TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 3
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: 1=a    devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyām pūṣṇó hástābʰyām ā́ dadé bʰrir asi nā́rir asi
Sentence: 2=b    
párilikʰitaṁ rákṣaḥ párilikʰitā árātaya idám aháṁ rákṣaso grīvā́ ápi kr̥ntāmi
Sentence: 3=c    
'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmá idám asya grīvā́ ápi kr̥ntāmi
Sentence: 4=d    
divé tvāntárikṣāya tvā pr̥tʰivyái tvā
Sentence: 5=e    
śúndʰatāṃ lokáḥ pitr̥ṣádanas \
Sentence: 6=f    
yávo 'si yaváyāsmád dvéṣaḥ //

Verse: 2 
Sentence: 1    
yaváyā́rātīḥ
Sentence: 2=g    
pitr̥ṇā́ṁ sádanam asy
Sentence: 3=h    
úd dívaṁ stabʰānā́ntárikṣam pr̥ṇa pr̥tʰivī́ṃ dr̥ṁha
Sentence: 4=i    
dyutānás tvā mārutó minotu mitrā́váruṇayor dʰruvéṇa dʰármaṇā
Sentence: 5=k    
brahmavániṃ tvā kṣatravániṁ suprajāvániṁ rāyaspoṣavánim páry ūhāmi
Sentence: 6=l    
bráhma dr̥ṁha kṣatráṃ dr̥ṁha prajā́ṃ dr̥ṁha rāyás póṣaṃ dr̥ṁha
Sentence: 7=m    
gʰr̥téna dyāvāpr̥tʰivī ā́ pr̥ṇetʰām
Sentence: 8=n    
índrasya sádo 'si viśvajanásya cʰāyā́
Sentence: 9=o    
pári tvā girvaṇo gíra imā́ bʰavantu viśváto vr̥ddʰā́yum ánu vŕ̥ddʰayo júṣṭā bʰavantu júṣṭayas \
Sentence: 10=p    
índrasya syū́r asī́ndrasya dʰruvám asi \
Sentence: 11=q    
aindrám asi \
Sentence: 12=r    
índrāya tvā //

Paragraph: 2 
Verse: 1 
Sentence: 1=a    
rakṣoháṇo valagaháno vaiṣṇavā́n kʰanāmi \
Sentence: 2=b    
idám aháṃ táṃ valagám úd vapāmi yáṃ naḥ samānó yám ásamāno nicakʰā́na \
Sentence: 3=c    
idám enam ádʰaraṃ karomi naḥ samānó 'samāno 'rātīyáti
Sentence: 4=d    
gāyatréṇa cʰándasā́vabāḍʰo valagáḥ
Sentence: 5=e    
kím átra bʰadráṃ tán nau sahá
Sentence: 6=f    
virā́ḍ asi sapatnahā́ samrā́ḍ asi bʰrātr̥vyahā́ svarā́ḍ asy abʰimātihā́ viśvārā́ḍ asi {F víśvāsāṃ} {W víśvānāṃ} {ASS víśvāsāṃ} {BI víśvāsāṃ} {GOLS víśvāsāṃ} nāṣṭrā́ṇāṁ hantā́ //

Verse: 2 
Sentence: 1=g    
rakṣoháṇo valagahánaḥ prókṣāmi vaiṣṇavā́n
Sentence: 2=h    
rakṣoháṇo valagahánó 'va nayāmi vaiṣṇavā́n
Sentence: 3=i    
yávo 'si yaváyāsmád dvéṣo yaváyā́rātīs \
Sentence: 4=k    
rakṣoháṇo valagahánó 'va str̥ṇāmi vaiṣṇavā́n
Sentence: 5=l    
rakṣoháṇo valagaháno 'bʰí juhomi vaiṣṇavā́n
Sentence: 6=m    
rakṣoháṇau valagahánāv úpa dadʰāmi vaiṣṇavī́
Sentence: 7=n    
rakṣoháṇau valagahánau páry ūhāmi vaiṣṇavī́
Sentence: 8=o    
rakṣoháṇau valagahánau pári str̥ṇāmi vaiṣṇavī́
Sentence: 9=p    
rakṣoháṇau valagahánau vaiṣṇavī́
Sentence: 10=q    
br̥hánn asi br̥hádgrāvā br̥hatī́m índrāya vā́caṃ vada //

