TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 4
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: 1=a    ā́ dade grā́vāsy adʰvarakŕ̥d devébʰyo gambʰīrám imám adʰvaráṃ kr̥dʰy uttaména pavínendrāya sómaṁ súṣutam mádʰumantam páyasvantaṃ vr̥ṣṭivánim
Sentence: 2=b    
índrāya tvā vr̥tragʰná índrāya tvā vr̥tratúra índrāya tvābʰimātigʰná índrāya tvādityaváta índrāya tvā viśvádevyāvate
Sentence: 3=c    
śvātrā́ stʰa vr̥tratúro rā́dʰogūrtā amŕ̥tasya pátnīs tā́ devīr devatrémáṃ yajñáṃ dʰattópahūtāḥ sómasya pibatópahūto yuṣmā́kam //

Verse: 2 
Sentence: 1    
sómaḥ pibatu
Sentence: 2=d    
yát te soma diví jyótir yát pr̥tʰivyā́ṃ yád urā́v antárikṣe ténāsmái yájamānāyorú rāyā́ kr̥dʰy ádʰi dātré vocas \
Sentence: 3=e    
dʰíṣaṇe vīḍū́ satī́ vīḍayetʰām ū́rjaṃ dadʰātʰām ū́rjam me dʰattam, mā́ vāṁ hiṁsiṣam mā́ hiṁsiṣṭam
Sentence: 4=f    
prā́g ápāg údag adʰarā́k tā́s tvā díśa ā́ dʰāvantv ámba ṣvara
Sentence: 5=g    
yát te somā́dābʰyaṃ nā́ma jā́gr̥vi tásmai te soma sómāya svā́hā //

Paragraph: 2 
Verse: 1 
Sentence: 1=a    
vācás pátaye pavasva vājin vŕ̥ṣā vŕ̥ṣṇo aṁśúbʰyāṃ gábʰastipūto devó devā́nām pavítram asi yéṣāṃ bʰāgó 'si tébʰyas tvā
Sentence: 2=b    
svā́ṃkr̥to 'si mádʰumatīr na íṣas kr̥dʰi víśvebʰyas tvendriyébʰyo divyébʰyaḥ pā́rtʰivebʰyas \
Sentence: 3=c    
mánas tvāṣṭu \
Sentence: 4=d    
urv àntárikṣam ánv ihi
Sentence: 5=e    
svā́hā tvā subʰavaḥ sū́ryāya
Sentence: 6=f    
devébʰyas tvā marīcipébʰyas \
Sentence: 7=g    
eṣá te yóniḥ prāṇā́ya tvā //

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
upayāmágr̥hīto 'si \
Sentence: 2=b    
antár yacʰa magʰavan pāhí sómam uruṣyá rā́yaḥ sám íṣo yajasvāntás te dadʰāmi dyā́vāpr̥tʰivī́ antár urv àntárikṣaṁ sajóṣā deváir ávaraiḥ páraiś cāntaryāmé magʰavan mādayasva
Sentence: 3=c    
svā́ṃkr̥to 'si mádʰumatīr na íṣas kr̥dʰi víśvebʰyas tvendriyébʰyo {F divyébʰyaḥ} {W divyébʰyāḥ} {ASS divyébʰyaḥ} {BI divyébʰyaḥ} {GOLS divyébʰyaḥ} pā́rtʰivebʰyas \
Sentence: 4=d    
mánas tvāṣṭu \
Sentence: 5=e    
urv àntárikṣam ánv ihi
Sentence: 6=f    
svā́hā tvā subʰavaḥ sū́ryāya
Sentence: 7=g    
devébʰyas tvā marīcipébʰyas \
Sentence: 8=h    
eṣá te yónir apānā́ya tvā //

