̥dʰo jahi nīcā́ yacʰa pr̥tanyatáḥ / adʰaspadáṃ tám īṃ kr̥dʰi asmā́ṁ abʰidā́sati //
Sentence: 3=n    
índra kṣatrám abʰí vāmám ójó 'jāyatʰā vr̥ṣabʰa carṣaṇīnā́m / ápānudo jánam amitrayántam urúṃ devébʰyo akr̥nor u lokám //
Sentence: 4=o    
mr̥gó bʰīmáḥ kucaró giriṣṭʰā́ḥ parāvátaḥ //

Verse: 5 
Sentence: 1    
ā́ jagāmā párasyāḥ / sr̥káṁ saṁśā́ya pavím indra tigmáṃ śátrūn tāḍʰi mŕ̥dʰo nudasva //
Sentence: 2=p    
śátrūn mŕ̥dʰo nuda vr̥trásya hánū ruja / manyúm indra bʰāmitò 'mítrasyābʰidā́sataḥ //
Sentence: 3=q    
trātā́ram índram ávitāram índraṁ hávehave suhávaṁ śū́ram índram / huvé śakrám puruhūtám índraṁ svastí no magʰávā dʰātv índraḥ //
Sentence: 4=r    
mā́ te asyā́m //

Verse: 6 
Sentence: 1    
sahasāvan páriṣṭāv agʰā́ya bʰūma harivaḥ parādái / trā́yasva no 'vr̥kébʰir várūtʰais táva priyā́saḥ sūríṣu syāma //
Sentence: 2=s    
ánavas te rátʰam áśvāya takṣan tváṣṭā vájram puruhūta dyumántam / brahmā́ṇa índram maháyanto arkáir ávardʰayann áhaye hántavā́ u //
Sentence: 3=t    
vŕ̥ṣṇe yát te vŕ̥ṣaṇo arkám árcān índra grā́vāṇo áditiḥ sajóṣāḥ / anaśvā́so paváyo 'ratʰā́ índreṣitā abʰyávartanta dásyūn //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.