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
vibʰū́r asi pravā́haṇas \
Sentence: 2=b    
váhnir asi havyavā́hanaḥ
Sentence: 3=c    
śvātrò 'si prácetās
Sentence: 4=d    
tutʰò 'si viśvávedās \
Sentence: 5=e    
uśíg asi kavís \
Sentence: 6=f    
áṅgʰārir asi bámbʰāris \
Sentence: 7=g    
avasyúr asi dúvasvā́n \
Sentence: 8=h    
śundʰyū́r asi mārjālī́yaḥ
Sentence: 9=i    
samrā́ḍ asi kr̥śā́nuḥ
Sentence: 10=k    
pariṣádyo 'si pávamānaḥ
Sentence: 11=l    
pratákvāsi nábʰasvān
Sentence: 12=m    
ásammr̥ṣṭo 'si havyasū́das \
Sentence: 13=n    
r̥tádʰāmāsi súvarjyotis \
Sentence: 14=o    
bráhmajyotir asi súvardʰāma \
Sentence: 15=p    
ajò 'sy ékapād
Sentence: 16=q    
áhir asi budʰníyas \
Sentence: 17=r    
ráudreṇā́nīkena pāhí māgne pipr̥hí mā́ hiṁsīḥ //

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
tváṁ soma tanūkŕ̥dbʰyo dvéṣobʰyo 'nyákr̥tebʰya urú yantā́si várūtʰaṁ svā́hā
Sentence: 2=b    
juṣāṇó aptúr ā́jyasya vetu svā́hā \
Sentence: 3=c    
ayáṃ no agnír várivaḥ kr̥ṇotv ayám mŕ̥dʰaḥ purá etu prabʰindán / ayáṃ śátrūñ jayatu járhr̥ṣāṇo 'yáṃ vā́jaṃ jayatu vā́jasātau //
Sentence: 4=d    
urú viṣṇo kramasvorú kṣáyāya naḥ kr̥dʰi / gʰr̥táṃ gʰr̥tayone piba prápra yajñápatiṃ tira //
Sentence: 5=e    
sómo jigāti gātuvít //

Verse: 2 
Sentence: 1    
devā́nām eti niṣkr̥tám r̥tásya yónim āsádam
Sentence: 2=f    
ádityāḥ sádo 'si \
Sentence: 3=g    
ádityāḥ sáda ā́ sīda \
Sentence: 4=h    
eṣá vo deva savitaḥ sómas táṁ rakṣadʰvam mā́ vo dabʰat \
Sentence: 5=i    
{F etát} {W etáṃ} {ASS etát} {BI etát} {GOLS etát} tváṁ soma devó devā́n úpāgā idám ahám manuṣyò manuṣyā̀nt sahá prajáyā sahá rāyás póṣeṇa
Sentence: 6=k    
námo devébʰyaḥ svadʰā́ pitŕ̥bʰyas \
Sentence: 7=l    
idám aháṃ nír váruṇasya pā́śāt súvar abʰí //

Verse: 3 
Sentence: 1    
kʰyeṣaṃ vaiśvānaráṃ jyótis \
Sentence: 2=m    
ágne vratapate tváṃ vratā́nāṃ vratápatir asi
Sentence: 3=n    
yā́ máma tanū́s tváyy ábʰūd iyáṁ sā́ máyi yā́ táva tanū́r máyy ábʰūd eṣā́ sā́ tváyi
Sentence: 4=o    
yatʰāyatʰáṃ nau vratapate vratínor vratā́ni //