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
ā́ vāyo bʰūṣa śucipā úpa naḥ sahásraṃ te niyúto viśvavāra / úpo te ándʰo mádyam ayāmi yásya deva dadʰiṣé pūrvapéyam //
Sentence: 2=b    
upayāmágr̥hīto 'si vāyáve tvā \
Sentence: 3=c    
índravāyū imé sutā́ḥ / úpa práyobʰir ā́ gatam índavo vām uśánti /
Sentence: 4=d    
upayāmágr̥hīto 'sīndravāyúbʰyāṃ tvaiṣá te yóniḥ sajóṣābʰyāṃ tvā //

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
ayáṃ vāṃ mitrāvaruṇā sutáḥ sóma r̥tāvr̥dʰā / mámed ihá śrutaṁ hávam //
Sentence: 2=b    
upayāmágr̥hīto 'si mitrā́váruṇābyāṃ tvaiṣá te yónir r̥tāyúbʰyāṃ tvā //

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
yā́ vāṃ káśā mádʰumaty áśvinā sūnŕ̥tāvatī / táyā yajñám mimikṣatam //
Sentence: 2=b    
upayāmágr̥hīto 'sy aśvíbʰyāṃ tvaiṣá te yónir mā́dʰvībʰyāṃ tvā //

Paragraph: 7 
Verse: 1 
Sentence: 1=a    
prātaryújau mucyetʰām áśvināv éhá gacʰatam / asyá sómasya pītáye //
Sentence: 2=b    
upayāmágr̥hīto 'sy aśvíbʰyāṃ tvaiṣá te yónir aśvíbʰyāṃ tvā //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
ayáṃ venáś codayat pŕ̥śnigarbʰā jyótirjarāyū rájaso vimā́ne / imám apā́ṁ saṃgamé sū́ryasya śíśuṃ víprā matíbʰī rihanti //
Sentence: 2=b    
upayāmágr̥hīto 'si śáṇḍāya tvaiṣá te yónir vīrátām pāhi //

Paragraph: 9 
Verse: 1 
Sentence: 1=a    
tám pratnátʰā pūrvátʰā viśvátʰemátʰā jyeṣṭʰátātim barhiṣádaṁ suvarvídam / pratīcīnáṃ vr̥jánaṃ dohase girā́śúṃ jáyantam ánu yā́su várdʰase //
Sentence: 2=b    
upayāmágr̥tʰīto 'si márkāya tvaiṣá te yóniḥ prajā́ḥ pāhi //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
devā divy ékādaśa stʰá pr̥tʰivyā́m ádʰy ékādaśa stʰā́psuṣádo mahináikādaśa stʰá devā yajñám imáṃ juṣadʰvam /
Sentence: 2=b    
upayāmagr̥hīto 'sy āgrayaṇò 'si svā̀grayaṇo jínva yajñáṃ jínva yajñápatim abʰí sávanā pāhi víṣṇus tvā́m pātu víśam tvám pāhīndriyéṇaiṣá te yónir víśvebʰyas tvā devébʰyaḥ //

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
triṁśát tráyaś ca gaṇíno rujánto dívaṁ rudrā́ḥ pr̥tʰivī́ṃ ca sacante / ekādaśā́so apsuṣádaḥ sutáṁ sómaṃ juṣantāṁ sávanāya víśve //
Sentence: 2=b    
upayāmágr̥hīto 'sy āgrayaṇò 'si svā̀grayaṇo jínva yajñáṃ jínva yajñápatim abʰí sávanā pāhi víṣṇus tvām pātu víśaṃ tváṃ pāhīndriyéṇaiṣá te yónir víśvebʰyas tvā devébʰyaḥ //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
upayāmágr̥hīto 'sī́ndrāya tvā br̥hádvate váyasvata uktʰāyúve yát ta indra br̥hád váyas tásmai tvā víṣṇave tvaiṣá te yónir índrāya tvoktʰāyúve //