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
áty anyā́n ágāṃ nā́nyā́n úpāgām
Sentence: 2=b    
arvā́k tvā párair avidam paróvarais
Sentence: 3=c    
táṃ tvā juṣe vaiṣṇaváṃ devayajyā́yai
Sentence: 4=d    
devás tvā savitā́ mádʰvānaktu \
Sentence: 5=e    
óṣadʰe trā́yasvainam \
Sentence: 6=f    
svádʰite máinaṁ hiṁsīs \
Sentence: 7=g    
dívam ágreṇa mā́ lekʰīr antárikṣam mádʰyena mā́ hiṁsīḥ pr̥tʰivyā́ sám bʰava
Sentence: 8=h    
vánaspate śatávalśo roha sahásravalśā vayáṁ ruhema
Sentence: 9=i    
yáṃ tvāyáṁ svádʰitis tétijānaḥ praṇinā́ya mahaté sáubʰagāyā́cʰinnorā́yaḥ suvī́raḥ //

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
pr̥tʰivyái tvāntárikṣāya tvā divé tvā
Sentence: 2=b    
śúndʰatāṃ lokáḥ pitr̥ṣádanas \
Sentence: 3=c    
yávo 'si yaváyāsmád dvéṣo yaváyā́rātīḥ
Sentence: 4=d    
pitr̥ṇā́ṁ sádanam asi
Sentence: 5=e    
svāveśò 'sy agregā́ netr̥ṇā́ṃ vánaspátir ádʰi tvā stʰāsyati tásya vittāt \
Sentence: 6=f    
devás tvā savitā́ mádʰvānaktu
Sentence: 7=g    
supippalā́bʰyas tváuṣadʰībʰyas \
Sentence: 8=h    
úd dívaṁ stabʰānā́ntárikṣam pr̥ṇa pr̥tʰivī́m úpareṇa dr̥ṁha
Sentence: 9=i    
te dʰā́māny uśmasi //

Verse: 2 
Sentence: 1    
gamádʰye gā́vo yátra bʰū́riśr̥ṅgā ayā́saḥ / átrā́ha tád urugāyásya víṣṇoḥ paramám padám áva bʰāti bʰū́reḥ //
Sentence: 2=k    
víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé / índrasya yújyaḥ sákʰā //
Sentence: 3=l    
tád víṣṇoḥ paramám padáṁ sádā paśyanti sūráyaḥ / divī́va cákṣur ā́tatam //
Sentence: 4=m    
brahmavániṃ tvā kṣatravániṁ suprajāvániṁ rāyaspoṣavánim páry ūhāmi
Sentence: 5=n    
bráhma dr̥ṁha kṣatráṃ dr̥ṁha prajā́ṃ dr̥ṁha rāyás póṣaṃ dr̥ṁha
Sentence: 6=o    
parivī́r asi pári tvā dáivīr víśo vyayantām párīmáṁ rāyáspóṣo yájamānam manuṣyā̀s \
Sentence: 7=p    
antárikṣasya tvā sā́nāv áva gūhāmi //

Paragraph: 7 
Verse: 1 
Sentence: 1=a    
iṣé tvā \
Sentence: 2=b    
upavī́r asi \
Sentence: 3=c    
úpo devā́n dáivīr víśaḥ prā́gur váhnīr uśíjas \
Sentence: 4=d    
bŕ̥haspate dʰāráyā vásūni
Sentence: 5=e    
havyā́ te svadantām
Sentence: 6=f    
déva tvaṣṭar vásu raṇva
Sentence: 7=g    
révatī rámadʰvam
Sentence: 8=h    
agnér janítram asi
Sentence: 9=i    
vŕ̥ṣaṇau stʰas \
Sentence: 10=k    
urváśy asy āyúr asi purūrávās \
Sentence: 11=l    
gʰŕ̥tenākté vŕ̥ṣaṇaṃ dadʰātʰām \
Sentence: 12=m    
gā́yatráṃ cʰándó 'nu prá jāyasva tráiṣṭubʰaṃ jā́gataṃ cʰándó 'nu prá jāyasva
Sentence: 13=n    
bʰávatam //