Paragraph: 13 
Verse: 1 
Sentence: 1=a    
mūrdʰā́naṃ divó aratím pr̥tʰivyā́ vaiśvānarám r̥tā́ya jātám agním / kavíṁ samrā́jam átitʰiṃ jánānām āsánn ā́ pā́traṃ janayanta devā́ḥ //
Sentence: 2=b    
upayāmágr̥hīto 'sy agnáye tvā vaiśvānarā́ya dʰruvò 'si dʰruvákṣitir dʰruvā́ṇāṃ dʰruvátamó 'cyutānām acyutakṣíttama eṣá te yónir agnáye tvā vaiśvānarā́ya //

Paragraph: 14 
Verse: 1 
Sentence: 1=a    
mádʰuś ca mā́dʰavaś ca śukráś ca śúciś ca nábʰaś ca nabʰasyàś ceṣáś corjáś ca sáhaś ca sahasyàś ca tápaś ca tapasyàś ca \
Sentence: 2=b    
upayāmágr̥hīto 'si
Sentence: 3=c    
saṁsárpo 'si \
Sentence: 4=d    
aṁhaspatyā́ya tvā //

Paragraph: 15 
Verse: 1 
Sentence: 1=a    
índrāgnī ā́ gataṁ sutáṃ gīrbʰír nábʰo váreṇyam asyá pātaṃ dʰiyéṣitā́ //
Sentence: 2=b    
upayāmágr̥hīto 'sīndrāgníbʰyāṃ tvaiṣá te yónir indrāgníbʰyāṃ tvā //

Paragraph: 16 
Verse: 1 
Sentence: 1=a    
ómāsaś carṣaṇīdʰr̥to víśve devāsa ā́ gata / dāśvā́ṁso dāśúṣaḥ sutám //
Sentence: 2=b    
upayāmágr̥hīto 'si víśvebʰyas tvā devébʰya eṣá te yónir víśvebʰyas tvā devébʰyaḥ //

Paragraph: 17 
Verse: 1 
Sentence: 1=a    
marútvantaṃ vr̥ṣabʰáṃ vāvr̥dʰānám ákavāriṃ divyáṁ śāsám índram / viśvāsā́ham ávase nū́tanāyo 'gráṁ sahodā́m ihá táṁ huvema //
Sentence: 2=b    
upayāmágr̥hīto 'sī́ndrāya tvā marútvata eṣá te yónir índrāya tvā marútvate //

Paragraph: 18 
Verse: 1 
Sentence: 1=a    
índra marutva ihá pāhi sómaṃ yátʰā śāryāté ápibaḥ sutásya / táva práṇītī táva śūra śármann ā́ vivāsanti kaváyaḥ suyajñā́ḥ //
Sentence: 2=b    
upayāmágr̥hīto 'sī́ndrāya tvā marútvata eṣá te yónir índrāya tvā mrútvate //

Paragraph: 19 
Verse: 1 
Sentence: 1=a    
marútvāṁ indra vr̥ṣabʰó ráṇāya píbā sómam anuṣvadʰám mádāya / ā́ siñcasva jaṭʰáre mádʰva ūrmíṃ tváṁ rā́jāsi pradívaḥ sutā́nām //
Sentence: 2=b    
upayāmágr̥hīto 'sī́ndrāya tvā marútvata eṣá te yónir índrāya tvā marútvate //

Paragraph: 20 
Verse: 1 
Sentence: 1=a    
mahā́ṁ índro ójasā parjányo vr̥ṣṭimā́ṁ iva / stómair vatsásya vāvr̥dʰe //
Sentence: 2=b    
upayāmágr̥hīto 'si mahendrā́ya tvaiṣá te yónir mahendrā́ya tvā //

Paragraph: 21 
Verse: 1 
Sentence: 1=a    
mahā́ṁ índro nr̥vád ā́ carṣaṇiprā́ utá dvibárhā amináḥ sáhobʰiḥ / asmadríyag vāvr̥dʰe vīryā̀yo 'rúḥ pr̥tʰúḥ súkr̥taḥ kartŕ̥bʰir bʰūt //
Sentence: 2=b    
upayāmá gr̥hī́to 'si mahendrā́ya tvaiṣá te yónir mahendrā́ya tvā //