Verse: 2 
Sentence: 1    
naḥ sámanasau sámokasāv arepásau
Sentence: 2=o    
mā́ yajñáṁ hiṁsiṣṭam mā́ yajñápatiṃ jātavedasau śiváu bʰavatam adyá naḥ //
Sentence: 3=p    
agnā́v agníś carati práviṣṭa ŕ̥ṣīṇām putró adʰirājá eṣáḥ / svāhākŕ̥tya bráhmaṇā te juhomi mā́ devā́nām mitʰuyā́ kar bʰāgadʰéyam //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
ā́ dade \
Sentence: 2=b    
r̥tásya tvā devahaviḥ pā́śenā́rabʰe
Sentence: 3=c    
dʰárṣā mā́nuṣān
Sentence: 4=d    
adbʰyás tváuṣadʰībʰyaḥ prókṣāmi \
Sentence: 5=e    
apā́m perúr asi
Sentence: 6=f    
svāttáṃ cit sádevaṁ havyám ā́po devīḥ svadatainam \
Sentence: 7=g    
sáṃ te prāṇó vāyúnā gacʰatāṁ sáṃ yájatrair áṅgāni sáṃ yajñápatir āśíṣā
Sentence: 8=h    
gʰr̥ténāktáu paśúṃ trāyetʰām \
Sentence: 9=i    
révatīr yajñápatim priyadʰā́ viśata \
Sentence: 10=k    
úro antarikṣa sajū́r devéna //

Verse: 2 
Sentence: 1    
vā́tenāsyá havíṣas tmánā yaja sám asya tanúvā bʰava várṣīyo várṣīyasi yajñé yajñápatiṃ dʰāḥ
Sentence: 2=l    
pr̥tʰivyā́ḥ sampŕ̥caḥ pāhi
Sentence: 3=m    
námas ta ātāna \
Sentence: 4=n    
anarvā́ préhi gʰr̥tásya kulyā́m ánu sahá prajáyā sahá rāyás póṣena \
Sentence: 5=o    
ā́po devīḥ śuddʰāyúvaḥ śuddʰā́ yūyáṃ devā́ṁ ūḍʰvaṁ śuddʰā́ vayám páriviṣṭāḥ pariveṣṭā́ro vo bʰūyāsma //

Paragraph: 9 
Verse: 1 
Sentence: 1=a    
vā́k ta ā́ pyāyatām prāṇás ta ā́ pyāyatāṃ cákṣus ta ā́ pyāyatām śrótraṃ ta ā́ pyāyatām
Sentence: 2=b    
yā́ te prāṇā́ñ cʰúg jagā́ma yā́ cákṣur yā́ śrótraṃ yát te krūráṃ yád ā́stʰitam tát ta ā́ pyāyatāṃ tát ta eténa śundʰatām \
Sentence: 3=c    
nā́bʰis ta ā́ pyāyatām pāyús ta ā́ pyāyatām \
Sentence: 4=d    
śuddʰā́ś carítrāḥ
Sentence: 5=e    
śám adbʰyáḥ //