Paragraph: 22 
Verse: 1 
Sentence: 1=a    
kadā́ caná starī́r asi néndra saścasi dāśúṣe / úpopén magʰavan bʰū́ya ín te dā́naṃ devásya pr̥cyate //
Sentence: 2=b    
upayāmágr̥hīto 'sy ādityébʰyas tvā
Sentence: 3=c    
kadā́ caná prá yucʰasy ubʰé pāsi jánmanī / túrīyāditya sávanaṃ ta indriyám ā́ tastʰāv amŕ̥taṃ diví //
Sentence: 4=d    
yajñó devā́nām práty eti sumnáṃ ā́dityāso bʰávatā mr̥ḍáyantaḥ / ā́ vo 'rvā́cī sumatír vavr̥tyād aṁhóś cid yā́ varivovíttarā́sat //
Sentence: 5=e    
vívasva ādityaiṣá te somapītʰás téna mandasva téna tr̥pya tr̥pyā́sma te vayáṃ tarpayitā́ro yā́ divyā́ vŕ̥ṣṭis táyā tvā śrīṇāmi //

Paragraph: 23 
Verse: 1 
Sentence: 1=a    
vāmám adyá savitar vāmám u śvó divédive vāmám asmábʰyaṁ sāvīḥ / vāmásya kṣáyasya deva bʰū́rer ayā́ dʰiyā́ vāmabʰā́jaḥ syāma //
Sentence: 2=b    
upayāmágr̥hīto 'si devā́ya tvā savitré //

Paragraph: 24 
Verse: 1 
Sentence: 1=a    
ádabdʰebʰiḥ savitaḥ pāyúbʰiṣ ṭváṁ śivébʰir adyá pári pāhi no gáyam / híraṇyajíhvaḥ suvitā́ya návyase rákṣā mā́kir no agʰáśaṁsa īśata //
Sentence: 2=b    
upayāmágr̥hīto 'si devā́ya tvā savitré //

Paragraph: 25 
Verse: 1 
Sentence: 1=a    
híraṇyapāṇim ūtáye savitā́ram úpa hvaye / céttā devátā padám //
Sentence: 2=b    
upayāmágr̥hīto 'si devā́ya tvā savitré //

Paragraph: 26 
Verse: 1 
Sentence: 1=a    
suśármāsi supratiṣṭʰānás \
Sentence: 2=b    
br̥hád ukṣé námas \
Sentence: 3=c    
eṣá te yónir víśvebʰyas tvā devébʰyaḥ //

Paragraph: 27 
Verse: 1 
Sentence: 1=a    
bŕ̥haspátisutasya ta indo indriyā́vataḥ pátnīvantaṃ gráhaṃ gr̥hṇāmi \
Sentence: 2=b    
ágnā́3i pátnīvā́3ḥ sajū́r devéna tváṣṭrā sómam piba svā́hā //

Paragraph: 28 
Verse: 1 
Sentence: 1=a    
hárir asi hāriyojanó háryo stʰātā́ vájrasya bʰartā́ pŕ̥śneḥ pretā́ tásya te deva someṣṭáyajuṣa stutástomasya śastóktʰasya hárivantaṃ gráhaṃ gr̥hṇāmi
Sentence: 2=b    
harī́ stʰa háryor dʰānā́ḥ sahásomās \
Sentence: 3=c    
índrāya svā́hā //

Paragraph: 29 
Verse: 1 
Sentence: 1=a    
ágna ā́yūṁṣi pavasa ā́ suvórjam íṣaṃ ca naḥ / āré bādʰasva ducʰúnām
Sentence: 2=b    
upayāmágr̥hīto 'sy agnáye tvā téjasvata eṣá te yónir agnáye tvā téjasvate //

Paragraph: 30 
Verse: 1 
Sentence: 1=a    
uttíṣṭʰann ójasā sahá pītvā́ śípre avepayaḥ / sómam indra camū́ sutám //
Sentence: 2=b    
upayāmágr̥hīto 'sī́ndrāya tváujasvata eṣá te yónir índrāya tváujasvate //

Paragraph: 31 
Verse: 1 
Sentence: 1=a    
taráṇir viśvádarśato jyotiṣkŕ̥d asi sūrya / víśvam ā́ bʰāsi rocanám //
Sentence: 2=b    
upayāmágr̥hīto 'si sū́ryāya tvā bʰrā́jasvata eṣá te yóniḥ sū́ryāya tvā bʰrā́jasvate //

Paragraph: 32 
Verse: 1 
Sentence: 1=a    
ā́ pyāyasva madintama sóma víśvābʰir ūtíbʰiḥ / bʰávā naḥ saprátʰastamaḥ //

Paragraph: 33 
Verse: 1 
Sentence: 1=a    
īyúṣ ṭé pū́rvatarām ápaśyan vyucʰántīm uṣásam mártyāsaḥ / asmā́bʰir ū praticákṣyābʰūd ó yanti aparī́ṣu páśyān //

Paragraph: 34 
Verse: 1 
Sentence: 1=a    
jyótiṣmatīṃ tvā sādayāmi
Sentence: 2=b    
jyotiṣkŕ̥taṃ tvā sādayāmi
Sentence: 3=c    
jyotirvídaṃ tvā sādayāmi
Sentence: 4=d    
bʰā́svatīṃ tvā sādayāmi
Sentence: 5=e    
jválantīṃ tvā sādayāmi
Sentence: 6=f    
malmalābʰávantīṃ tvā sādayāmi
Sentence: 7=g    
dī́pyamānāṃ tvā sādayāmi
Sentence: 8=h    
rócamānāṃ tvā sādayāmi
Sentence: 9=i    
ájasrāṃ tvā sādayāmi
Sentence: 10=k    
br̥hájjyotiṣaṃ tvā sādayāmi
Sentence: 11=l    
bodʰáyantīṃ tvā sādayāmi
Sentence: 12=m    
jā́gratīṃ tvā sādayāmi //

Paragraph: 35 
Verse: 1 
Sentence: 1=a    
prayāsā́ya svā́hāyāsā́ya svā́hā viyāsā́ya svā́hā saṃyāsā́ya svā́hodyāsā́ya svā́hāvayāsā́ya svā́hā śucé svā́hā śókāya svā́hā tapyatvái svā́hā tápate svā́hā brahmahatyā́yai svā́hā sárvasmai svā́hā //

Paragraph: 36 
Verse: 1 
Sentence: 1=a    
cittáṁ saṃtānéna bʰaváṃ yaknā́ rudráṃ tánimnā paśupátiṁ stʰūlahr̥dayénāgníṁ hŕ̥dayena rudráṃ lóhitena śarvám mátasnābʰyām mahādevám antáḥpārśvenauṣiṣṭʰahánaṁ śiṅgīnikośyā̀bʰyām //

Paragraph: 37 
Verse: 1 
Sentence: 1=a    
ā́ tiṣṭʰa vr̥trahan rátʰaṃ yuktā́ te bráhmaṇā hárī / arvā́cī́naṁ te máno grā́vā kr̥ṇotu vagnúnā //
Sentence: 2=b    
upayāmágr̥tʰīto 'sī́ndrāya tvā ṣoḍaśína eṣá te yónir índrāya tvā ṣoḍaśíne //