Verse: 2 
Sentence: 1    
śám óṣadʰībʰyaḥ śám pr̥tʰivyái śám áhobʰyām
Sentence: 2=f    
óṣadʰe trā́yasvainam \
Sentence: 3=g    
svádʰite máinaṁ hiṁsīs \
Sentence: 4=h    
rákṣasām bʰā́gò 'si \
Sentence: 5=i    
idám aháṁ rákṣo 'dʰamám támo nayāmi
Sentence: 6=k    
'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmá idám enam adʰamáṃ támo nayāmi \
Sentence: 7=l    
iṣé tvā
Sentence: 8=m    
gʰr̥téna dyāvāpr̥tʰivī prórṇvātʰām
Sentence: 9=n    
ácʰinno rā́yaḥ suvī́ras \
Sentence: 10=o    
urv àntárikṣam ánv ihi
Sentence: 11=p    
vā́yo vī́hi stokā́nām \
Sentence: 12=q    
svā́hordʰvánabʰasaṃ mārutáṃ gacʰatam //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
sáṃ te mánasā mánaḥ sám prāṇéna prāṇás \
Sentence: 2=b    
júṣṭaṃ devébʰyo havyáṃ gʰr̥távat svā́hā \
Sentence: 3=c    
aindráḥ prāṇó áṅgeaṅge dedʰyad aindrò 'pānó áṅgeaṅge bobʰuvat \
Sentence: 4=d    
déva tvaṣṭar bʰū́ri te sáṁsam etu víṣurūpā yát sálakṣmāṇo bʰávatʰa / devatrā́ yántam ávase sákʰāyó 'nu tvā mātā́ pitáro madantu //
Sentence: 5=e    
śrī́r asi \
Sentence: 6=f    
agnís tvā śrīṇātu \
Sentence: 7=g    
ā́paḥ sám ariṇan
Sentence: 8=h    
vā́tasya // tvā dʰrájyai pūṣṇó ráṁhyā apā́m óṣadʰīnāṁ róhiṣyai

Verse: 2 
Sentence: 1=i    
gʰr̥táṃ gʰr̥tapāvānaḥ pibata vásāṃ vasāpāvānaḥ pibata \
Sentence: 2=k    
antárikṣasya havír asi
Sentence: 3=l    
svā́hā tvāntárikṣāya
Sentence: 4=m    
díśaḥ pradíśa ādíśo vidíśa uddíśaḥ
Sentence: 5=n    
svā́hā digbʰyás \
Sentence: 6=o    
námo digbʰyáḥ

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
samudráṃ gacʰa svā́hāntárikṣaṃ gacʰa svā́hā deváṁ savitā́raṃ gacʰa svā́hāhorātré gacʰa svā́hā mitrā́váruṇau gacʰa svā́hā sómaṃ gacʰa svā́hā yajñáṃ gacʰa svā́hā cʰándāṁsi gacʰa svā́hā dyā́vāpr̥tʰivī́ gacʰa svā́hānábʰo divyáṃ gacʰa svā́hāgníṃ vaiśvānaráṃ gacʰa svā́hā \
Sentence: 2=b    
adbʰyás tváuṣadʰībʰyas \
Sentence: 3=c    
máno me hā́rdi yacʰa
Sentence: 4=d    
tanū́ṃ tvácam putráṃ náptāram aśīya
Sentence: 5=e    
śúg asi tám abʰí śoca 'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás \
Sentence: 6=f    
dʰā́mnodʰāmno rājann itó varuṇa no muñca yád ā́po ágʰniyā váruṇéti śápāmahe táto varuṇa no muñca //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
havíṣmatīr imā́ ā́po havíṣmān devó adʰvaró havíṣmāṁ ā́ vivāsati havíṣmāṁ astu sū́ryaḥ //
Sentence: 2=b    
agnér 'pannagr̥hasya sádasi sādayāmi sumnā́ya sumnimīḥ sumné dʰatta \
Sentence: 3=c    
indrāgniyór bʰāgadʰéyī stʰa mitrā́váruṇayor bʰāgadʰéyī stʰa víśveṣāṃ devā́nāṃ bʰāgadʰéyī stʰa
Sentence: 4=d    
yajñé jāgr̥ta //