Paragraph: 38 
Verse: 1 
Sentence: 1=a    
índram íd dʰárī vaható 'pratidʰr̥ṣṭaśavasam ŕ̥ṣīṇāṃ ca stutī́r úpa yajñáṃ ca mā́nuṣāṇām
Sentence: 2=b    
upayāmágr̥hīto 'sī́ndrāya tvā ṣoḍaśína eṣá te yónir índrāya tvā ṣoḍaśíne //

Paragraph: 39 
Verse: 1 
Sentence: 1=a    
ásāvi sóma indra te śáviṣṭʰa dʰr̥ṣṇav ā́ gahi / ā́ tvā pr̥ṇaktv indriyáṁ rájaḥ sū́ryaṃ raśmíbʰiḥ //
Sentence: 2=b    
upayāmágr̥tʰīto 'sī́ndrāya tvā ṣoḍaśina eṣá te yónir índrāya tvā ṣoḍaśíne //

Paragraph: 40 
Verse: 1 
Sentence: 1=a    
sárvasya pratiśī́varī bʰū́mis tvopástʰa ā́dʰita / syonā́smai suṣádā bʰava yácʰāsmai śárma saprátʰāḥ //
Sentence: 2=b    
upayāmágr̥tʰīto 'sī́ndrāya tvā ṣoḍaśina eṣá te yónir índrāya tvā ṣoḍaśíne //

Paragraph: 41 
Verse: 1 
Sentence: 1=a    
mahā́ṁ índro vájrabāhuḥ ṣoḍaśī́ śárma yacʰatu / svastí no magʰávā karotu hántu pāpmā́naṃ 'smā́n dvéṣṭi //
Sentence: 2=b    
upayāmágr̥tʰīto 'sī́ndrāya tvā ṣoḍaśina eṣá te yónir índrāya tvā ṣoḍaśíne //

Paragraph: 42 
Verse: 1 
Sentence: 1=a    
sajóṣā índraḥ ságaṇo marúdbʰiḥ sómam piba vr̥trahañ cʰūra vidvā́n / jahí śátrūṁr ápa mŕ̥dʰo nudasvā́tʰā́bʰayaṃ kr̥ṇuhi viśváto naḥ //
Sentence: 2=b    
upayāmágr̥tʰīto 'sī́ndrāya tvā ṣoḍaśina eṣá te yónir índrāya tvā ṣoḍaśíne //

Paragraph: 43 
Verse: 1 
Sentence: 1=a    
úd u tyáṃ jātávedasaṃ deváṃ vahanti ketávaḥ / dr̥śé víśvāya sū́ryam //
Sentence: 2=b    
citráṃ devā́nām úd agād ánīkaṃ cákṣur mitrásya váruṇasyāgnéḥ / ā́prā dyā́vāpr̥tʰivī́ antárikṣaṁ sū́rya ātmā́ jágatas tastʰúṣaś ca //
Sentence: 3=c    
ágne náya supátʰā rāyé asmā́n víśvāni deva vayúnāni vidvā́n / yuyodʰy àsmáj juhurāṇám éno bʰū́yiṣṭʰāṃ te námauktiṃ vidʰema //
Sentence: 4=d    
dívaṃ gacʰa súvaḥ pata
Sentence: 5=e    
rūpéṇa //

Verse: 2 
Sentence: 1    
vo rūpám abʰy áimi váyasā váyaḥ /
Sentence: 2=f    
tutʰó vo viśvávedā bʰajatu várṣiṣṭʰe ádʰi nā́ke /
Sentence: 3=g    
etát te agne rā́dʰa áiti sómacyutam \
Sentence: 4=h    
tán mitrásya patʰā́ naya \
Sentence: 5=i    
r̥tásya patʰā́ préta candrádakṣiṇā yajñásya patʰā́ suvitā́ náyantīs \
Sentence: 6=k    
brāhmaṇám adyá rādʰyāsam ŕ̥ṣim ārṣeyám pitr̥mántam paitr̥matyáṁ sudʰā́tudakṣiṇam \
Sentence: 7=l    
súvaḥ páśya vy àntárikṣam \
Sentence: 8=m    
yátasva sadasyàis \
Sentence: 9=n    
asmáddātrā devátrā gacʰata mádʰumatīḥ pradātā́ram ā́ viśatā́navahāyāsmā́n devayā́nena patʰéta sukŕ̥tāṃ loké sīdata
Sentence: 10=o    
tán naḥ saṁskr̥tám //

Paragraph: 44 
Verse: 1 
Sentence: 1=a    
dʰātā́ rātíḥ savitédáṃ juṣantām prajā́patir nidʰipátir no agníḥ / tváṣṭā víṣṇuḥ prajáyā saṁrarāṇó yájamānāya dráviṇaṃ dadʰātu //
Sentence: 2=b    
sám indra ṇo mánasā neṣi góbʰiḥ sáṁ sūríbʰir magʰavant sáṁ svastyā́ / sám bráhmaṇā devákr̥taṃ yád ásti sáṃ devā́nāṁ sumatyā́ yajñíyānām //
Sentence: 3=c    
sáṃ várcasā páyasā sáṃ tanū́bʰir áganmahi mánasā sáṁ śivéna / tváṣṭā no átra várivaḥ kr̥ṇotu //

Verse: 2 
Sentence: 1    
ánu mārṣṭu tanúvo yád víliṣṭam //
Sentence: 2=d    
yád adyá tvā prayatí yajñé asmínn ágne hótāram ávr̥ṇīmahīhá / ŕ̥dʰag ayāḍ ŕ̥dʰag utā́śamiṣṭʰāḥ prajānán yajñám úpa yāhi vidvā́n //
Sentence: 3=e    
svagā́ vo devāḥ sádanam akarma ājagmá sávanedáṃ juṣāṇā́ḥ / jakṣivā́ṁsaḥ papivā́ṁsaś ca víśve 'smé dʰatta vasavo vásūni //
Sentence: 4=f    
yā́n ā́vaha uśató deva devā́n tā́n //

Verse: 3 
Sentence: 1    
préraya své agne sadʰástʰe / váhamānā bʰáramāṇā havī́ṁṣi vásuṃ gʰarmáṃ dívam ā́ tiṣṭʰatā́nu //
Sentence: 2=g    
yájña yajñáṃ gacʰa yajñápatiṃ gacʰa svā́ṃ yóniṃ gacʰa svā́hā \
Sentence: 3=h    
eṣá te yajñó yajñapate sahásūktavākaḥ suvī́raḥ svā́hā
Sentence: 4=i    
dévā gātuvido gātúṃ vittvā́ gātúm ita
Sentence: 5=k    
mánasas pata imáṃ no deva devéṣu yajñáṁ svā́hā vācí svā́hā vā́te dʰāḥ //

Paragraph: 45 
Verse: 1 
Sentence: 1=a    
urúṁ rā́jā váruṇaś cakā́ra sū́ryāya pántʰām ánvetavā́ u / apáde pā́dā prátidʰātave 'kar utā́pavaktā́ hr̥dayāvídʰaś cit //
Sentence: 2=b    
śatáṃ te rājan bʰiṣájaḥ sahásram urvī́ gambʰīrā́ sumatíṣ ṭe astu / bā́dʰasva dvéṣo nírr̥tim parācáiḥ kr̥táṃ cid énaḥ prá mumugdʰy asmát
Sentence: 3=c    
abʰíṣṭʰito váruṇasya pā́śas \
Sentence: 4=d    
agnér ánīkam apá ā́ viveśa / ápāṃ napāt pratirákṣann asuryàṃ dámedame //