Paragraph: 13 
Verse: 1 
Sentence: 1=a    
hr̥dé tvā mánase tvā divé tvā sū́ryāya tvā \
Sentence: 2=b    
ūrdʰvám imám adʰvaráṃ kr̥dʰi diví devéṣu hótrā yacʰa
Sentence: 3=c    
sóma rājann éhy áva roha
Sentence: 4=d    
mā́ bʰér mā́ sáṃ viktʰās \
Sentence: 5=e    
mā́ tvā hiṁsiṣam
Sentence: 6=f    
prajā́s tvám upā́varoha prajā́s tvā́m upā́varohantu
Sentence: 7=g    
śr̥ṇótv agníḥ samídʰā hávam me śr̥ṇvántv ā́po dʰiṣáṇāś ca devī́ḥ / śr̥ṇóta grāvāṇo vidúṣo // yajñáṁ śr̥ṇótu deváḥ savitā́ hávam me //

Verse: 2 
Sentence: 1=h    
dévīr āpo apāṃ napād ūrmír haviṣyà indriyā́vān madíntamas táṃ devébʰyo devatrā́ dʰatta śukráṁ śukrapébʰyo yéṣām bʰāgá stʰá svā́hā
Sentence: 2=i    
kā́rṣir asy ápāpā́m mr̥dʰrám \
Sentence: 3=k    
samudrásya vókṣityā ún naye
Sentence: 4=l    
yám agne pr̥tsú mártyam ā́vo vā́jeṣu yáṃ junā́ḥ / yántā śáśvatīr íṣaḥ //

Paragraph: 14 
Verse: 1 
Sentence: 1=a    
tvám agne rudró ásuro mahó divás tváṁ śárdʰo mā́rutam pr̥kṣá īśiṣe / tváṃ vā́tair aruṇáir yāsi śaṃgayás tvám pūṣā́ vidʰatáḥ pāsi tmánā //
Sentence: 2=b    
ā́ vo rā́jānam adʰvarásya rudráṁ hótāraṁ satyayájaṁ ródasyoḥ / agním purā́ tanayitnór ácittād dʰíraṇyarūpam ávase kr̥ṇudʰvam //
Sentence: 3=c    
agnír hótā ṣasādā yájīyān upástʰe mātúḥ surabʰā́v u loké / yúvā kavíḥ puruniṣṭʰáḥ //

Verse: 2 
Sentence: 1    
ŕ̥tā́vā dʰartā́ kr̥ṣṭīnā́m utá mádʰya iddʰáḥ //
Sentence: 2=d    
sādʰvī́m akar devávītiṃ no dayá yajñásya jihvā́m avidāma gúhyām / ā́yur ā́gāt surabʰír vásāno bʰadrā́m akar deváhūtiṃ no adyá //
Sentence: 3=e    
ákrandad agní stanáyann iva dyáuḥ kṣā́mā rérihad vīrúdʰaḥ samañján / sadyó jajñānó hī́m iddʰó ákʰyad ā́ ródasī bʰānúnā bʰāty antáḥ //
Sentence: 4=f    
tvé vásūni purvaṇīka //

Verse: 3 
Sentence: 1    
hotar doṣā́ vástor érire yajñíyāsaḥ / kṣā́meva víśvā bʰúvanāni yájmint sáṁ sáubʰagāni dadʰiré pāvaké //
Sentence: 2=g    
túbʰyaṃ tā́ aṅgirastama víśvāḥ sukṣitáyaḥ pŕ̥tʰak / ágne kā́māya yemire //
Sentence: 3=h    
aśyā́ma táṃ kā́mam agne távo 'ty àśyā́ma rayíṁ rayivaḥ suvī́ram / aśyā́ma vā́jam abʰí vājáyanto 'śyā́ma dyumnám ajarājáraṃ te //
Sentence: 4=i    
śréṣṭʰaṃ yaviṣṭʰa bʰāratā́gne dyumántam ā́ bʰara //