Verse: 2 
Sentence: 1    
samídʰaṃ yakṣy agne / práti te jihvā́ gʰr̥tám úc caraṇyet
Sentence: 2=e    
samudré te hŕ̥dayam apsv àntáḥ / sáṃ tvā viśantv óṣadʰīr utā́po yajñásya tvā yajñapate havirbʰiḥ / sūktavāké namovāké vidʰema \
Sentence: 3=f    
ávabʰr̥tʰa nicaṃkuṇa nicerúr asi nicaṃkuṇā́va deváir devákr̥tam éno 'yāḍ áva mártyair mártyakr̥tam urór ā́ no deva riṣás pāhi
Sentence: 4=g    
sumitrā́ na ā́pa óṣadʰayaḥ //

Verse: 3 
Sentence: 1    
santu durmitrā́s tásmai bʰūyāsur 'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás \
Sentence: 2=h    
dévīr āpa eṣá vo gárbʰas táṃ vaḥ súprītaṁ súbʰr̥tam akarma devéṣu naḥ sukŕ̥to brūtāt
Sentence: 3=i    
prátiyuto váruṇasya pā́śaḥ prátyasto váruṇasya pā́śas \
Sentence: 4=k    
édʰo 'sy edʰiṣīmáhi samíd asi téjo 'si téjo máyi dʰehi \
Sentence: 5=l    
apó ánv acāriṣaṁ rásena sám asr̥kṣmahi páyasvāṁ agna ā́gamaṃ tám sáṁ sr̥ja várcasā //

Paragraph: 46 
Verse: 1 
Sentence: 1=a    
yás tvā hr̥dā́ kīríṇā mányamānó 'martyam mártyo jóhavīmi / jā́tavedo yáśo asmā́su dʰehi prajā́bʰir agne amr̥tatvám aśyām //
Sentence: 2=b    
yásmai tváṁ sukr̥te jātaveda ú lokám agne kr̥ṇávaḥ syonám / aśvínaṁ putríṇaṃ vīrávantaṃ gómantaṁ rayíṃ naśate svastí //
Sentence: 3=c    
tvé putra śavasó 'vr̥tran kā́makātayaḥ / tvā́m indrā́ti ricyate //
Sentence: 4=d    
uktʰáuktʰe sóma índram mamāda nītʰénītʰe magʰávānam //

Verse: 2 
Sentence: 1    
sutā́saḥ / yád īṁ sabā́dʰaḥ pitáraṃ putrā́ḥ samānádakṣā ávase hávante //
Sentence: 2=e    
ágne rásena téjasā jā́tavedo rocase / rakṣohā́mīvacā́tanaḥ //
Sentence: 3=f    
apó ánv acāriṣaṁ rásena sám asr̥kṣamahi / páyasvāṁ agna ā́gamaṃ tám sáṁ sr̥ja várcasā //
Sentence: 4=g    
vásur vásupatir híkam ásy agne vibʰā́vasuḥ / syā́ma te sumatā́v ápi //
Sentence: 5=h    
tvā́m agne vásupatiṃ vásūnām abʰí prá mande //

Verse: 3 
Sentence: 1    
adʰvaréṣu rājan / tváyā vā́jaṃ vājayánto jayemābʰí ṣyāma pr̥tstī́r mártyānām //
Sentence: 2=i    
tvā́m agne vājasā́tamaṃ víprā vardʰanti súṣṭutam / no rāsva suvī́ryam //
Sentence: 3=k    
ayáṃ no agnír várivaḥ kr̥ṇotv ayám mŕ̥dʰaḥ purá etu prabʰindán / ayáṁ śátrūñ jayatu járhr̥ṣāṇo 'yáṃ vā́jaṃ jayatu vā́jasātau //
Sentence: 4=l    
agnínāgníḥ sám idʰyate kavír gr̥hápatir yúvā / havyavā́ḍ juhvā̀syaḥ //
Sentence: 5=m    
tváṁ hy àgne agninā vípro vípreṇa sánt satā́ / sákʰā sákʰyā samidʰyáse //
Sentence: 6=n    
úd agne śúcayas táva
Sentence: 7=o    
jyótiṣā //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.