Verse: 4 
Sentence: 1    
váso puruspŕ̥haṁ rayím //
Sentence: 2=k    
śvitānás tanyatū́ rocanastʰā́ ajárebʰir nā́nadadbʰir yáviṣṭʰaḥ / yáḥ pāvakáḥ purutámaḥ purū́ṇi pr̥tʰū́ny agnír anuyā́ti bʰárvan //
Sentence: 3=l    
ā́yuṣ ṭe viśváto dadʰad ayám agnír váreṇyaḥ / púnas te prā́ṇá ā́yati párā yákṣmaṁ suvāmi te //
Sentence: 4=m    
āyurdā́ agne havíṣo juṣāṇó gʰr̥tápratīko gʰr̥táyonir edʰi / gʰr̥tám pītvā́ mádʰu cā́ru gávyam pitéva putrám abʰí //

Verse: 5 
Sentence: 1    
rakṣatād imám //
Sentence: 2=n    
tásmai te pratiháryate jā́tavedo vícarṣaṇe / ágne jánāmi suṣṭutím //
Sentence: 3=o    
divás pári pratʰamáṃ jajñe agnír asmád dvitī́yam pári jātávedāḥ / tr̥tī́yam apsú nr̥máṇā ájasram índʰāna enaṃ jarate svādʰī́ḥ //
Sentence: 4=p    
śúciḥ pāvaka vándyó 'gne br̥hád rocase / tvám gʰr̥tébʰir ā́hutaḥ //
Sentence: 5=q    
dr̥śānó rukmá urvyā́ vy àdyaud durmárṣam ā́yuḥ śriyé rucānáḥ / agnír amŕ̥to abʰavad váyobʰiḥ //

Verse: 6 
Sentence: 1    
yád enaṃ dyáur ájanayat surétāḥ //
Sentence: 2=r    
ā́ yád iṣé nr̥pátiṃ téja ā́naṭ cʰúci réto níṣiktaṃ dyáur abʰīke / agníḥ śárdʰam anavadyáṃ yúvānaṁ svādʰíyaṃ janayat sūdáyac ca //
Sentence: 3=s    
téjīyasā mánasā tvóta utá śikṣa svapatyásya śikṣóḥ / ágne rāyó nŕ̥tamasya prábʰūtau bʰūyā́ma te suṣṭutáyaś ca vásvaḥ //
Sentence: 4=t    
ágne sáhantam ā́ bʰara dyumnásya prāsáhā rayím / víśvā yáḥ //

Verse: 7 
Sentence: 1    
cárṣaṇīr abʰy ā̀sā́ vā́jeṣu sāsáhat //
Sentence: 2=u    
tám agne pr̥tanāsáhaṁ rayíṁ sahasva ā́ bʰara / tváṁ satyó ádbʰuto dātā́ vā́jasya gómataḥ //
Sentence: 3=v    
ukṣā́nnāya vaśā́nnāya sómapr̥ṣṭʰāya vedʰáse / stómair vidʰemāgnáye //
Sentence: 4=w    
vadmā́ sūno ásy admasádvā cakré agnír janúṣā́jmā́nnam / tváṃ na ūrjasana ū́rjaṃ dʰā rā́jeva jer avr̥ké kṣeṣy antáḥ //
Sentence: 5=x    
ágna ā́yūṁṣi //

Verse: 8 
Sentence: 1    
pavasa ā́ suvórjam íṣaṃ ca naḥ / āré badʰasva ducʰúnām //
Sentence: 2=y    
ágne pávasva svápā asmé várcaḥ suvī́ryam / dádʰat póṣaṁ rayím máyi //
Sentence: 3=z    
ágne pāvaka rocíṣā mandráyā deva jihváyā / ā́ devā́n vakṣi yákṣi ca //
Sentence: 4=aa    
naḥ pāvaka dīdivó 'gne devā́ṁ ihā́ vaha / úpa yajñáṁ havíś ca naḥ //
Sentence: 5=bb    
agníḥ śúcivratatamaḥ śúcir vípraḥ śúciḥ kavíḥ / śúcī rocata ā́hutaḥ //
Sentence: 6=cc    
úd agne śúcayas táva śukrā́ bʰrā́janta īrate / táva jyótīṁṣy arcáyaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.